Up board solution for class 6 sanskrit chapter 8 शङ्कराचार्य

6 संस्कृत

Up board solution for class 6 sanskrit chapter 8 शङ्कराचार्य

UP Board SOLUTION Class 6 Sanskrit Solutions संस्कृत पीयूषम् प्रिय छात्रों यह पर हम आपको कक्षा 6 संस्कृत पीयूषम की किताब का सम्पूर्ण हल उपलब्ध करावा रहे है । उम्मीद करते है कि यह हल आपकी हर संभव मदद करेगा ।

पाठ का हिन्दी अनुवाद

केरलराज्यस्य पूर्णानदीतीरे एकः ग्रामः । ग्रामस्य नाम ‘कालडी’ अस्ति । 788 तमे वर्ष शङ्कराचार्यस्य जन्म अभवत्। अस्य पितुः नाम ‘शिवगुरु’ मातुः नाम ‘आर्याम्बा’ च आसीत्। शङ्करस्य बाल्यकाले एव शिवगुरु’ दिवंगतः । अतः आर्याम्बा एव शङ्करस्य पालनम् अकरोत् । बाल्यकालात् एव सः अतीव प्रतिभासम्पन्नः आसीत्।

हिन्दी अनुवाद – केरल प्रदेश की पूर्णा नदी के किनारे पर एक शङ्कराचार्य का जन्म हुआ। इसके पिता का नाम ‘शिवगुरु’ और माता का नाम आर्याम्बा था। शङ्कर के बचपन में ही शिवगुरु स्वर्ग सिधार गये। अतः आर्याम्बा ने ही शडूकर का पालन-पोषण किया। बाल्यकाल से ही वह अत्यधिक प्रतिभासम्पन्न था ।

एकदा शङ्करः स्नानाय नदीं प्राविशत्। तत्र एकः मकरः तं गृहीतवान्। सः उच्चैः आक्रोशत्। माता तत् श्रुत्वा नदीतटम् आगच्छत्। तदा शंकरः मातरम् अवदत्- “अम्ब! संन्यासग्रहणाय मह्यम् अनुमतिं देहि। तदा एव अहं मकरात् मुक्तः भविष्यामि ।” आर्याम्बा शङ्करस्य संन्यासं न इच्छति स्म। किन्तु पुत्रस्य कष्टं दृष्टवा “यथा तुभ्यं रोचते तथा कुरु” इति अवदत् । सद्यः एव शङ्करः मकरात् मुक्तः अभवत् । संन्यासाय अनुमतिं लब्ध्वा शङ्कर गृहात् निरगच्छत् । अष्टवर्षीयः सः ओंकारेश्वरक्षेत्रे आचार्यगोविन्दपादात् ज्ञानं प्राप्तवान्। द्वादशवर्षीयः शङ्करः सम्पूर्णदेशस्य पर्यटनं कृत्वा काशीं प्राप्तवान् । षोडशवर्षे सः बह्मसूत्रस्य भाष्यं लिखितवान् ।

हिन्दी अनुवाद – एक बार शङ्कर ने स्नान के लिए नदी में प्रवेश किया। वहाँ एक मगरमच्छ ने उसको पकड़ लिया। वह जोर-जोर से चिल्लाया। माता उस (चिल्लाने) को सुनकर नदी के किनारे पर आ गयी। तब शङ्कर ने माता से कहा- माता! सन्यास ग्रहण करने के लिए मुझे अनुमति दे दो। तब ही मैं मगरमच्छ से मुक्त होऊगा।” आर्याम्बा शङ्कर का सन्यास ग्रहण करना नहीं चाहती थी। किन्तु पुत्र का कष्ट देखकर जैसा तुम चाहते हो वैसा करो’ ऐसा कहा। शीघ्र ही शङ्कर मगरमच्छ से मुक्त हो गया। सन्यास के लिए अनुमति पाकर शङ्कर घर से निकल गया। आठ वर्षीय उसने (शङ्कर ने) ओंकारेश्वर क्षेत्र में आचार्य गोविन्द पाद से ज्ञान प्राप्त किया। बारह वर्षीय शङ्कर पूरे देश का भ्रमण करके काशी पहुँचा। सोलह वर्ष की अल्प अवस्था में उस (शङ्कर) ने ब्रह्मसूत्र का भाष्य (टीका) लिखा।


आदिशङ्कर विविधानि मधुराणि स्तोत्रकाव्यानि अपि रचितवान्। अकरोत्। सः धर्मरक्षार्थं देशस्य चतुर्दिक्षु चतुरः मठान्सं स्थापितवान्। केवलं द्वात्रिंशे एव वयसि शङ्कराचार्यः ब्रह्मभावम् उपगतः । आदिशङ्कराचार्यः भारतवर्षस्य ऐक्यसाधने किञ्च सनातनधर्मस्य प्रतिष्ठायां सर्वदा स्मरणीयः विद्यते ।

