NCERT Solutions for Class 8 Sanskrit Chapter 8 संसारसागरस्यनायका:

NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 1 Subhashitani सुभाषितानि

NCERT Solutions for Class 8 Sanskrit Chapter 8 संसारसागरस्यनायका:

NCERT Solutions for Class 8 Sanskrit Chapter 8 संसारसागरस्यनायका:- कक्षा 8 संस्कृत विषय के इस अध्याय का संपूर्ण हल यहां पर दिया जा रहा है जो ऐसे छात्रों की मदद करेगा जो परीक्षा में अच्छे अंक प्राप्त करना चाहते हैं कक्षा 8 संस्कृत रुचिरा भाग 3 के इस अध्याय 8 संसारसागरस्यनायका: का संपूर्ण हल यहां पर आसान भाषा में दिया गया है इसे पढ़ने में किसी भी छात्र को किसी भी प्रकार की दिक्कत नहीं आएगी इसकी मदद से आप अपनी परीक्षा में अच्छे अंक प्राप्त कर सकते हैं कक्षा 8 संस्कृत पाठ 5 कण्टकेनैव कण्टकम् के प्रश्न उत्तर आसान भाषा में आकर प्रदान किए गए यदि इसके बारे में कोई भी सवाल हो या सुझाव हो तो नीचे कमेंट करके हमसे जरूर पूछें और यदि यह पोस्ट आपको अच्छी लगे तो अपने दोस्तों के साथ शेयर जरूर करें


NCERT Solutions for Class 8 Sanskrit Chapter 8 संसारसागरस्यनायका: All questions and answers from the NCERT Book of Class 8 Sanskrit Ruchira Chapter 5 are provided here for you for free. You will also love this solution. All Chapter NCERT Solutions for class Class 8 Sanskrit are prepared by our team.

प्रश्न: 1 . एकपदेन उत्तरत-[एक पद में उत्तर दीजिए-]
[क] कस्य राज्यस्य भागेषु गजधरः शब्दः प्रयुज्यते ?
[ख] गजपरिमाणं कः धारयति ?
[ग] कार्यसमाप्ती वेतनानि अतिरिच्य गजधरेभ्यः किं प्रदीयते स्म ?
[घ] के शिल्पिरूपेण न समादृताः भवन्ति ?
उत्तरम्- [क] राजस्थानस्य, [ख] गजधरः, [ग] सम्मानम्, [घ] गजधराः ।

प्रश्न: 2 . अधोलिखितानां प्रश्नानामुत्तराणि लिखत-[निम्नलिखित प्रश्नों के उत्तर लिखिए-]
[क] तडागाः कुत्र निर्मीयन्ते स्म ?
[ख] गजधराः कस्मिन् रूपे परिचिता: ?
[ग] गजधराः किं कुर्वन्ति स्म ?
[घ] के सम्माननीया: ?
उत्तरम्- [क] तडागाः अशेषे हि देशे निर्मीयन्ते स्म ।
[ख] गजधराः ‘समाजस्य गाम्भीर्यस्य मापकाः’ इति रूपेण परिचिताः ।
[ग] गजधराः नवनिर्माणस्य योजना प्रस्तुन्वन्ति स्म, भाविव्ययम् आकलयन्ति स्म, उपकरणभारान् संगृह्णन्ति स्म । –
[घ] गजधराः सम्माननीयाः ।

प्रश्न: 3 . रेखाङ्कितानि पदानि आधृत्य प्रश्न निर्माणं कुरुत-[रेखांकित पदों के आधार पर प्रश्न निर्माण कीजिए-]

[क] सुरक्षाप्रबन्धनस्य दायित्वं गजधराः निभालयन्ति स्म ।
[ख] तेषां स्वामिनः असमर्थाः सन्ति ।
[ग] कार्यसमाप्तौ वेतनानि अतिरिच्य सम्मानमपि प्राप्नुवन्ति ।
[घ] गजधरः सुन्दरः शब्दः अस्ति ।
[ङ] तडागाः संसारसागराः कथ्यन्ते ।

उत्तरम्- [क] कस्य दायित्वं गजधराः निभालयन्ति स्म ?
[ख] केषां स्वामिनः असमर्थाः सन्ति ?
[ग] कार्यसमाप्तौ कानि अतिरिच्य सम्मानमपि प्राप्नुवन्ति ? [घ] कः सुन्दरः शब्दः अस्ति ?
[ङ] के संसारसागराः कथ्यन्ते ?

