Ncert class 8 sanskrit chapter 13 solutions क्षितौ राजते भारतस्वर्णभूमिः free pdf

Ncert class 8 sanskrit chapter 13 solutions
 क्षितौ राजते भारतस्वर्णभूमिः solution

Ncert class 8 sanskrit chapter 13 solutions

क्षितौ राजते भारतस्वर्णभूमिः solution

[ प्रस्तुत पाठ्यांश डॉ. कृष्णचन्द्र त्रिपाठी द्वारा रचित हैं, जिसमे भारत के गौरव का गुणगान है । इसमें देश की खाद्यान्न सम्पन्नता, कलानुराग, प्राविधिक प्रवीणता, वन एवं सामरिक शक्ति की महनीयता को दर्शाया गया है । प्राचीन परम्परा, संस्कृति, आधुनिक मिसाइल क्षमता एवं परमाणु शक्ति सम्पन्नता के गीत द्वारा कवि ने देश की सामर्थ्यशक्ति का वर्णन किया है । छात्र संस्कृत के इन श्लोकों का सस्वर गायन करें तथा देश के गौरव को महसूस करें, इसी उद्देश्य से इन्हें यहाँ संकलित किया गया है । ]

ncert class 8 sanskrit chapter 13 hindi translation

सुपूर्ण सदैवास्ति खाद्यान्नभाण्डं
नदीनां जलं यत्र पीयूषतुल्यम् ।
इयं स्वर्णवद् भांति शस्यैधरियं
क्षितौ राजते भारतस्वर्णभूमिः ||1||

अन्वय — [यत्र] खाद्यान्नभाण्डंसदैव सुपूर्णम् अस्ति यत्र नदीनां जलं पीयूषतुल्यम् [भवति] । इयं धरा शस्यैः स्वर्णवद् भाति, इयं क्षितौ भारतस्वर्णभूमिः राजते ।

हिन्दी अनुवाद — जहाँ [इस भारतभूमि में] अन्न के भंडार हमेशा भरे रहते हैं, जहाँ नदियों का जल अमृत के समान होता है । यह धरती फसलों से सोने के समान सुशोभित होती है, [यह भारत देश ] इस धरती पर स्वर्णभूमि के समान सुशोभित होता है ।

त्रिशूलाग्निनागैः पृथिव्यस्त्रघोरैः
अणूनां महाशक्तिभिः पूरितेयम् ।
सदा राष्ट्ररक्षारतानां धरेयम्
क्षितौ राजते भारतस्वर्णभूमिः ||2||

अन्वय — — अयं त्रिशूलाग्निनागैः पृथिव्यस्त्रघोरैः अणूनां महाशक्तिभिः पूरितेयम् अस्ति । सदा राष्ट्ररक्षारतानां धरा [अस्ति], इयं क्षितौ भारतस्वर्णभूमिः राजते ।
हिन्दी अनुवाद — यह [ भारतभूमि] त्रिशूल, अग्नि, नाग, पृथ्वी आदि खतरनाक अस्त्रौ और परमाणु महाशक्तियों से परिपूर्ण है । हमेशा राष्ट्र की रक्षा में लगे हुए वीरों की भूमि है, [ यह भारत देश ] इस धरती पर स्वर्णभूमि के समान सुशोभित होता है ।

class 8 sanskrit kshitau rajte pdf

इयं वीरभोग्या तथा कर्मसेव्या
जगद्वन्दनीया च भूः देवगेया ।
सदा पर्वणामुत्सवानां धरेयं
क्षितौ राजते भारतस्वर्णभूमिः ||3||

अन्वय — इयं वीरभोग्या तथा कर्मसेव्या जगद्वन्दनीया देवगेया च भूः [अस्ति सदा पर्वणामुत्सवानां धरा [अस्ति], इयं क्षितौ भारतस्वर्णभूमिः राजते ।
हिन्दी अनुवाद — यह [भारतभूमि] वीरों के द्वारा भोग्य, कर्म के द्वारा सेवनीय, संसार के द्वारा वन्दनीय और देवताओं के द्वारा गाने योग्य भूमि है । यह हमेशा पर्वों और उत्सवों की भूमि है, [यह भारत देश] इस धरती पर स्वर्णभूमि के समान सुशोभित होता है ।

इयं ज्ञानिनां चैव वैज्ञानिकानां
विपश्चिज्जनानामियं संस्कृतानाम् ।
बहूनां मतानां जनानां धरेय
क्षितौ राजते भारतस्वर्णभूमिः ||4||

अन्वय — इयं ज्ञानिनां वैज्ञानिकानां विपश्चिज्जनानामियं संस्कृतानां चैव [धरा अस्ति । बहूनां मतानां जनानां धरा [अस्ति], इयं क्षितौ भारतस्वर्णभूमिः राजते ।

