UP Board Solution for Class 8 Sanskrit Chapter 17 रक्षत बालिकाः पाठयत बालिकाः

UP Board Solution for Class 8 Sanskrit Chapter 1 aashram आश्रमः
UP Board Solution for Class 8 Sanskrit

UP Board Solution for Class 8 Sanskrit Chapter 17 रक्षत बालिकाः पाठयत बालिकाः


प्रिय छात्रों, यहां पर हमने यूपी बोर्ड कक्षा 8 की संस्कृत पीयूषम् का हल उपलब्ध कराय दिया हैं ।। यह solutions स्टूडेंट के लिए परीक्षा में बहुत सहायक होगा | up board solutions for Class 8 Sanskrit Chapter 17 रक्षत बालिकाः पाठयत बालिकाः pdf Download कैसे करे| up board solutions for Class 8 Sanskrit Chapter 17 रक्षत बालिकाः पाठयत बालिकाः solution will help you. up board Solutions for Class 8 Sanskrit Chapter 17 रक्षत बालिकाः पाठयत बालिकाः pdf download, up board solutions for Class 8 Sanskrit All Chapter

यूपी बोर्ड कक्षा 8 Sanskrit के सभी पाठ के सभी प्रश्नों के उत्तर को विस्तार से समझाया गया है जिससे सभी छात्र सभी उत्तरों को आसानी से समझ सके | सभी प्रश्न उत्तर Latest UP board Class 8 Sanskrit syllabus के आधार पर उपलब्ध कराए गए है | यह सोलूशन हिंदी मीडियम के स्टूडेंट्स को ध्यान में रख कर तैयार किए गए है |

पाठ 17 रक्षत बालिकाः पाठयत बालिकाः पाठ का सम्पूर्ण हल

शिक्षिका- सुप्रभातं छात्राः !

छात्रा:- सुप्रभातं महोदये!

शिक्षिका – अद्य कः दिनाङ्कः ?

बालिका:- अद्य जनवरीमासस्य चतुर्विंशति दिनाङ्कः

शिक्षिका – अयं दिनाङ्कः “राष्ट्रिय बालिका दिवस ” इति रुपेण प्रतिवर्षम् आयोज्यते

बालिकाः- राष्ट्रिय बालिका दिवसस्य कः अभिप्रायः ? कृपया बोधयतु ।

हिन्दी अनुवाद-
शिक्षिका- सुप्रभात छात्रा!
छात्राएँ- सुप्रभात महोदया!
शिक्षिका- आज क्या तारीख है?
बालिकायें- आज जनवरी महीने की चौबीस तारीख है।
शिक्षिका- यह तारीख ‘‘राष्ट्रीय बालिका दिवस” इस रूप में प्रति वर्ष आयोजित की जाती है।
बालिकायें- ‘राष्ट्रीय बालिका दिवस का क्या अभिप्राय है, कृपा करके समझाइए।

शिक्षिका – श्रुणु बालिकानां संवर्द्धनार्थं भारतसर्वकारस्य महिला एवं बाल विकास मंत्रालयेन 2008 तमे वर्षे प्रतिवर्ष बालिकादिवसस्य आयोजनाय निर्णय कृतम् ।

बालिका:- महोदये! इदं राष्ट्रियबालिकादिवसस्य आयोजनं किमर्थम् ?

शिक्षिका – भारतदेशे बालिकाभ्यः समानावसरं प्रदातुं एष प्रकल्पः

बालिका:- महोदये! अस्माकं ग्रामेषु इदानीमपि बालिकाभ्यः शिक्षायाः समानावसरः न मिलति । अधुनापि प्रायेण अभिभावकाः स्व बालिकाः विद्यालयं न प्रेषयन्ति । किम् एतस्याः समस्या समाधानाय सर्वकारस्य काचित् योजना वर्तते ?

हिन्दी अनुवाद-
शिक्षिका- सुनो! बालिकाओं के संवर्धन के लिए भारत सरकार के महिला एवं बाल विकास मन्त्रालय के द्वारा सन् 2008 में प्रतिवर्ष बालिका दिवस का आयोजन करने के लिए निर्णय किया गया।
बालिकायें- महोदया! यह राष्ट्रीय बालिका दिवस का आयोजन क्यों होता है?
शिक्षिका- भारत देश में बालिकाओं को समान अवसर देने के लिए यह संकल्प है।
बालिकायें- महोदया! हमारे गाँवों में अब भी बालिकाओं को शिक्षा का समान अवसर नहीं मिलता है। अब भी प्रायः अभिभावक अपनी बालिकाओं को विद्यालय नहीं भेजते हैं। क्या इस समस्या के समाधान के लिए सरकार की कोई योजना है?

