UP Board Solution for Class 8 Sanskrit Chapter 14 वाराणसी नगरी

UP Board Solution for Class 8 Sanskrit Chapter 1 aashram आश्रमः
UP Board Solution for Class 8 Sanskrit

UP Board Solution for Class 8 Sanskrit Chapter 14 वाराणसी नगरी


प्रिय छात्रों, यहां पर हमने यूपी बोर्ड कक्षा 8 की संस्कृत पीयूषम् का हल उपलब्ध कराय दिया हैं ।। यह solutions स्टूडेंट के लिए परीक्षा में बहुत सहायक होगा | up board solutions for Class 8 Sanskrit Chapter 14 वाराणसी नगरी pdf Download कैसे करे| up board solutions for Class 8 Sanskrit Chapter solution will help you. up board Solutions for Class 8 Sanskrit Chapter 14 वाराणसी नगरी pdf download, up board solutions for Class 8 Sanskrit All Chapter

यूपी बोर्ड कक्षा 8 Sanskrit के सभी पाठ के सभी प्रश्नों के उत्तर को विस्तार से समझाया गया है जिससे सभी छात्र सभी उत्तरों को आसानी से समझ सके | सभी प्रश्न उत्तर Latest UP board Class 8 Sanskrit syllabus के आधार पर उपलब्ध कराए गए है | यह सोलूशन हिंदी मीडियम के स्टूडेंट्स को ध्यान में रख कर तैयार किए गए है |

वाराणसी नगरी पाठ का सम्पूर्ण हल

अस्माकं देशे बहूनि तीर्थस्थानानि सन्ति । तेषु वाराणसी एकं प्रसिद्धं तीर्थस्थानम् अस्ति । इदं काशीनाम्नापि प्रसिद्धं वर्तते। अनेकेषु प्राचीनग्रन्थेषु अस्य महिमा वर्णितः । स्कन्दपुराणस्य काशीखण्डे अस्याः वाराणस्याः विस्तरेण वर्णनं विहितम् । इयं नगरी गङ्गायाः पवित्रे तटे विराजमाना अस्ति । अत्रैव विश्वनाथस्य प्रसिद्धं मन्दिरम् अस्ति । अन्यानि अपि बहूनि देवमन्दिराणि सन्ति यथा संकटमोचन मन्दिरम् नवीनविश्वनाथ मन्दिरम् दुर्गा मन्दिरम्, कालभैरव मन्दिरम्, तुलसीमानस-मन्दिरम् च |

हिन्दी अनुवाद-हमारे देश में बहुत से तीर्थस्थान हैं। उनमें वाराणसी भी एक प्रसिद्ध तीर्थस्थान है। यह ‘काशी’ नाम से प्रसिद्ध है। यह पुण्यप्रद सबसे प्राचीन तीर्थस्थान है। अनेक प्राचीन ग्रन्थों में इसकी महिमा वर्णित है। स्कन्दपुराण के काशीखण्ड में इस वाराणसी का विस्तार से वर्णन है ।। यह नगरी गंगा के पवित्र तट पर विराजमान है। यहीं विश्वनाथ का प्रसिद्ध सुवर्णचूड़ मन्दिर है। अन्य भी बहुत से देवमन्दिर आदि हैं। संकटमोचन मन्दिर, नवीन विश्वनाथ मन्दिर, दुर्गामन्दिर, कालभैरव मन्दिर और तुलसी मानस मन्दिर ।

वाराणस्यां गङ्गा उत्तरवाहिनी जाता, तस्याः तीरे अनेके मनोहराः घट्टाः सन्ति । अस्याः प्रसिद्धेषु घट्टेषु दशाश्वमेध-राजेन्द्रप्रसाद तुलसी-पञ्च गङ्गघट्टाः अन्यतमाः सन्ति, यत्र प्रातः सन्ध्याकाले च महान् जनसमुदायः आयाति । तत्र केचन स्नान्ति केचन सन्ध्यावन्दनं कुर्वन्ति केचन कथां शृण्वन्ति, केचन नौकासु विहरन्ति च । अत्रैव एकं पिशाचमोचनं नामकं तीर्थमस्ति, यत्र यात्रिणः आगत्य पितणां श्राद्धक्रियां कुर्वन्ति । शिवरात्रिदिने अत्र विशेषरूपेण मेला लगति । ग्रहणसमये अपि अत्र महान् जनसमुदायः आगच्छति । अत्र गङ्गायां स्नानाय श्रीविश्वनाथस्य दर्शनाय च सदैव भिन्न-भिन्न प्रदेशेभ्यः जनाः आगच्छन्ति |

