Up board class 8 sanskrit chatwar shabd roop चत्वार शब्द रूप

Up board class 8 sanskrit chatwar shabd roop चत्वार शब्द रूप

विभक्तिः पुंल्लिङ्गम् स्त्रीलिङ्गम् नपुंसकलिङ्गम्
प्रथमा चत्वारः चतस्रः चत्वारि
द्वितीया चतुरः चतस्रः चत्वारि
तृतीया चतुर्भिः चतुर्भिः चतसृभिः
चतुर्थी चतुभ्यः चतुभ्यः चतसृभ्यः
पञ्चमी चतुभ्यः चतुभ्यः चतसृभ्यः
षष्ठी चतुरणाम् चतसृणाम् चतुर्णाम्
सप्तमी चतुर्षु चतुर्षु चतसृषु

HOME PAGE

How to download online Ayushman Card pdf 2024 : आयुष्मान कार्ड कैसे ऑनलाइन डाउनलोड करें

संस्कृत अनुवाद कैसे करें – संस्कृत अनुवाद की सरलतम विधि – sanskrit anuvad ke niyam-1

Garun Puran Pdf In Hindi गरुण पुराण हिन्दी में

Bhagwat Geeta In Hindi Pdf सम्पूर्ण श्रीमद्भगवद्गीता हिन्दी में

MP LOGO

Leave a Comment