शिक्षिका- सुष्ठुक्तं युष्माभिः । एतदर्थं सर्वकारः अहर्निशं प्रयतमानः विद्यते। भारत सर्वकारेण एतासां समस्यानां समाधानार्थम् अनेकाः योजनाः स चालिताः सन्ति ।

बालिकाः वयमपि ताः योजनाः ज्ञातुं समुत्सुकाः स्म ।

शिक्षिका श्रृणवन्तु बालिकानां शिक्षायै तु समस्ते राष्ट्रे भारत सर्वकारेण कस्तूरबा गांधी बालिका विद्यालयानां स्थापना कृता वर्तते । यत्र षट्वर्षतः चतुर्दशवर्षपर्यन्तमस्य आयुवर्गस्य बालिकाः विद्यालस्य परिसरे पठन्ति निवसन्ति च। अपि च याः बालिकाः केनचित् कारणेन पूर्वमेव अध्ययनात् विरताः तासाम् अपि प्रवेशः अस्मिन् विद्यालये भवति ।


रचना- महोदये! बालिकानां आर्थिकसहयोगाय काऽपि योजना अस्ति वा ?

हिन्दी अनुवाद-
शिक्षिका – आपके द्वारा ठीक कहा गया है। इसके लिए सरकार दिन-रात प्रयत्न्शील है। भारत-सरकार के द्वारा इन समस्याओं के समाधान के लिए अनेक योजनायें संचालित की गयी हैं।
बालिकायें- हम भी उन योजनाओं को जानने के लिए उत्सुक हैं।
शिक्षिका- सुनिये! बालिकाओं की शिक्षा के लिए तो पूरे देश में भारत सरकार के द्वारा कस्तूरबा गाँधी बालिका विद्यालयों की स्थापना की गयी है जिसमें छः वर्ष से लेकर चौदह वर्ष तक के आयु वर्ग की बालिकायें विद्यालय परिसर में पढ़ती और रहती हैं। और जो बालिकाएँ किसी भी कारण से पहले ही अध्ययन से विरत हो जाती हैं, उनका भी इस विद्यालय में प्रवेश हो जाता है।
रचना – महोदया बालिकाओं के आर्थिक सहयोग के लिए भी कोई योजना है?

शिक्षिका- आम् वस्तुतः बालिकाः आर्थिकरूपेण सबला स्युः इति उद्दिश्यं सुकन्यासमृद्धि योजना’ चलति स्म। अस्यां योजनायां बालिकानां शिक्षा-विवाहादिकृते तासां धनराशिसंचयनप्रोत्साहनस्य व्यवस्था अस्ति

छात्राः – महोदये! एतदतिरिक्तं बालिकाशिशूनाम् कृते कापि योजना प्रचलिता अस्ति ?

शिक्षिका-अस्त्येव। बालिकायाः स्वास्थ्यं सुरक्षां च अभिलक्ष्य ‘एकाधनलक्ष्मी योजना’ अपि प्रचलिता । अस्यां योजनायां यदा कश्चिद् बालिकाशिशः जायते तदा तस्य परिवारः एकेन निश्चितेन धनराशिना योज्यते

छात्राः आम् महोदये! भारतसर्वकारेण बालिकानां विकासाय याः योजनाः संचालितास्ताः विज्ञाय वयं प्रमुदिता स्म ।

हिन्दी अनुवाद-
शिक्षिका- हाँ! वास्तव में बालिकायें आर्थिक रूप से सबला हों, इस (बात) को उद्देश्य करके ‘सुकन्यासमृद्धि योजना प्रचलित है। इस योजना में बालिकाओं की शिक्षा-विवाह आदि के लिए उनकी धनराशि संचयन के प्रोत्साहन की व्यवस्था है।
छात्राएँ – महोदया इसके अतिरिक्त बालिका शिशुओं के लिए भी कोई योजना प्रचलित है?
शिक्षिका – है, तो! बालिकाओं के स्वास्थ्य और सुरक्षा को अभिलक्षित करके एक ‘धनलक्ष्मी योजना भी प्रचलित है। इस योजना में जब कोई बालिका शिशु पैदा होता है, तब उसका परिवार एक निश्चित धनराशि से जुड़ता है।
छात्राएँ – महोदया! भारत-सरकार के द्वारा बालिकाओं के विकास के लिए जो योजनायें संचालित हैं, उन्हें जानकर हम प्रसन्न हैं।

शब्दार्थः

चतुर्विंशति- चैबीस संवर्द्धनाथ = संवर्द्धन के लिए। भारतसर्वकारस्य भारत सरकार की। न प्राप्यते= नहीं मिलता है। न प्रेष्यन्ति = नहीं भेजते हैं। षड्वर्षतः चतुर्दशवर्षपर्यन्तस्य = छह वर्ष से चैदह वर्ष तक की । जायते = उत्पन्न होती है।

अभ्यास प्रश्न

1- उच्चारणं कुरुत पुस्तिकायां च लिखत
संवर्द्धनार्थम् , चतुर्विंशति, भारतसर्वकारस्य
सुष्टूक्तम् अहर्निशं, श्रृणवन्तु