हिन्दी अनुवाद-गंगा वाराणसी के उत्तर में बहती है। इसके किनारे अनेक सुन्दर घाट हैं। इसके प्रसिद्ध घाटों में दशाश्वमेध, राजेन्द्र प्रसाद, तुलसी, पंचगंगा आदि अन्य घाट भी हैं, जहाँ प्रातः और शाम के समय विशाल जनसमूह आती है। वहाँ कुछ स्नान करते हैं, कुछ सन्ध्या वन्दना करते हैं, कुछ कथा सुनते हैं और कुछ नौका विहार करते हैं । यहाँ पिशाचमोचन नामक एक तीर्थ है, जहाँ आकर यात्री पितरों का श्राद्ध किया करते हैं। शिवरात्रि के दिन यहाँ विशेष रूप में मेला लगता है। ग्रहण के समय में भी यहाँ अत्यधिक जन समुदाय एकत्रित होता है। यहाँ गंगा में स्नान और श्री विश्वनाथ के दर्शन के लिए सदैव भिन्न-भिन्न प्रदेशों के लोग आते हैं ।

वाराणसी भारतस्य सुप्रसिद्धं पुरातनं विद्याकेन्द्रमपि अस्ति। अत्र प्राचीनकालात् पठनपाठनयोः परम्परा राजते। अत्र अनेके विख्याताः पण्डिताः जाताः । अद्यापि अत्रत्यानां पण्डितानां देशे विदेशे प्रतिष्ठा भवति । विश्वविख्यातः काशी- हिन्दू-विश्वविद्यालयः अत्रैव विराजते । संस्कृत-शिक्षायाः प्रसिद्धं केन्द्र सम्पूर्णानन्द संस्कृत विश्वविद्यालयः अत्रैव अस्ति । अत्रैव महात्मा गान्धी – काशी- विद्यापीठम् अपि अत्रैव अस्ति । अत्र अनेकानि पर्यटनस्थलानि सन्ति । विश्वप्रसिद्धं सारनाथस्थितं बौद्धमन्दिरम् इहैव अस्ति यत्र भगवान् बुद्धः प्रथमं ज्ञानोपदेशं शिष्येभ्यः अददात् । अत्रैव ‘भारतमाता’ इति नामकं मन्दिरम् अपि अस्ति ।

हिन्दी अनुवाद-वाराणसी भारत का सुप्रसिद्ध विद्याकेन्द्र भी है । यहाँ बहुत प्राचीन काल से पठन-पाठन की परम्परा शोभित है । यहाँ अनेक प्रसिद्ध पण्डित हुए । आज भी यहाँ के पण्डितों की देश-विदेश में सर्वत्र प्रतिष्ठा होती है । विश्वविख्यात हिन्दू विश्वविद्यालय यहाँ विराजमान है । संस्कृत शिक्षा का प्रसिद्ध केन्द्र, सम्पूर्णानन्द संस्कृत विश्वविद्यालय भी इसकी शोभा बढ़ाता है । यहाँ महात्मा गांधी काशी विद्यापीठ है । । यहाँ अनेक पर्यटन स्थल हैं । विश्व प्रसिद्ध सारनाथ स्थित बौद्ध मन्दिर यहाँ स्थित है । यहाँ भगवान बुद्ध ने प्रथम ज्ञान का उपदेश शिष्यों को दिया था । यहीं ‘भारतमाता’ नाम का मन्दिर भी है ।

वाराणसी अस्माकं पवित्रं तीर्थस्थानम्, विद्यायाः विश्वविख्यातं केन्द्रम्, तुलसीदासस्य, कबीरदासस्य रविदासस्य च साधनाभूमिः तथा मुमुक्षूणां मुक्तिदायिनी नगरी अस्ति।

हिन्दी अनुवाद-वाराणसी हमारा पवित्र तीर्थस्थान, विद्या का विश्वविख्यात केन्द्र, तुलसीदास, कबीरदास और रविदास की साधना भूमि और मोक्ष प्राप्त करने वालों की मुक्तिदायिनी नगरी है ।


(शब्दार्थः)

विराजमाना = स्थित | पुरातनम् = प्राचीन । अत्रत्य = यहाँ के। अत्रैव यहीं । विराजते सुशोभित है। विस्तरेण= विस्तार से | इहैव= यहीं पर | मुमुक्षू = मोक्ष का इच्छुक ।

वाराणसी नगरी पाठ के अभ्यासः प्रश्न:

1 – उच्चारणं कुरुत पुस्तिकायां च लिखत

काशीनाम्नापि स्कन्दपुराणस्य विद्याकेन्द्रमपि

मुमुक्षूणाम् शृण्वन्ति पचगङ्गाघट्टः

2 – पूर्णवाक्येन उत्तरत –

(क) इयं नगरी कस्याः पवित्रतटे विराजमाना अस्ति ?

उत्तर – गङ्गायाः ।

(ख) पितृणां श्राद्धक्रिया कुत्र भवति ?

उत्तर – पिशाचमोचने ।

(ग) भारतमाता मन्दिरं कुत्र अस्ति ?