हिन्दी अनुवाद — यह [ भारतभूमि] ज्ञानियों की, वैज्ञानिकों की, विद्वान जनों की और सुसंस्कृत लोगों की भूमि है । यह अनेक मतों को मानने वालों की भूमि है, [यह भारत देश] इस धरती पर स्वर्णभूमि के समान सुशोभित होता है ।

इयं शिल्पिनां यन्त्रविद्याधराणां
भिषक्शास्त्रिणां भूः प्रबन्धे युतानाम् ।
नटानां नदीनां कवीनां धरेय
क्षितौ राजतै भारतस्वर्णभूमिः ||5||

Ncert class 8 sanskrit chapter 13 solutions

अन्वय — इयं शिल्पिनां यन्त्रविद्याधराणां भिषक्शास्त्रिणां प्रबन्धे युतानां [च] भूः [अस्ति । [इ] नटानां नदीनां कवीनां धरा [अस्ति], इयं क्षितौ भारतस्वर्णभूमिः राजते ।
हिन्दी अनुवाद — यह [भारतभूमि] शिल्पकारों, यन्त्र-विद्या जानने वालों, चिकित्सकों और अच्छे प्रबन्धकों की भूमि है । यह अभिनेताओं, अभिनेत्रियों और कवियों की भूमि है, [यह भारत देश] इस धरती पर स्वर्णभूमि के समान सुशोभित होता है ।

वने दिग्गजानां तथा केसरीणां
तटीनामियं वर्तते भूधराणाम् ।
शिखीनां शुकानां पिकानां धरेय
क्षितौ राजते भारतस्वर्णभूमिः ||6||

अन्वय — इयं वने दिग्गजानां केसरीणां तटीनां भूधराणां शिखीनां शुकानां तथा पिकानां धरा वर्तते इयं क्षितौ भारतस्वर्णभूमिः राजते

हिन्दी अनुवाद — यह [ भारतभूमि] वन में हाथियों, शेरों, नदियों, पर्वतों, मयूरों, तोतों, और कोयलों की भूमि है, [यह भारत देश] इस धरती पर स्वर्णभूमि के समान सुशोभित होता है ।

कठिन शब्दों के शब्दार्थ

पीयूषतुल्यम् = अमृत समान
भाति = सुशोभित होती है
शस्यैः = फसलों से
धरेयम् = धरा + इयं =यह पृथ्वी
क्षितौ = क्षिति [पृथ्वी] पर
त्रिशूलाग्निनागैः पृथिव्यस्त्रघोरैः =
त्रिशूल, अग्नि, नाग तथा पृथ्वी चार मिसाइलों [अस्त्रों] के नाम


मेदिनी = पृथ्वी
पर्वणामुत्सवानाम् = पर्व और उत्सवों की
विपश्चिज्जनानाम् == विद्वज्जनों की
-यन्त्रविद्याधराणाम् = यन्त्रविद्या को जानने वालों की
भिषक् = वैद्य, चिकित्सक


प्रबन्धे युतानाम्= प्रबन्धक समुदाय प्रबन्ध कार्यों में लगे हुए
केसरीणाम् [केश+रि+डी [औणादि]]= सिंहों की
तटीनाम् = नदियों की
भूधराणाम् = पर्वतों का
पिकानाम् = कोयलों का
शिखीनाम् = मोरों की

Class 8 Sanskrit Chapter 13 question answer

1–प्रश्नानाम् उत्तराणि एकपदेन लिखत

[क] इयं धरा कैः स्वर्णवद् भाति ?

उत्तरम — > शस्यैः

[ख] भारतस्वर्णभूमिः कुत्र राजते ?

उत्तरम — > क्षितौ

[ग] इयं केषां महाशक्तिभिः पूरिता?

उत्तरम — >अणूनाम्

[घ] इयं भूः कस्मिन् युतानाम् अस्ति ?

उत्तरम — > प्रबन्धे

[ङ] अत्र किं सदैव सुपूर्णमस्ति ?