प्रश्न: 4 . अधोलिखितेषु यथापेक्षितं सन्धिं/विच्छेदं कुरुत-
[निम्नलिखित में यथापेक्षित संधि या संधि -विच्छेद कीजिए-]
[क] अद्य + अपि
[ख] . . . . . . . . + . . . . . . . . . . . = स्मरणार्थम
[ग] इति +अस्मिन् =
[घ] . . . . . . . . . . . . + . . . . . . . . . . . . = एतेष्वेव
[ङ] सहसा + एव=………………

उत्तरम्-
[क] अद्यापि, [ख] स्मरण + अर्थम्, [ग] इत्यस्मिन्, [घ] एतेषु + एव, [ङ] सहसैव ।

प्रश्न: 5 . मञ्जूषातः समुचितानि पदानि चित्वा रिक्तस्थानानि पूरयत-[मञ्जूषा से उचित पदों को
चुनकर रिक्त स्थानों की पूर्ति कीजिए-] |
रचयन्ति गृहीत्वा सहसा जिज्ञासा सह
[क] छात्राः पुस्तकानि . . . . . . . . . . . . . . . . विद्यालयं गच्छन्ति ।
[ख] मालाकाराः पुष्पैः माला: . . . . . . . . . . . . . . .|
[ग] मम मनसि एका . . . . . . . . . . . . . . .” वर्तते ।
[घ] रमेशः मित्रैः . . . . . . विद्यालयं गच्छति ।
[ङ] . . . . . . . . . . . . . . . .” बालिका तत्र अहसत् ।

उत्तरम्- [क] छात्राः पुस्तकानि गृहीत्वा विद्यालयं गच्छन्ति ।
[ख] मालाकाराः पुष्पैः मालाः रचयन्ति ।
[ग] मम मनसि एका जिज्ञासा वर्तते ।
[घ] रमेशः मित्रैः सह विद्यालयं गच्छति ।
[ङ] सहसा बालिका तत्र अहसत् ।

प्रश्न: 6 . पदनिर्माणं कुरुत-[पदों का निर्माण कीजिए-]
उत्तरम्- धातुः प्रत्ययः पदम्
[i] यथा- कृ + तुमुन् = कर्तुम्
हृ + तुमुन् = . . . . .
तृ + तुमुन् = . . . . . .

उत्तरम्- [i] हर्तुम्, तर्तुम् ।

[ii] यथा- नम् + क्त्वा = नत्वा
गम् + क्त्वा = . . . . . . . . .
त्यज् + क्त्वा = . . . . . . . .
. . . . . . . . . . भुज् + क्त्वा
उत्तरम्- [ii] गत्वा, त्यक्त्वा, भुक्त्वा ।

[iii] उपसर्गः धातुः प्रत्ययः = पदम्
यथा- उप+ गम् +ल्यप् = उपगम्य
सम् +पूज् +ल्यप् = ………..
आनी+ ल्यप = …………
प्र+ दा+ ल्यप = ………………
उत्तरम्- [it] संपूज्य, आनीय, प्रदाय ।

प्रश्न: 7 . कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-[कोष्ठकों में दिए गए शब्दों में समुचित विभक्ति का योग करके रिक्तस्थानों की पूर्ति कीजिए-]
[i] यथा-विद्यालयं परितः वृक्षाः सन्ति । [विद्यालय]
[क] . . . . . . . . . . . . . .” उभयतः ग्रामाः सन्ति । [ग्राम]
[ख] . . . . . . . . . . . . . . . सर्वतः अट्टालिकाः सन्ति । [नगर]
[ग] धिक् . . . . . . . . . . . . . . . . . .| [कापुरुष]

उत्तरम्- [i] [क] ग्रामम् उभयतः ग्रामाः सन्ति ।
[ख] नगरम् सर्वतः अट्टालिकाः सन्ति ।
[ग] धिक् कापुरुषम्!

[ii] यथा-मृगाः मृगैः सह धावन्ति । [मृग]
[क] बालकाः . . . . . . . . . . . . .” सह पठन्ति । [बालिका]
[ख] पुत्रः . . . . . . . . . . . . . . . . . . . सह आपणं गच्छति । [पितृ]
[ग] शिशुः . . . . . . . . . . . . . . सह क्रीडति । “सह क्राडाता
[मात] उत्तरम्- [ii] [क] बालकाः बालिकाभिः सह पठन्ति ।
[ख] पुत्रः पित्रा सह आपणं गच्छति ।
[ग] शिशुः मात्रा सह क्रीडति ।

। । अतिरिक्त अभ्यासः । ।

[1] मञ्जूषातः उचितपदम् आदाय वाक्यानि पूरयत-[मञ्जूषा से उचित पद लेकर वाक्य पूरे
कीजिए । ]

