up board solution for class 6 sanskrit chapter 6 धरित्री
इयं धरित्री। अस्माकं मातृस्वरूपा। धरातले नद्यः पर्वताः वनानि अपि सन्ति। सूर्यः, चन्द्रमा, पवनः, जलं प्रकृतिप्रदत्तानि सन्ति। इमानि अस्मान् पोषयन्ति। मनुष्यः स्वार्थवशात् प्राकृतिकसंसाधनानां दुरुपयोगं करोति । क्रमेण एतानि संसाधनानि विनष्टानि दुषितानि च भविष्यन्ति । अधुना विश्वस्य वर्धमाना जनसंख्या शोचनीया। जनानाम् निवासाय वनानि छित्वा भवनानि निर्मीयन्ते। वृक्षाः प्राणवायुं ददति। वृक्षाणां विनाशेन पर्यावरणं प्रदूषितं भवति । प्रकृतेः सौन्दर्यं विलुप्तं भवति । पर्यावरणस्य विकारेण विपत्तयः आयान्ति । अतः विपत्तीनां निवारणाय अस्माभिः वसुधायाः रक्षणं कर्तव्यम्। यदा वसुधा रक्षिता तदा मानवजीवनमपि सुरक्षितं भवति । सत्यमेवोक्तम्-
‘माता भूमिः पुत्रोऽहं पृथिव्याः ।’
शब्दार्थः
प्रदत्तानि = प्रदान करती है। तत्सर्वम् ये सभी। मातृस्वरुपा = माता के समान । स्वगर्भे = अपने अंदर। क्रियमाणः करते हुए। विनष्टानि = समाप्त हो जाना। छित्वा = काटकर । अविचारितेन = बिना विचार किये हुए। गरीयसीत = बढ़कर । पृथिव्याः पृथिवी के। समापतन्ति आ जाती हैं।
अभ्यासः
1 . उच्चारणं कुरुत पुस्तिकायां च लिखत-
सर्वव्यापिनी, प्रदत्तानि, क्रियमाणः, समापतन्ति ।
2 . एकपदेन उत्तरत-
यथा- का अस्माकम् मातृस्वरूपा ? धरित्री
(क) धरातले कानि सन्ति ?
(ख) कस्याः सौन्दर्यं विलुप्तं भवति ?
(ग) शुद्धप्राणवायुं के ददति ?
(घ) विपत्तीनां निवारणाय कस्याः रक्षणम् आवश्यकम् ?
3 . पूर्णवाक्येन उत्तरत-
यथा- पृथिव्याः अपरं नाम किम् ? पृथिव्याः अपरं नाम धरित्री।
(क) प्राकृतिकसंसाधनानां दुरुपयोगं कः करोति ?
(ख) पर्यावरणस्य महती हानिः कथं भवति ?
(ग) का सर्वथा वन्दनीया सेवनीया च ?
4 . मञ्जूषातः उचितविशेषणशब्दान् चित्वा वाक्यानि पूरयत-
प्रदूषितम्, मातृस्वरूपा, जनसंख्या, रक्षणम् । यथा- इयं अस्माकम् मातृस्वरूपा ।
(क) अधुना विश्वस्य वर्धमाना… शोचनीया ।
(ख) अस्माभिः वसुधायाः. . कर्तव्यम् ।
(ग) वृक्षाणां विनाशेन पर्यावरणं. भवति ।
5 . चित्रानुसारं संस्कृतवाक्यानि रचयत-
उद्याने एकः आम्रवृक्षः अस्ति ।
6 . संस्कृत भाषायाम् अनुवादं कुरुत-
(क) यह पृथ्वी हमारी माता के समान है।
(ख) इस पृथ्वी को वसुधा भी कहते हं ।
(ग) हम सूर्य से ऊर्जा पाते हैं।
(घ) माता और मातृभूमि स्वर्ग से भी बढ़कर हैं।
(ड.) हम सूर्य से ऊर्जा पाते हैं।
7-पाठात् शब्दं चित्वा स्वमित्रैः सह अन्त्याक्षरीं कुरुत-
यथा-प्रथम वर्ग द्वितीय वर्ग
पवनः
नद्यः
यदा दूषितानि
एतदपि जानीत-
कुछ फलों के संस्कृत नाम-
हिन्दी-संस्कृत
आम-आम्रम्
जामुन-जम्बूफलम्
अनार- दाडिमम्
कटहल -पनसम्
कन्द-कन्दः
शरीफा-सीताफलम्
सिंघाड़ा-शृङ्गाटकः
बेर=बदरी
केला=कदली फलम्
किशमिश=क्षुद्रद्राक्षा
इमली= अम्लिका
मूँगफली=मण्डपी
अमड़ा=आम्रातकम्
बादाम=बादामम्
आँवला=आमलकम्
खजूर=खर्जूरम्
निम्बू=निम्बूकम्
छुहाड़ा=शुष्कखर्जूरम्
दाख/मुनक्का=द्राक्षा
अखरोट=अक्षौटकम्
ककड़ी=कर्कटी
अंगूर=द्राक्षा
खरबूजा=खर्बुजः
सेव=बदरम्,
नारियल=नारिकेलम्
नाशपाती=रुचिफलम्
How to download online Ayushman Card pdf 2024 : आयुष्मान कार्ड कैसे ऑनलाइन डाउनलोड करें
संस्कृत अनुवाद कैसे करें – संस्कृत अनुवाद की सरलतम विधि – sanskrit anuvad ke niyam-1
Garun Puran Pdf In Hindi गरुण पुराण हिन्दी में
Bhagwat Geeta In Hindi Pdf सम्पूर्ण श्रीमद्भगवद्गीता हिन्दी में