उत्तरम — >खाद्यान्नमाण्डम्

2–समानार्थकपदानि पाठात् चित्वा लिखत

[क] पृथिव्याम् • क्षितौ .[क्षितौ/पर्वतेषु/ त्रिलोक्याम्]

[ख] सुशोभते भाति [लिखते/भाति/पिबति ]

[ग] बुद्धिमताम् विपश्चिज्जनानाम् [पर्वणाम् / उत्सवानाम्/विपश्चिज्जनानाम्]

[घ] मयूराणाम् .शिखीनाम् …… [शिखीनाम् / शुकानाम्/पिकानाम्]

[ङ] अनेकेषाम् बहूनाम् .[जनानाम्/वैज्ञानिकानाम्/बहूनाम्]

ncert class 8 sanskrit kshitau rajte pdf

3–श्लोकांशमेलनं कृत्वा लिखत

(क) त्रिशूलाग्निनागैः पृथिव्यास्त्रघोरैः
(ख) सदा पर्वणामुत्सवानां धरेयम्
(ग) वने दिग्गजानां तथा केसरीणाम्
(घ) सुपूर्ण सदैवास्ति खाद्यान्नभाण्डम्
(ङ) इयं वीरभोग्या तथा कर्मसेव्या
नदीनां जलं यत्र पीयूषतुल्यम्
जगद्वन्दनीया च भूः देवगेया
क्षितौ राजते भारतस्वर्णभूमिः
अणूनां महाशक्तिभिः पूरितेयम्,
तटीनामियं वर्तते भूधराणाम्
Sanskrit Class 8 Chapter 13 pdf with answers

उत्तरम — >

नदीनां जलं यत्र पीयूषतुल्यम्
जगद्वन्दनीया च भूः देवगेया
क्षितौ राजते भारतस्वर्णभूमिः
अणूनां महाशक्तिभिः पूरितेयम्
अणूनां महाशक्तिभिः पूरितेयम्
क्षितौ राजते भारतस्वर्णभूमिः
तटीनामियं वर्तते भूधराणाम्
नदीनां जलं यत्र पीयूषतुल्यम्
जगद्वन्दनीया च भूःदेवगेया

प्रश्न 4 — चित्रं दृष्ट्वा ( पाठात् ) उपयुक्तपदानि गृहीत्वा वाक्यपूर्ति कुरुत

[क] अस्मिन् चित्रे एका…….नदी …..वहति ।

[ख] नदी ….पर्वतात्….निःसरति ।

[ग] नद्याः जलं ….शुद्धं……….. भवति ।

[घ] नदीजलेन शस्यसेचनं भवति ।

[ङ] भारत: स्वर्ण भूमिः अस्ति ।

प्रश्न 5 – चित्राणि दृष्ट्वा (मञ्जूषातः) उपयुक्तपदानि गृहीत्वा वाक्यपूर्ति कुरुत
अस्त्राणाम् भवति अस्त्राणि सैनिकाः प्रयोग:, उपग्रहाणां अस्त्राणि

[क] अस्मिन् चित्रे .. दृश्यन्ते ।

[ख] एतेषाम् अस्त्राणां प्रयोगः ……… युद्धे…… भवति ।

[ग] भारत: एतादृशानां ………..अस्त्राणां …प्रयोगेण विकसितदेशः मन्यते ।

[घ] अत्र परमाणुशक्तिप्रयोगः अपि …….. भवति……. ।

[ङ] आधुनिकै अस्त्रैः …….सैनिकाः……. अस्मान् शत्रुभ्यः रक्षन्ति ।

[च] …….उपग्रहाणां……… सहायतया बहूनि कार्याणि भवन्ति ।

Class 8 Sanskrit Chapter 13 question answer


[क] इदं चित्रं दीपावलीपर्वस्य अस्ति ।

[ख] अत्र जनाः दीपान् प्रज्ज्वलयन्ति ।

[ग] सर्वे जनाः प्रसन्नाः सन्ति ।

[घ] पिता पुत्रं च दीपान् दृष्ट्वा प्रसीदतः ।

[ङ] जनाः नवीनानि वस्त्राणि अधारयन ।

 चित्रं दृष्ट्वा संस्कृते पञ्चवाक्यानि लिखत
Class 8 Sanskrit Chapter 13 question answer
(आ) चित्रं दृष्ट्वा संस्कृते पञ्चवाक्यानि लिखत


[क] इदं रक्षाबन्धनपर्वस्य चित्रं अस्ति ।

[ख] भगिनी स्वभ्रातरं रक्षासूत्रं बध्नाति ।

[ग] भ्राता भगिनी च प्रसन्नाः स्तः ।

[घ] भ्राता भगिनीं उपहारं ददाति ।

[ङ] सः भगिन्याः रक्षार्थं प्रतिबद्धोऽस्ति ।

7 -अत्र चित्रं दृष्ट्वा संस्कृतभाषया पञ्चवाक्येषु प्रकृतेः वर्णनं कुरुत

Class 8 Sanskrit Chapter 13 question answer


[क] इदं वनस्य चित्रं अस्ति ।

[ख] वने अनेकाः वृक्षाः सन्ति ।

[ग] अत्र अनेकाः वन्यजीवाः सन्ति ।

[घ] एकः मृगः उपविशति ।

[ङ] मयूरः इतस्ततः भ्रमति ।

Leave a Comment