1 . सहस्त्रशः तडागाः …..शून्यात् न प्रकटीभूताः ।
2 . इमे एवं तडागाः अत्र इति ।
3 . अशेषे हि देशे निर्मीयन्ते स्मा
4 . गजधराः आसन् ।
5 . पुरा ते आसन् ।
6 . इदानीं शिल्पिरूपेण नैव समादृताः सन्ति ।
| बहुप्रथिता, तडागाः, सहसैव, वास्तुकाराः गजधराः संसारसागराः

उत्तरम्- 1 . सहसैव 2 . संसारसागराः 3 . तडागाः
4 . वास्तुकाराः 5 . बहुप्रथिताः 6 . गजधराः

[2] पाठाशं पठत अधोदत्तान् प्रश्नान् च उत्तरत-[पाठांश पढ़िए और निम्नलिखित प्रश्नों के उत्तर दीजिए-]

गजधरः इति सुन्दरः शब्दः तडागनिर्मातॄणां सादरं स्मरणार्थम् । राजस्थानस्य केषुचिद् भागेषु शब्दोऽयम् अद्यापि प्रचलति । क: गजधरः ? य: गजपरिमाणं धारयति स गजधरः । गजपरिमाणम् एव मापनकार्ये उपयुज्यते । समाजे त्रिहस्त-परिमाणात्मिकीं लौहयटं हस्ते गृहीत्वा चलन्तः गजधराः इदानीं शिल्पिरूपेण
नैव समादृताः सन्ति ।
I . एकपदेन उत्तरत । –
1 . गजधरः इति शब्द: केषां सादरं स्मरणार्थम् ?
2 . मापनकार्ये किं प्रयुज्यते ?

II . पूर्णवाक्येन उत्तरता
1 . गजधरः कः अस्ति ?
2 . गजधरः इति शब्दः अद्यापि कुत्र प्रचलति ?


III . भाषिककार्यम्


1 . सुन्दरः शब्दः-अत्र विशेष्यपदं किम् ?
2 . मापनकार्य-अत्र किं विभक्तिवचनम् ?
[प्रथमा द्विवचनम्, सप्तमी एकवचनम्, चतुर्थी एकवचनम्]

3 . ‘यः गजपरिमाणं धारयति स गजधरः’ इति वाक्ये धारयति’ क्रियापदस्य
[i] कर्ता कः ?
[ii] कर्म किम् ?
[i] नैव = –
लिंगम्


4 . पर्यायपदं चित्वा लिखत । अधुना =…………….

5 . सन्धिः विच्छेदः वा क्रियताम्
[ii] स्मरण + अर्थम् = …….

उत्तरम्
I . 1 . तडागनिर्मातृणाम् 2 . गजपरिमाणम् II . 1 . यः गजपरिमाणं धारयति सः गजधरः । _ 2 . गजधरः इति शब्दः अद्यापि राजस्थानस्य केषुचिद् प्रदेशेषु प्रचलितः । III . 1 . विशेष्यपदम्-शब्दः
2 . सप्तमी एकवचनम्

3 . [i] यः [ii] गजपरिमाणम् 4 . इदानीम्
5 . [i] न + एव [ii] स्मरणार्थम्
[३] अधोदत्तपदानां लिंङ विभक्तिं वचनं च निर्दिशत-[निम्नलिखित पदों के लिंग विभक्ति ।
व वचन निर्दिष्ट कीजिए-]
विभक्तिः वचनम् 1 . नूतनपद्धत्या 2 . कार्यसमाप्तौ 3 . प्रविधिना 4 . समाजेन

5 . अस्मिन् उत्तरम्- 1 . स्त्रीलिंगम् तृतीया
एकवचनम् 2 . स्त्रीलिंगम् सप्तमी एकवचनम्
3 . पुंल्लिगम् तृतीया एकवचनम्
4 . पुंल्लिगम् तृतीया एकवचनम्
5 . पुंल्लिगम् सप्तमी एकवचनम्


[4] पूर्णवाक्येन उत्तरत-[सम्पूर्ण वाक्य में उत्तर दीजिए-]
1 . गजधराः कस्य कस्य दायित्वं निभालयन्ति स्म ?
2 . प्रतिदाने ते किं न याचन्ते स्म ?
3 . कार्यसमाप्तौ गजधरेभ्यः किं किं दीयते स्म ?