2- अधोलिखित पदानां सन्धि-विच्छेदं कुरुत

पत्रालयः……….+…………
समानावसरः……….+…………
पूर्वमेव……….+…………
समानाधिकारः……….+…………

उत्तर = पत्रालयः = पत्र .+ आलय:

समानावसरः = समान +अवसरः

पूर्वमेव = पूर्वम् + इव

समानाधिकार: = समान + अधिकारः


3- मञ्जूषातः पदानि चित्वा वाक्यानि पूरयत

धनलक्ष्मी योजना’, सबला स्युः, बालिकाभ्यः

(क) अस्माकम् ग्रामेषु इदानीमपि …….. शिक्षायाः समानावसरः न प्राप्यते ।

(ख) बालिकायाः स्वास्थ्यं सुरक्षां च अभिलक्ष्य ‘एका………अपि प्रचलिता।
(ग) बालिकाः आर्थिकरूपेण…………. इति उद्दिश्यं सुकन्यासमृद्धि योजना’ चलति स्म।

उत्तर =

(क) अस्माकम् ग्रामेषु इदानीमपि बालिकाभ्यः शिक्षायाः समानावसरः न प्राप्यते।
(ख) बालिकायाः स्वास्थ्य सुरक्षां च अभिलक्ष्य ‘एको धनलक्ष्मी योजना’ अपि प्रचलिता।
(ग) बालिकाः आर्थिकरूपेण सबला स्युः इति उद्दिश्यं ‘सुकन्यासमृद्धि योजना’ चलति।

4- पूर्णवाक्येन उत्तरत

(क) धनलक्ष्मी योजनायाः के के लाभाः सन्ति ?

उत्तर – बालिकायाः स्वास्थ्य सुरक्षां च अभिलक्ष्य ‘एको धनलक्ष्मी योजना’ अपि प्रचलिता। अस्यां योजनायां यदा कश्चिद् बालिकाशिशुः जायते तदा तस्य परिवारः एकेन निश्चितेन धनराशिना योज्यते।

(ख) राष्ट्रिय बालिका दिवसः कदा आयोज्यते ?

उत्तर – जनवरीमासस्य चतुर्विंशति दिनाङ्कः “राष्ट्रिय बालिका दिवस” इति रूपेण प्रतिवर्षम् आयोज्यते ।

(ग) कस्तूरबा गांधी बालिका विद्यालयानां स्थापनाय किं प्रयोजनम् ?

उत्तर = कस्तूरबा गांधी बालिका विद्यालये षट्वर्षतः चतुर्दशवर्षपर्यन्तमस्य आयुवर्गस्य बालिकाः विद्यालय परिसरे पठन्ति निवसन्ति च। अपि च याः बालिकाः केनचित् कारणेन पूर्वमेव अध्ययनात् विरताः तासाम् अपि प्रवेशः अस्मिन् विद्यालये भवति ।

5- संस्कृत भाषायाम् अनुवादं कुरूत

(क) बालिका शिक्षा के संवर्द्धन हेतु अनेक योजनाएँ है।

अनुवाद-बालिकानां शिक्षायाः संवर्द्धनार्थ अनेकाः योजनाः सन्ति।

(ख) बेटा और बेटी को समान अधिकार मिलने चाहिए।

अनुवाद-बालकाय, बालिकायै च समानाधिकाराः भवेयुः।।

(ग) बालिका शिक्षा का सामाजिक विकास में बहुत महत्वपूर्ण स्थान है।

अनुवाद-बालिका शिक्षायाः सामाजिक विकासे अति महत्वपूर्ण स्थानः अस्ति।

(घ) 24 जनवरी को राष्ट्रीय बालिका दिवस मनाया जाता है।

अनुवाद-जनवरीमासस्य चतुर्विंशति दिनाङ्के राष्ट्रिय बालिका दिवसस्य आयोजनं भवति।

6- मेलनं कुरूत

यथा- सुकन्या समृद्धि योजना = धनसंचय योजना

कस्तूरबागांधी बालिका विद्यालय: = आवासीय विद्यालयः

धनलक्ष्मीयोजना = शिशुबालिका जन्मसंबद्धा

राष्ट्रिय बालिका दिवसः = जनवरीमासस्य चतुर्विंशति दिनांकः

7- एकपदेन उत्तरत

अन्तर्राष्ट्रिय बालिका दिवस: = अक्टूबरमासस्य एकादश दिनाङ्कः

अन्तर्राष्ट्रिय महिला दिवस:? = मार्चमासस्य अष्ट दिनाङ्कः

HOME PAGE

Up board result kab aayega 2024 जानिए कब तक आएगा यूपी बोर्ड का रिजल्ट

संस्कृत अनुवाद कैसे करें – संस्कृत अनुवाद की सरलतम विधि – sanskrit anuvad ke niyam-1

Garun Puran Pdf In Hindi गरुण पुराण हिन्दी में

Bhagwat Geeta In Hindi Pdf सम्पूर्ण श्रीमद्भगवद्गीता हिन्दी में

MP LOGO

Leave a Comment