Up board solution for class 7 sanskrit chapter 1 वन्दना

Up board solution for class 7 sanskrit chapter 1 वन्दना

Up board solution for class 7 sanskrit chapter 1 वन्दना

जय जय हे भगवति सुरभारति !

तव चरणौ प्रणमामः ।

नादतत्त्वमयि ! जय वागीश्वरि !

शरणं ते गच्छामः ।। 1 ।।

त्वमसि शरण्या त्रिभुवनधन्या

सुरमुनिवन्दितचरणा ।

नवरसमधुरा कवितामुखरा

स्मितरुचिरुचिराभरणा ।। 2 ।।

आसीना भव मानसहंसे

कुन्दतुहिनशशिधवले!

हर जडतां कुरु बुद्धिविकासं

सितपङ्कजरुचिविमले ! ।। 3 ।।

ललितकलामयि ज्ञानविभामयि

वीणापुस्तकधारिणि!

मतिरास्तां नो तव पदकमले

अयि कुण्ठाविषहारिणि ! ।। 4 ।।

शब्दार्थ

सुरभारति = हे देववाणी, सरस्वती देवी ! नाद-तत्त्वमयि = नादब्रह्मस्वरूप वाली। शरण्या = शरण देने वाली। नवरसमधुरा = शृङ्गारादि नवरसों से मनोहर । मुखरा = गुंजायमान । स्मितम् = मुस्कान। रुचिः = कान्ति । रुचिराभरणा = सुन्दर आभूषणों से युक्त। आसीना = विराजमान। कुन्दः = कुन्द फूल। तुहिनम् = बर्फ । सितम् = सफेद । विभामयि प्रकाशस्वरूपा । न := हमारी। अयि = हे। कुण्ठाविषहारिणि= कुण्ठारूपी विष को दूर करने वाली।

अन्वयः

जय जय हे भगवति सुरभारति! तव चरणौ प्रणमामः। हे नादतत्त्वमयि ! वागीश्वरि ! ते शरणं गच्छामः ।। 1 ।।

त्वं शरण्या त्रिभुवनधन्या सुरमुनिवन्दितचरणा नवरसमधुरा कवितामुखरा स्मितरुचिरुचिराभरणा असि ।। 2 ।।

हे कुन्दतुहिनशशिधवले! सितपङ्कजरुचिविमले ! मानसहंसे आसीना भव, जडतां हर, बुद्धिविकासं कुरु ।। 3 ।।

हे ललितकलामयि ज्ञानविभामयि वीणापुस्तकधारिणि! कुण्ठाविषहारिणि ! तव पदकमले नो मतिः आस्ताम् ।। 4 ।।

जय जय हे भगवति सुरभारति ! तव चरणौ प्रणमामः ।

HOME PAGE

How to download online Ayushman Card pdf 2024 : आयुष्मान कार्ड कैसे ऑनलाइन डाउनलोड करें

संस्कृत अनुवाद कैसे करें – संस्कृत अनुवाद की सरलतम विधि – sanskrit anuvad ke niyam-1

Garun Puran Pdf In Hindi गरुण पुराण हिन्दी में

Bhagwat Geeta In Hindi Pdf सम्पूर्ण श्रीमद्भगवद्गीता हिन्दी में

MP LOGO

Leave a Comment