हिन्दी अनुवाद – आदिशंकर ने अनेक प्रकार के मधुर स्तोत्रकाव्य भी रचे। उसने धर्म की रक्षा के लिए देश की चारों दिशाओं में चार मठों को स्थापित किया। केवल बत्तीस वर्ष की अवस्था में ही शङ्कराचार्य ने ब्रह्मभाव प्राप्त किया। (अर्थात वैकुण्ठ धाम को प्राप्त किया )। आदि शङ्कराचार्यः भारतवर्ष की एकता को बनाये रखने में और सनातन धर्म की प्रतिष्ठा करने में सब प्रकार से स्मरणीय हैं।

शब्दार्थः

दिवंगतः = मृत्यु हो गयी पूर्णानदी तीरे पूर्णनदी के तट पर प्राविशत = प्रवेश किए आक्रोशत्- चिल्लाये श्रुत्वा = सुनकर सद्यः तुरन्त, शीघ्र लब्ध्वा = प्राप्त करके प्राप्तवान् = प्राप्त किये निरगच्छत् = निकल गए संस्थापितवान् = संस्थापित किये द्वात्रिंशे वयसि = बत्तीसवें वर्ष में ।

अभ्यासः

1 . उच्चारणं कुरुत पुस्तिकायां च लिखत-
आदिशङ्कराचार्यः, आर्याम्बा, पूर्णानदीतीरे, उपनिषदादिभाष्याणि, आक्रोशत्, ओंकारेश्वरक्षेत्र, स्तोत्रकाव्यानि, बाल्यकालात् ।

2 . यथायोग्यं योजयत-
यथा- मातरम् -अलिखत्

भाष्यम् -अगच्छत्
ज्ञानम्- अकरोत्
प्रचारम् -अलभत्
जन्म प्राप्नोत्
नदीम्-अवदत्

3 . एकपदेन उत्तरत-
यथा- कालडीग्रामः कस्मिन् राज्ये अस्ति ? – केरलराज्ये

(क) शङ्करस्य पिता कदा दिवंगतः ? …………….
(ग) माता पुत्रं केन गृहीतम् अपश्यत् ?………………….
(घ) शङ्करः कस्य पर्यटनं कृत्वा काशीं प्राप्तवान् ?…………..
(ड.) सम्पूर्णभारतवर्षे शङ्करः कस्य प्रचारम् अकरोत् ?……….

4 . सन्धि-विच्छेदं कुरुत-

पदम – सन्धि-विच्छेदः
यथा- शङ्कराचार्यः = शङ्कर + आचार्यः

सर्वोदयः ………..
ओंकारेश्वरम् …………..

5 . वाक्यानि रचयत-

पूर्णानदीतीरे,
शङ्करस्य,
सन्यासाय,
धर्मरक्षार्थम्,

6 . रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
यथा- शङ्करस्य पितुः शिवगुरुः आसीत् । शङ्करस्य पितुः कः आसीत् ?

(क) आचार्यशङ्करः बाल्यकालादेव प्रतिभासम्पन्नः आसीत् ।
(ख) मातुः अनुमतिं लब्ध्वा शङ्करः गृहात् निरगच्छत् ।
(ग) धर्मरक्षार्थं देशस्य चतुर्दिक्षु चतुरः मठान् संस्थापितवान् ।।

7 . अधोलिखितानि वाक्यानि घटनाक्रमेण पुस्तिकायां लिखत-

(क) द्वादशवर्षीयः शङ्करः सम्पूर्णदेशस्य पर्यटनं कृत्वा काशीं प्राप्तवान् ।
(ख) केवलं द्वात्रिंशे एव वयसि शङ्कराचार्यः ब्रह्मभावम् उपगतः ।
(ग) 788 तमे वर्ष शङ्कराचार्यस्य जन्म अभवत् ।
(घ) अष्टवर्षीयः सः ओंकारेश्वरक्षेत्रे आचार्यगोविन्दपादात् ज्ञानं प्राप्तवान् ।

HOME PAGE

How to download online Ayushman Card pdf 2024 : आयुष्मान कार्ड कैसे ऑनलाइन डाउनलोड करें

संस्कृत अनुवाद कैसे करें – संस्कृत अनुवाद की सरलतम विधि – sanskrit anuvad ke niyam-1

Garun Puran Pdf In Hindi गरुण पुराण हिन्दी में

Bhagwat Geeta In Hindi Pdf सम्पूर्ण श्रीमद्भगवद्गीता हिन्दी में

MP LOGO

Leave a Comment

Your email address will not be published. Required fields are marked *

join us
Scroll to Top