up board class 10 hindi full solution chapter 7 sanskrit khand

up board class 10 hindi full solution chapter 9 sanskrit khand जीवन सूत्राणि अवतरणों का हिंदी अनुवाद

up board class 10 hindi full solution chapter 7 sanskrit khand छान्दोग्य उपनिषद् षष्ठोध्यायः

अति लघु उत्तरीय प्रश्न और उत्तर

प्रश्न 1-

श्वेतकेतुः कः आसीत?

उत्तर=

श्वेतकेतुः आरुणेयपुत्रः आसीत्।

प्रश्न 2-

श्वेतकेतुः कतिवर्षाणि सर्वान् वेदान् अपठत्?

उत्तर=

श्वेतकेतुः द्वादशवर्षाणि सर्वान् वेदान् अपठत्।

प्रश्न 3-

कः द्वादशवर्षम् उपेत्य चतुर्विंशतिवर्षः वेदानधीत्य आगतः? ।

उत्तर=

श्वेतकेतुः द्वादशवर्षम् उपेत्य चतुर्विंशतिवर्ष: वेदानधीत्य आगतः।

प्रश्न 4-

श्वेतकेतुः कस्य पुत्रः आसीत्?

उत्तर =

श्वेतकेतुः आरुणेयपुत्रः आसीत्।

प्रश्न 5-

अनूचानमानी कः अभवत्?

उत्तर=

अनूचानमानी श्वेतकेतुः अभवत्।

प्रश्न 6-

कुत्र लोहमयं विज्ञातम् ?

उत्तर=

लोहमणिनी लोहमयं विज्ञातम् ।

प्रश्न 7-

कः आरुणिं गुरुरूपेण स्वीकरोति ?

उत्तर=

श्वेतकेतुः आरुणिं गुरुरूपेण स्वीकरोति ।

प्रश्न 8-

मृत्पिण्डेन किं विज्ञातम्?

उत्तर=

मृत्पिण्डेन सर्वं मृण्मयं विज्ञातम्।

इसे भी पढ़ें

Up board class 10 hindi full solution chapter 5 sanskrit khand देशभक्त: चन्द्रशेखरः प्रश्न उत्तर

HOME PAGE

Up board result kab aayega 2024 जानिए कब तक आएगा यूपी बोर्ड का रिजल्ट

संस्कृत अनुवाद कैसे करें – संस्कृत अनुवाद की सरलतम विधि – sanskrit anuvad ke niyam-1

Garun Puran Pdf In Hindi गरुण पुराण हिन्दी में

Bhagwat Geeta In Hindi Pdf सम्पूर्ण श्रीमद्भगवद्गीता हिन्दी में

MP LOGO

3 thoughts on “up board class 10 hindi full solution chapter 7 sanskrit khand”

Leave a Comment