UP Board Solution for Class 8 Sanskrit Chapter 13 वीरोऽभिमन्युः

UP Board Solution for Class 8 Sanskrit Chapter 1 aashram आश्रमः
UP Board Solution for Class 8 Sanskrit

UP Board Solution for Class 8 Sanskrit Chapter 13 वीरोऽभिमन्युः


प्रिय छात्रों, यहां पर हमने यूपी बोर्ड कक्षा 8 की संस्कृत पीयूषम् का हल उपलब्ध करा दिया हैं ।। यह solutions स्टूडेंट के लिए परीक्षा में बहुत सहायक होगा | up board solutions for Class 8 Sanskrit Chapter 13 वीरोऽभिमन्युः pdf Download कैसे करे| up board solutions for Class 8 Sanskrit Chapter :13 वीरोऽभिमन्युः solution will help you. up board Solutions for Class 8 Sanskrit Chapter 13 वीरोऽभिमन्युः pdf download, up board solutions for Class 8 Sanskrit All Chapter

यूपी बोर्ड कक्षा 8 Sanskrit के सभी पाठ के सभी प्रश्नों के उत्तर को विस्तार से समझाया गया है जिससे सभी छात्र सभी उत्तरों को आसानी से समझ सके | सभी प्रश्न उत्तर Latest UP board Class 8 Sanskrit syllabus के आधार पर उपलब्ध कराए गए है | यह सोलूशन हिंदी मीडियम के स्टूडेंट्स को ध्यान में रख कर तैयार किए गए है |

वीरोऽभिमन्युः पाठ का सम्पूर्ण हल

त्रयोदशः पाठः (वीरोऽभिमन्युः)

महाभारतस्य युद्धम् अष्टादश दिनानि यावत् प्राचलत् । आदौ कौरवपक्षे पितामहः भीष्मः सेनापतिः अभवत् । दश दिनानि स युदधम् अकरोत् । ततः एकादशे दिवसे द्रोणाचार्यः सेनापतिः अभवत् स पञ्च दिनानि सेनापतिः अभवत् । पञ्चदशे दिवसे सः वीरगतिम् प्राप्तवान् । तदनन्तरम् कर्णः दिनद्वयपर्यन्तं सेनापतिः अभवत् । तस्मिन् वीर गतिं प्राप्ते अर्धं दिनं मातुलः शल्यः युद्धं कृतवान् । शेषे दिवसार्धे भीम दुर्योधनयोः गदायुद्धं अभवत् ।

हिन्दी अनुवाद-महाभारत का युद्ध अट्ठारह दिनों तक चला । आरम्भ में कौरव पक्ष में पितामह भीष्म सेनापति थे । उन्होंने दस दिन तक युद्ध किया । तब ग्यारहवें दिन द्रोणाचार्य सेनापति हुए । वह पाँच दिनों तक सेनापति बने रहे । पन्द्रहवें दिन ये वीरगति को प्राप्त हुए । इसके बाद दो दिनों तक कर्ण सेनापति हुए । इनकी वीरगति होने पर आधे दिन शल्य मामा ने युद्ध किया । शेष आधे दिन में भीम और दुर्योधन का गदा युद्ध हुआ ।

अस्य ऐतिहासिकस्य महायुद्धस्य त्रयोदशे दिने यदा द्रोणाचार्यः कौरवपक्षस्य सेनापतिः आसीत्, तदा दुर्योधनः स्वविजयाय द्रोणाचार्यम् अतितरां प्रार्थितवान् द्रोणाचार्यः अकथयत्-यदि अर्जुनः युद्धे कदाचित् सन्निहितं न भवेत्, तदा नूनं तव जयो भवेत् । इति श्रुत्वा दुर्योधन पक्षीयाः संशप्तनामकः वीरवराः अर्जुनं युद्धाय आहूय अन्यत्र दूरं नीतवंतः। अयमेव अवसरः’ इति मत्वा द्रोणाचार्यः चक्रव्यूहं रचितवान्, यस्य भेदनं पाण्डव पक्षे कोऽपि अर्जुनादन्यः न अजानात् ।