उत्तरम्- 1 . गजधराः नवनिर्माणस्य सुरक्षाप्रबन्धस्य च दायित्वं निभालयन्ति स्म ।
2 . प्रतिदाने ते तद् न याचन्ते स्म यद् दातुं तेषां स्वामिनः असमर्थाः आसन् ।
3 . कार्यसमाप्तौ गजधेरभ्यः वेतनानि अतिरिच्य सम्मानम् अपि प्रदीयते स्म ।

[5] कोष्ठकदत्तस्य शब्दस्य उचितरूपं प्रयुज्य वाक्यानि पूरयत-[कोष्ठक दत्त शब्द का उचित रूप प्रयोग करके वाक्य पूरे कीजिए-]


[क] 1 . भगिनी सह आपणम् अगच्छत । [भ्रातृ]
2 . शिष्याः सह गच्छन्ति । [गुरु]
3 . छात्रा स ह वार्ता करोति । [अध्यापिका]

उत्तरम्- [क] 1 . भ्रात्रा 2 . गुरुणा 3 . अध्यापिकया

[ख] 1 . उभयतः जनाः स्थिताः । [मार्ग]
2 . अभितः शिष्याः उपविष्टाः । [आचार्य]
3 . -पूर्वम् के तडागान् रचयन्ति स्म ? [एतत्]

उत्तरम्- [ख] 1 . मार्गम् 2 . आचार्यम् 3 . एतस्मात्

बहुविकल्पीयप्रश्नाः


[1] प्रदत्तविकल्पेभ्यः उचितं पदं चित्वा वाक्यपूर्ति कुरुत-[दिए गए विकल्पों में से उचित पद चुनकर वाक्यपूर्ति कीजिए-]
1 . गजधराः प्रस्तुवन्ति स्म । [योजना, योजनाम्, योजनम्]
2 . ते भाविव्ययम् स्म । [निभालयत्ति आकलयन्ति, सगृह्णन्ति]
3 . ते लौहयष्टि गृ हीत्वा चलन्ति स्म । [हस्तं, हस्तेन, हस्ते]
4 . नगर नियोजनम् स्यात् लघुनिर्माणम् वा कार्याणि गजधरेषु एव आधृतानि आसन् । . [सर्व, सर्वम्, सर्वाणि]
5 . गजपरिमाणम् एव उपयुज्यते । [मापनकार्यम्, मापनकार्ये, मापनकार्येण]

उत्तरम्- 1 . योजनाम् 2 . आकलयन्ति 3 . हस्ते 4 . सर्वाणि 5 . मापनकार्ये .

[2] प्रकृति प्रत्यय संयोज्य वियोज्य वा उचित विकल्पेन रिक्तस्थानानि पूरयत-[प्रकृति प्रत्यय जोडकर अथवा अलग करके उचित विकल्प द्वारा रिक्त स्थान पूरे कीजिए-]

[क] 1 . रावणं [नि + हन् + ल्यप्] रामः अयोध्यां प्रत्यावर्तत ।
[निहत्वा, निहत्य, निहन्य]
2 . पुस्तकानि आदाय छात्रः विद्यालयम गच्छति ।
[अ + दा + ल्यप्, आ + दा + क्त्वा, आ + दा + ल्यप्]
3 . वृक्षात् [अव + तृ + ल्यप्] वानरः दूरे अगच्छत् । [अवातीर्य, अवतीर्य, अवतीरय]
4 . अहं पाठ [स्मृ + तुमुन्] प्रत्यनशीलः अस्मि । [स्मरतुम्, स्मरितुम्, स्मर्तुम्]
5 . देवं सम्पूज्य [-+ -+ -] सा प्रातराशम् खादति स्म ।
[सम + पूज् + ल्यपः सम् + पूज् + क्त्वाः सम् + पूज् + ल्यप्]
उत्तरम् – 1 . निहत्य 2 . आदाय 3 . अवतीर्य 4 . स्मर्तुम् 5 . सम्पूज्य

[ख] 1 . आ + नी + तुमुन = – – [आनीतुम्, आनेतुम्, आनयितुम्]
2 . गण + तुमुन् = – [गणितुम्, गणयितुम्, गणयीतुम्]
3 . त्यज् + क्त्वा = [त्यजत्वा, त्यज्त्वा, त्यक्त्वा]
4 . प्रष्टुम् = + [प्रच्छ् + तुमुन्, पृच्छ् + तुम्; प्रश् + टुम्]
5 . दृश + तुमुन् = [द्रष्टुम्, दृष्टुम्, दर्शितुम्]

उत्तरम्- 1 . आनेतुम् 2 . गणयितुम् 3 . त्यक्त्वा 4 . प्रच्छ् + तुमुन् 5 . द्रष्टुम्

Leave a Comment