लोट् लकार संस्कृत रूप अनुवाद

लोट् लकार संस्कृत रूप अनुवाद उदाहरण

लोट् लकार संस्कृत रूप अनुवाद

पठतु पठताम् पठन्तु

पठ पठतम् पठत

पठानि पठाव पठाम

शब्दकोश —

‘लोभी’ के पर्यायवाची शब्द –
१) गर्धनः
२) गृध्नुः
३) लुब्धः
४) अभिलाषुकः
५) तृष्णक्

‘अत्यन्त लोभी’ –
१) लोलुपः

मतवाले व्यक्ति के चार नाम –
१) मत्तः
२) शौण्डः
३) उत्कटः
४) क्षीबः

ये सभी शब्द पुँल्लिंग में प्रयोग किये जाते है ।

________________________________

लोट लकार वाक्य अभ्यास :—

वह लोभी वैद्य मेरे पास नहीं हो ।
अनुवाद– सः गृध्नुः भिषक् मम समीपे मा भवतु।

वे दोनों लोभी पुरुष कार्यालय में न हों।
अनुवाद–तौ गर्धनौ पुरुषौ कार्यालये न भवताम्।

जब मैं यहाँ होऊँ तब वे लोभी यहाँ न हों।
अनुवाद– यदा अहम् अत्र भवानि तदा ते लुब्धाः अत्र न भवन्तु।

तुम लोभी मत बनो।
अनुवाद– त्वम् अभिलाषुकः मा भव।

धन से मतवाले मत होओ।
अनुवाद– धनेन मत्तः मा भव।

तुम दोनों महालोभियों को तो महालोभियों के बीच ही होना चाहिए।
अनुवाद– युवां लोलुपौ तु लोलुभानां मध्ये एव भवतम्।

तुम सब प्रसन्नता से मतवाले मत होओ।
अनुवाद–यूयं प्रसन्नतया उत्कटाः मा भवत।

हे भगवान् ! मैं आपकी कथा का लोभी होऊँ।
अनुवाद–हे भगवन् ! अहं भवतः कथायाः लोलुपः भवानि।

हम सब आपके सौन्दर्य का लोलुप होऊँ।
अनुवाद–वयं भवतः सौन्दर्यस्य लोलुभः भवाम।

हम दोनों धन के लोभी न हों।
अनुवाद– आवां धनस्य अभिलाषुकौ न भवाव।

धन पाकर हम सब मतवाले न हों।
अनुवाद–धनं लब्ध्वा वयं शौण्डाः न भवाम।

www.upboardinfo.in

वे मतवाले हमारे पास कभी न हों।
अनुवाद–ते क्षीबाः अस्माकं समीपे कदापि न भवन्तु ।

इस प्रकार के अन्य शब्दो का अनुवाद अपने आप करें ।

Screenshot 2020 11 22 15 15 47 13 1cdbe7dded7ec259ed1024b4ff1ae8db
पठ धातु लोट लकार

Leave a Comment