हिन्दी अनुवाद-इस ऐतिहासिक महायुद्ध के तेरहवें दिन जब द्रोणाचार्य कौरव के सेनापति थे, तब दुर्योधन ने अपनी विजय के लिए बहुत अधिक प्रार्थना की । द्रोणाचार्य ने कहा, “यदि अर्जुन किसी कारण से युद्ध में शामिल न हो, तो निश्चय ही तुम्हारी जीत होगी, ऐसा सुनकर दुर्योधन पक्ष का संशप्तक नामक वीरवर अर्जुन को युद्ध के लिए बुलाकर कहीं दूर ले गया । यही अवसर है, ऐसा.सोचकर द्रोणाचार्य ने । चक्रव्यूह की रचना की, जिसका भेद अर्जुन के अलावा पाण्डव में कोई नहीं जानता था ।

महाराजो युधिष्ठिरः अत्यन्तम् उद्विग्नोऽभवत् । तदानीम् अर्जुनपुत्रः अभिमन्युः युद्धक्षेत्रम् प्रति प्रस्तिथः, यतः सः चक्रव्यूह भेदनविधिम् अजानात् । किन्तु चक्रव्यूहद्वारे स्वपित्रष्वसुः पतिः सिन्धुराजो जयद्रथः युधिष्ठिर भीम सहदेव -नाकुलान् अवरुद्धवान् अभिमन्युः एकाकी चक्रव्यूहमध्ये प्रविश्य अतीव पराक्रमेण युद्धं कृत्वा बहून् वीरान हतवान् । हा धिक् ! अन्ते द्रोणः कृपः कर्णः, अश्वत्थामा, वृहद् बलः, कृतवर्मा, जयद्रथश्च सप्त योद्धारः सम्मिल्य अभिमन्युं निःशस्त्रं कृत्वा एकाकिनं हतवन्तः । अभिमन्युः वीरगतिं लब्ध्वा अमरोऽभवत् ।

हिन्दी अनुवाद-महाराज युधिष्ठिर अत्यन्त दुखी हुए । उसी समय अर्जुन पुत्र अभिमन्यु युद्धक्षेत्र में गया । वह चक्रव्यूह भेदन विधि जानता था, किन्तु चक्रव्यूह के द्वार पर उसके पिता की बहन के पति (फूफा) सिन्धुराज जयद्रथ ने युधिष्ठिर, भीम, नकुल, सहदेव को रोक दिया । अभिमन्यु ने अकेले ही चक्रव्यूह के बीच घुसकर, अत्यन्त पराक्रम से युद्ध करके बहुत से वीरों को मार दिया । अन्त में द्रोण, कृपाचार्य, कर्ण, अश्वत्थामा, बृहदर्बल, कृतवर्मा आदि सात योद्धाओं ने मिलकर अकेले (अभिमन्यु) को निःशस्त्र कर मार दिया । हा! धिक्कार! अभिमन्यु वीरगति पाकर अमर हो गया ।

अभ्यासः प्रश्न:

1- उच्चारणं कुरुत पुस्तिकायां च लिखत

युद्धम् भीष्मः दिनद्वयपर्यन्तम्

भीमदुर्योधनयोः ऐतिहासिकस्य संशप्तकनामकाः उद्विग्नोऽभवत् स्वपितृष्वसुः प्रविश्य

2 – एकपदेन उत्तरत

(क) कौरवपक्षे कः प्रथमं सेनापतिः अभवत् ?

उत्तर – भीष्मः ।

(ख) द्रोणाचार्यः कति दिनानि सेनापतिः आसीत् ?

उत्तर – पञ्च ।

(ग) एकादशे दिवसे कः सेनापतिः अभवत् ?

उत्तर -द्रोणाचार्यः ।

(घ) अर्जुनं विहाय चक्रव्यूह भेदन-विधिं कः अजानात् ?

उत्तर – अभिमन्युः ।

3 – पूर्णवाक्येन उत्तरत

(क) महाभारतस्य युद्धं कति दिनानि यावत् प्राचलत् ?

उत्तर – महाभारतस्य युधं अष्टादश दिनानि यावत् प्राचलत् ।

(ख) त्रयोदशे दिने कः सेनापतिः आसीत् ?

