up board class 10 hindi full solution chapter 7 sanskrit khand छान्दोग्य उपनिषद् षष्ठोध्यायः
अति लघु उत्तरीय प्रश्न और उत्तर
प्रश्न 1-
श्वेतकेतुः कः आसीत?
उत्तर=
श्वेतकेतुः आरुणेयपुत्रः आसीत्।
प्रश्न 2-
श्वेतकेतुः कतिवर्षाणि सर्वान् वेदान् अपठत्?
उत्तर=
श्वेतकेतुः द्वादशवर्षाणि सर्वान् वेदान् अपठत्।
प्रश्न 3-
कः द्वादशवर्षम् उपेत्य चतुर्विंशतिवर्षः वेदानधीत्य आगतः? ।
उत्तर=
श्वेतकेतुः द्वादशवर्षम् उपेत्य चतुर्विंशतिवर्ष: वेदानधीत्य आगतः।
प्रश्न 4-
श्वेतकेतुः कस्य पुत्रः आसीत्?
उत्तर =
श्वेतकेतुः आरुणेयपुत्रः आसीत्।
प्रश्न 5-
अनूचानमानी कः अभवत्?
उत्तर=
अनूचानमानी श्वेतकेतुः अभवत्।
प्रश्न 6-
कुत्र लोहमयं विज्ञातम् ?
उत्तर=
लोहमणिनी लोहमयं विज्ञातम् ।
प्रश्न 7-
कः आरुणिं गुरुरूपेण स्वीकरोति ?
उत्तर=
श्वेतकेतुः आरुणिं गुरुरूपेण स्वीकरोति ।
प्रश्न 8-
मृत्पिण्डेन किं विज्ञातम्?
उत्तर=
मृत्पिण्डेन सर्वं मृण्मयं विज्ञातम्।
इसे भी पढ़ें
Up board class 10 hindi full solution chapter 5 sanskrit khand देशभक्त: चन्द्रशेखरः प्रश्न उत्तर
How to download online Ayushman Card pdf 2024 : आयुष्मान कार्ड कैसे ऑनलाइन डाउनलोड करें
संस्कृत अनुवाद कैसे करें – संस्कृत अनुवाद की सरलतम विधि – sanskrit anuvad ke niyam-1
Garun Puran Pdf In Hindi गरुण पुराण हिन्दी में
Bhagwat Geeta In Hindi Pdf सम्पूर्ण श्रीमद्भगवद्गीता हिन्दी में
Pingback: up board class 10 hindi full solution chapter 8 sanskrit khand भारतीय संस्कृति: - UP Board INFO
Pingback: up board class 10 hindi full solution chapter 8 sanskrit khand भारतीय संस्कृति: - UP Board INFO
Pingback: up board class 10 hindi full solution chapter 9 sanskrit khand जीवन सूत्राणि अवतरणों का हिंदी अनुवाद - UP Board INFO