
Up board solution for class 7 sanskrit chapter 3 अभिलाषा
दयामय! देव! दीनेषु दयादृष्टिः सदा देया ।
प्रतिज्ञा दीनरक्षाया दयालो! जातु नो हेया ।।
मनुष्या मानवा भूत्वा इदानीं दानवा जाताः ।
तदेषा मूढता देशाद् द्रुतं दूरे त्वया नेया ।।
त्वदुपदेशामृतं त्यक्त्वा विपन्नो हन्त लोकोऽयम् ।
तदुद्धाराय चैतेषां प्रभो! गीता पुनर्गेया ।।
किमधिकं ब्रूमहे भगवन्! विनीतप्रार्थनैकेयम् ।
यदेते बालकाः स्वीयाः प्रभो नो विस्मृतिं नेयाः ।।
अभ्यास
- उच्चारणं कुरुत पुस्तिकायां च लिखत-
दीनरक्षायाः, त्यक्त्वा, लोकोऽयम्, पुनर्गेया, विनीतप्रार्थनैकेयम्, तदुद्धाराय
- एकपदेन उत्तरत –
(क) दीनेषु का देया ?
(ख) कस्याः प्रतिज्ञा न हेया ?
(ग) मूढता कस्मात् दूरे नेया ?
(घ) मानवानाम् उद्धाराय पुनः का गेया ?
- पाठात् उचितपदानि चित्वा वाक्यं पूरयत –
(क) दीनरक्षायाः . . . . . . . . . . . . . . . . . न हेया
(ख ) मूढता . . . . . देशात नेया
(ग) उद्धाराय. . . . . . . . . . . . . . . . . . . पुनः गेया।
(घ) यदेते बालकाः. . . . . . . . . . . . नेयाः।
- रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत –
यथा-दीनेषु दयादृष्टिः सदा देया। दीनेषु का देया ?
(क) मूढता देशात् दूरे त्वया नेया।
(ख) गीता पुनर्गेया।
- उदाहरणानुसारं लिखत –
यथा- लोकोऽयम् = लोकः + अयम्
(क) त्वदुपदेशामृतं =
(ख) किमधिकं =
(ग) यदेते =
(घ) चैतेषां =
(ड़. ) पुनर्गेया =
- संस्कृतभाषायाम् अनुवादं कुरुत –
(क) मेरी यह नम्र प्रार्थना है।
(ख) देश से गरीबी दूर करें।
(ग) कल्याण के लिए श
(घ) यदेते बालकाः स्वीयाः प्रभो नो विस्मृति नेयाः।
प्रश्न 4.रेखांकित पदानि आधृत्य प्रश्न निर्माणं कुरुत
(क) दीनेषु दयादृष्टिः सदा देया।
उत्तर :
दीनेषु का संदा देया?
(ख) मूढता देशात् दूरे त्वया नेया।
उत्तर :
का देशात् दूरे त्वया नेया?
(ग) गीता पुनर्गया।
उत्तर :
का पुनर्गया?
प्रश्न 5.उदाहरणानुसारं लिखत
यथा- लोकोऽयम् = लोकः + अयम्
(क) त्वदुपदेशामृतं = त्वत् + उपदेश + अमृतं
(ख) किमधिकं = किम् + अधिकं
(ग) यदेते = यत् + एते।
(घ) चैतेषां = च + एतेषां ।
(ङ) पुनर्गेया = पुनः + गेया
प्रश्न 6.संस्कृत भाषायाम् अनुवादं कुरुत (अनुवाद करके) –
(क) मेरी यह नम्र प्रार्थना है।
अनुवाद : विनीत प्रार्थनै केयम्।
(ख) देश से गरीबी दूर करें।
अनुवाद : देशात् विपन्नता दूरी कुरुत।
(ग) कल्याण के लिए शिक्षा दें।
अनुवाद : कल्याणार्थे शिक्षत।
(घ) स्वास्थ्य के लिए प्रदूषण दूर करें।
अनुवाद : स्वास्थ्याय प्रदूषणं दूरी कुरुत।।
प्रश्न 7. उचित कथनानां समक्षम् ‘आम्’ अनुचित कथनानां समक्षं ‘न’ इति लिखत
(क) दीनेषु दयादृष्टिः देया।
उत्तर : आम्
(ख) दीनरक्षायाः प्रतिज्ञा हेया।
उत्तर : न
(ग) प्रतिदिनं दन्त धावनं कुर्यात।
उत्तर : आम्
(घ) सुन्दरं लेखं न लिखेत्।
उत्तर : न
How to download online Ayushman Card pdf 2024 : आयुष्मान कार्ड कैसे ऑनलाइन डाउनलोड करें
संस्कृत अनुवाद कैसे करें – संस्कृत अनुवाद की सरलतम विधि – sanskrit anuvad ke niyam-1
Garun Puran Pdf In Hindi गरुण पुराण हिन्दी में
Bhagwat Geeta In Hindi Pdf सम्पूर्ण श्रीमद्भगवद्गीता हिन्दी में