उत्तर – त्रयोदशे दिने द्रोणाचार्यः सेनापतिः आसीत् ।

(ग) द्रोणाचार्य: विजयाय किं रचितवान् ?

उत्तर – द्रोणाचार्यः विजयाय चक्रव्यूहम् रचितवान् ।

(घ) चक्रव्यूहद्वारे पाण्डवान् कः अवरुद्धवान् ?

उत्तर – चक्रव्यूहद्वारे पाण्डवान् जयद्रथः अवरुद्धवान् ।

4 – अधोलिखित पदानां विभक्ति-वचनं लिखत

पदम् विभक्तिः वचनम्

यथा- मोहनम् द्वितीया एकवचन

ऐतिहासिकस्य = षष्ठी एकवचनम

विजयाय = चतुर्थी एकवचनम

स्वपितृष्वसुः = प्रथमा एकवचनम

पराक्रमेण = तृतीया एकवचनम

5 – अधोलिखितपदानि समानार्थकैः पदैः सह योजयत

युद्धम् = समरः

चमूपतिः = सेनापतिः

दिनानि = दिवसाः

एकलः = एकाकी

मारितवान् = हतवान्

6 – अधोलिखितवाक्यानि संशोधयत –

(क) द्रोणाचार्यः सेनापतिः आसन् ।

उत्तर – द्रोणाचार्यः सेनापतिः आसीत् ।

(ख) सः पञ्चदिनम् सेनापतिः आसीत् ।

उत्तर – सः पञ्चदिनानि सेनापतिः आसीत् ।

(ग) तौ वीरगति प्राप्तवान्।

उत्तर – ती वीरगतिं प्राप्तवन्तो ।

(घ) दुर्योधनः स्वविजयः द्रोणाचार्य प्रार्थितवान् ।

उत्तर – दुर्योधनः स्वविजयः द्रोणाचार्य प्रार्थितवान् ।

(ङ) अभिमन्युः वीरगतौ लब्धवान्।

उत्तर – अभिमन्युः वीरगतिं लब्धवान् ।

7 – संस्कृतभाषायाम् अनुवादं कुरुत –

(क) वीर अभिमन्यु अर्जुन का पुत्र था।

अनुवाद – वीरः अभिमन्युः अर्जुनस्य पुत्रः आसीत् ।

(ख) वह अकेले सात महारथियों से लड़ा।

अनुवाद – स: एकाकी सप्तै: महारथिभिः युद्धं कृतवान् ।

(ग) जयद्रथ ने अन्याय से अभिमन्यु का वध किया था।

अनुवाद – जयद्रथः अन्यायन् अभिमन्युं हतवान् । ।

(घ) अतः अर्जुन ने जयद्रथ के वध की प्रतिज्ञा की।

अनुवाद – अत: अर्जुनजयद्रथं हन्तुं प्रतिज्ञाम् अकरोत् । ।

स्मरणीयम् –

1 धीरो भव वीरो भव –

शिष्टो भव सभ्यो भव ।

हृष्टो भव पुष्टो भव

सौम्यो भव शान्तो भव ।

UP Board Solutions for Class 11 Samanya Hindi काव्यांजलि Chapter 5 स्वयंवर-कथा, विश्वामित्र और जनक की भेंट (केशवदास) free pdf

12- स्नानं कुरु ध्यानं कुरु ।

मधुरं जलपानं कुरु

पठने अवधानं कुरु ।

हीन जने मानं कुरु

दम-जने दानं कुरु ।

जन-जन सम्मानं कुरु ।

HOME PAGE

How to download online Ayushman Card pdf 2024 : आयुष्मान कार्ड कैसे ऑनलाइन डाउनलोड करें

संस्कृत अनुवाद कैसे करें – संस्कृत अनुवाद की सरलतम विधि – sanskrit anuvad ke niyam-1

Garun Puran Pdf In Hindi गरुण पुराण हिन्दी में

Bhagwat Geeta In Hindi Pdf सम्पूर्ण श्रीमद्भगवद्गीता हिन्दी में

MP LOGO

1 thought on “UP Board Solution for Class 8 Sanskrit Chapter 13 वीरोऽभिमन्युः”

Leave a Comment