mp board class 11 sanskrit masik test solution august 2021

mp board class 11 sanskrit masik test solution august 2021

mp board class 11 sanskrit masik test solution august 2021

संस्कृत कक्षा 11 मासिक टेस्ट फुल सोलूशन


नोट– सर्वेः प्रश्नाः समानांक:
प्रश्नानां सम्मुखे अंक: प्रदत्तः
उचितं विकल्पं चित्वा लिखत


1– ‘भृत्याश्च’ द्वयि द्वव्यस्य संधि विच्छेदः अस्ति |
(अ) भृत्याः + च (ब) भृत्य + च (स) भृत्यु + च (द) भृत्यम् + च
उत्तर – (अ) भृत्याः + च


2– ‘अनुरक्तश्च’ इतस्य संधि विच्छेदः अस्ति
(अ) अनुरक्तः + च (ब) अनुरक्तान + च (स) अनुरक्तम् + च (द) अनुरक्तेन + च
उत्तर – (अ) अनुरक्तः + च

3– ‘सुरः’ + च इतस्य पूर्ण पदं अस्ति
(अ) शनाश्च (ब) शोरश्च (स) शूरेश्च (द) कोऽपिन
उत्तर – सुरश्च —–अत: सही उत्तर होगा (द) कोऽपिन

4– ‘आघ्राय’ इति पदे प्रत्ययः अस्ति
(अ) क्यप् (ब) ज्यप् (स) शतृ (द) ल्यप्
उत्तर – (द) ल्यप्

5– ‘मन्त्रिणः’ इति पदे प्रत्ययः अस्ति
(अ) इन (ब) ईन (स) त्रिण (द) मन्त्रि
उत्तर – (अ) इन

6– ‘स्मृतः’ इति पदे प्रत्ययः अस्ति
(अ) क्यप (ब) क्त (स) ऊण (द) ठक्
उत्तर – (ब) क्त प्रत्यय


7– ‘एकः’ इत्यस्य विपरीत शब्द अस्ति
(अ) बहु: (ब) अन्य (स) तत्र (द) अन्यत्र
उत्तर – (अ) बहु:


8– ‘तस्य’ + आहारः’ इत्यस्य पूर्ण पदं अस्ति
(अ) तस्याहारः (ब) तस्येहार: (स) तस्यमहार: (द) तस्यैहारः
उत्तर – (अ) तस्याहारः


9– ‘कुशल प्रशासनम्’ इतिपाठ: कुत्रत्य ग्रहीत:
(अ) वाल्मीकि रामायणात् (ब) महाभारतात् (स) वेदात् (द) पुराणात्
उत्तर – अ) वाल्मीकि रामायणात्


10– ‘युगान्ते इत्यस्य सन्धि विच्छेदः अस्ति
(अ) युगे + अन्ते (ब) युगौ + अन्ते (स) युग + अन्ते (द) कोऽपिन
उत्तर – (स) युग + अन्ते

यह भी पढ़े mp board class 12th sanskrit masik test solution august 2021


11– नुकलः कीदृशः आसीत्
(अ) राजतमयः (ब) सुवर्णमयः (स) कांस्यमयः (द) सर्वाः
उत्तर – (ब) सुवर्णमयः


12– अयं वः यज्ञ————————तुल्यः नास्ति | इति रिक्त स्थानं पूरयात्
(अ) श्रूयताम् (ब) सम्मितो (स) नमुलः (द) सक्तुप्रस्थेन
उत्तर – (द) सक्तुप्रस्थेन


13– ‘सौवर्णों नकुलः ‘इत्यस्य पाठस्य लेखक: क:
(अ) कालिदासः (ब) वेदव्यासः (स) भासः (द) भवभूति:
उत्तर – (ब) वेदव्यासः


14– ‘पण्डितः इत्यस्य विलोम शब्द अस्ति
(अ) मूर्खः (ब) मित्रम् (स) ग्रहम् (द) कार्यम्
उत्तर – (अ) मूर्खः


15– रामः कं पाणिना परिजाग्राह –
(अ) भरताय (ब) लक्ष्मणाय (स) कवेराय (द) कोऽपिन
उत्तर – (अ) भरताय

16– उञ्छवृन्तिर्द्विजः कुत्र न्यवसत्
(अ) मेघालये (ब) हिमालये (स) कुरूक्षेत्रे (द) विद्यालय
उत्तर – (स) कुरूक्षेत्रे

17– भरतं क: अपृच्छत्
(अ) लक्ष्मणः (ब) रामः (स) गुरू: (द) मातु:
उत्तर – (ब) रामः

18– ‘ सोऽनर्थ ‘ इत्यस्य संधि विच्छेदः अस्ति
(अ) सु+अनर्थः (ब) सम्न+अनर्थः (स) सपन अनर्थ (द) सः + अनर्थः
उत्तर – (द) सः + अनर्थः

19– कस्य अर्ध शरीर: सुवर्णस्य आसीत्
(अ) वृश्चिकस्य (ब) मीनस्य (स) वृषभस्य (द) नकुलस्य
उत्तर – (द) नकुलस्य

20– ‘अनघः इत्यस्य समानार्थी शब्दः अस्ति
(अ) पापरहितः (ब) पुष्यरहितः (स) धर्मरहितः (द) सर्वाः
उत्तर – (अ) पापरहितः

mp board class 11 sanskrit masik test solution august 2021

Leave a Comment