up board solution for class 6 sanskrit chapter 6 धरित्री

6 संस्कृत

up board solution for class 6 sanskrit chapter 6 धरित्री

इयं धरित्री। अस्माकं मातृस्वरूपा। धरातले नद्यः पर्वताः वनानि अपि सन्ति। सूर्यः, चन्द्रमा, पवनः, जलं प्रकृतिप्रदत्तानि सन्ति। इमानि अस्मान् पोषयन्ति। मनुष्यः स्वार्थवशात् प्राकृतिकसंसाधनानां दुरुपयोगं करोति । क्रमेण एतानि संसाधनानि विनष्टानि दुषितानि च भविष्यन्ति । अधुना विश्वस्य वर्धमाना जनसंख्या शोचनीया। जनानाम् निवासाय वनानि छित्वा भवनानि निर्मीयन्ते। वृक्षाः प्राणवायुं ददति। वृक्षाणां विनाशेन पर्यावरणं प्रदूषितं भवति । प्रकृतेः सौन्दर्यं विलुप्तं भवति । पर्यावरणस्य विकारेण विपत्तयः आयान्ति । अतः विपत्तीनां निवारणाय अस्माभिः वसुधायाः रक्षणं कर्तव्यम्। यदा वसुधा रक्षिता तदा मानवजीवनमपि सुरक्षितं भवति । सत्यमेवोक्तम्-

‘माता भूमिः पुत्रोऽहं पृथिव्याः ।’

शब्दार्थः

प्रदत्तानि = प्रदान करती है। तत्सर्वम् ये सभी। मातृस्वरुपा = माता के समान । स्वगर्भे = अपने अंदर। क्रियमाणः करते हुए। विनष्टानि = समाप्त हो जाना। छित्वा = काटकर । अविचारितेन = बिना विचार किये हुए। गरीयसीत = बढ़कर । पृथिव्याः पृथिवी के। समापतन्ति आ जाती हैं।

अभ्यासः

1 . उच्चारणं कुरुत पुस्तिकायां च लिखत-

सर्वव्यापिनी, प्रदत्तानि, क्रियमाणः, समापतन्ति ।

2 . एकपदेन उत्तरत-

यथा- का अस्माकम् मातृस्वरूपा ? धरित्री

(क) धरातले कानि सन्ति ?

(ख) कस्याः सौन्दर्यं विलुप्तं भवति ?

(ग) शुद्धप्राणवायुं के ददति ?

(घ) विपत्तीनां निवारणाय कस्याः रक्षणम् आवश्यकम् ?

3 . पूर्णवाक्येन उत्तरत-

यथा- पृथिव्याः अपरं नाम किम् ? पृथिव्याः अपरं नाम धरित्री।

(क) प्राकृतिकसंसाधनानां दुरुपयोगं कः करोति ?

(ख) पर्यावरणस्य महती हानिः कथं भवति ?

(ग) का सर्वथा वन्दनीया सेवनीया च ?

4 . मञ्जूषातः उचितविशेषणशब्दान् चित्वा वाक्यानि पूरयत-

प्रदूषितम्, मातृस्वरूपा, जनसंख्या, रक्षणम् । यथा- इयं अस्माकम् मातृस्वरूपा ।

(क) अधुना विश्वस्य वर्धमाना… शोचनीया ।

(ख) अस्माभिः वसुधायाः. . कर्तव्यम् ।

(ग) वृक्षाणां विनाशेन पर्यावरणं. भवति ।

5 . चित्रानुसारं संस्कृतवाक्यानि रचयत-

उद्याने एकः आम्रवृक्षः अस्ति ।

6 . संस्कृत भाषायाम् अनुवादं कुरुत-

(क) यह पृथ्वी हमारी माता के समान है।

(ख) इस पृथ्वी को वसुधा भी कहते हं ।

(ग) हम सूर्य से ऊर्जा पाते हैं।

(घ) माता और मातृभूमि स्वर्ग से भी बढ़कर हैं।

(ड.) हम सूर्य से ऊर्जा पाते हैं।

7-पाठात् शब्दं चित्वा स्वमित्रैः सह अन्त्याक्षरीं कुरुत-

यथा-प्रथम वर्ग द्वितीय वर्ग

पवनः

नद्यः

यदा दूषितानि

एतदपि जानीत-

कुछ फलों के संस्कृत नाम-

हिन्दी-संस्कृत

आम-आम्रम्

जामुन-जम्बूफलम्

अनार- दाडिमम्

कटहल -पनसम्

कन्द-कन्दः

शरीफा-सीताफलम्

सिंघाड़ा-शृङ्गाटकः

बेर=बदरी

केला=कदली फलम्

किशमिश=क्षुद्रद्राक्षा

इमली= अम्लिका

मूँगफली=मण्डपी

अमड़ा=आम्रातकम्

बादाम=बादामम्

आँवला=आमलकम्

खजूर=खर्जूरम्

निम्बू=निम्बूकम्

छुहाड़ा=शुष्कखर्जूरम्

दाख/मुनक्का=द्राक्षा

अखरोट=अक्षौटकम्

ककड़ी=कर्कटी

अंगूर=द्राक्षा

खरबूजा=खर्बुजः

सेव=बदरम्,

नारियल=नारिकेलम्

नाशपाती=रुचिफलम्

HOME PAGE

How to download online Ayushman Card pdf 2024 : आयुष्मान कार्ड कैसे ऑनलाइन डाउनलोड करें

संस्कृत अनुवाद कैसे करें – संस्कृत अनुवाद की सरलतम विधि – sanskrit anuvad ke niyam-1

Garun Puran Pdf In Hindi गरुण पुराण हिन्दी में

Bhagwat Geeta In Hindi Pdf सम्पूर्ण श्रीमद्भगवद्गीता हिन्दी में

MP LOGO

Leave a Comment

Your email address will not be published. Required fields are marked *

join us
Scroll to Top