उत्तर – वाराणसी नगरी ।

(घ) भगवान् बुद्धः शिष्येभ्यः प्रथमज्ञानोपदेशं कुत्र अददात् ?

उत्तर – वाराणसी नगरी ।

3 – मञ्जूषातः पदानि चित्वा वाक्यानि पूरयत

जनसमुदायः विद्याकेन्द्रमपि विश्वनाथस्य मनोहराः काशीखण्डे

(क) स्कन्दपुराणस्य ………….. अस्याः वाराणस्याः विस्तरेण वर्णनं वर्तते ।

उत्तर – स्कन्दपुराणस्य विश्वनाथस्य अस्याः वाराणस्याः विस्तरेण वर्णनं वर्तते ।

(ख) अत्रैव ………….. प्रसिद्धं मन्दिरम् अस्ति ।

उत्तर- अत्रैव काशीखण्डे प्रसिद्धं सुवर्णचूड मन्दिरम् अस्ति ।

(ग) वाराणस्यां गङ्गायाः तीरे अनेके…………………… घट्टाः सन्ति ।

उत्तर- वाराणस्यां गङ्गायाः तीरे अनेके मनोहराः घट्टाः सन्ति ।

(घ) ग्रहणसमये अपि अत्र महान् …………….. एकत्र भवति ।

उत्तर- ग्रहणसमये अपि अत्र महान् जनसमुदायः एकत्र भवति ।

(ङ) वाराणसी भारतस्य सुप्रसिद्धं पुरातनं ………… अस्ति ।

उत्तर- वाराणसी भारतस्य सुप्रसिद्धं पुरातनं विद्याकेन्द्रमपि अस्ति ।

4 – अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत –

यथा-फलानि मालाकारः फलानि गृहीत्वा आपणं गच्छति ।

(क) तीर्थस्थानानि

(उत्तर – तीर्थस्थानानि – भारते बहूनि तीर्थस्थानानि सन्ति ।

(ख) बहूनि

(उत्तर – बहूनि – तत्र बहूनि चित्राणि सन्ति ।

(ग) अनेकानि

उत्तर – अनेकानि – अनेकानि पत्राणि पतन्ति ।

(घ) मन्दिराणि

उत्तर – मन्दिराणि – बहूनि मन्दिराणि शोभन्ते ।

5 – भिन्नवर्गस्य पदं चिनुत- भिन्नवर्गः

यथा मयूराः, चटकाः, लताः, शुकाः । ………लताः

(क) पुस्तकम्, कलमः, मित्रम् चित्रम् । …………..कलमः

(ख) जलचर:, भूचरः, खेचरः, निशाचरः ………. निशाचरः

(ग) शिक्षिका, अध्यापिका, उपदेशिका, पुस्तिका । ……….उपदेशिका

(घ) तीर्थस्थानानि, घट्टानि, मन्दिराणि, मनोहराणि ।……….मनोहराणि

6 – रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत –

यथा- वाराणस्यां गङ्गा उत्तरवाहिनी जाता।

वाराणस्यां का उत्तरवाहिनी जाता ?

(क) अत्रैव विश्वनाथस्य प्रसिद्धं सुवर्णचूडं मन्दिरम् अस्ति ।
उत्तर – अत्रैव कस्य प्रसिद्धं सुवर्णचूडं मन्दिरम् अस्ति?

(ख) वाराणस्यां गङ्गा उत्तरवाहिनी जाता ।
उत्तर – वाराणस्यां का उत्तरवाहिनी जाता?

(ग) शिक्षायाः विश्वविख्यातं केन्द्र हिन्दूविश्वविद्यालयः अस्ति ।
उत्तर – कस्याः विश्वविख्यातः केन्द्रः हिन्दूविश्वविद्यालयः अस्ति?

(घ) भगवान् बुद्धः प्रथमं ज्ञानोपदेशं शिष्येभ्यः अददात् ।
उत्तर – भगवान बुद्धः प्रथमं ज्ञानोपदेशं केभ्यः अददात्?

(ङ) वाराणसी अस्माकं पवित्र तीर्थस्थानम् अस्ति ।
उत्तर — वाराणसी केषाम् पवित्र तीर्थस्थानम् अस्ति?

7 – उदाहरणानुसारं रूपाणि लिखत

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्

प्रथमा पयः पयसी पयांसि

यशः ……………..

द्वितीया फलम् फले फलानि

वनम्…………….

तृतीया केन काभ्याम् कैः

तेन…………….

चतुर्थी मधुने] मधुभ्याम् मधुभ्यः

वस्तुने………………

पञ्चमी वारिणः वारिभ्याम् वारिभ्यः

अस्थिनः ………….

षष्ठी मुखस्य मुखयोः मुखानाम्

तृणस्य……………

सप्तमी मित्रे मित्रयोः मित्रेषु

ज्ञाने……………….

विधार्थी स्वयं करें |

Leave a Comment