Up board solution for class 6 sanskrit chapter 5 मम विद्यालयः

Up board solution for class 6 sanskrit chapter 5 मम विद्यालयः

Up board solution for class 6 sanskrit chapter 5 मम विद्यालयः

मम विद्यालयः पाठ का सम्पूर्ण हल

UP Board SOLUTION Class 6 Sanskrit Solutions संस्कृत पीयूषम् प्रिय छात्रों यह पर हम आपको कक्षा 6 संस्कृत पीयूषम की किताब का सम्पूर्ण हल उपलब्ध करावा रहे है । उम्मीद करते है कि यह हल आपकी हर संभव मदद करेगा ।

उषा-चेतने। तव विद्यालयः कुत्रास्ति ?

चेतना-मम विद्यालयः अत्र एव नगरे अस्ति। तत्र एकः सुन्दरः पुस्तकालयः एकं विशालं क्रीडाड.गणं च स्तः ।

उषा-अस्तु । तव विद्यालयस्य पुस्तकालये कीदृशानि पुस्तकानि सन्ति ?

चेतना-मम विद्यालयस्य पुस्तकालये विविधानां विषयाणां पुस्तकानि सन्ति ।

उषा-समीचीनम्। तव विद्यालये कति शिक्षकाः सन्ति ?

चेतना-एवम्। मम विद्यालये एकं सुन्दरम् उद्यानम् अस्ति। यत्र मनोहराणि पुष्पाणि विकसन्ति ।

उषा- तव विद्यालये अन्यत् किमस्ति ?

चेतना- मम विद्यालये संगणककक्षः अपि अस्ति।

उषा-समीचीनम्। तव वस्त्राणि तु नूतनानि दृश्यन्ते । कुतः स्वीकृतवती ?

चेतना -किं त्वं न जानासि यत् मम विद्यालये सर्वेभ्यः छात्रेभ्यः निःशुल्कं पुस्तकं, स्यूतं, पादत्राणं, वस्त्राणि च दीयन्ते ।

उषा – तर्हि बहु सम्यक्। एवं श्रूयते यत् तव विद्यालये मध्याह्न भोजनमपि लभ्यते ?

चेतना-सत्यमुक्तं त्वया। मम विद्यालये प्रतिदिनं निःशुल्कं भोजनं लभ्यते । एतदर्थं एका पाकशाला अस्ति। तत्र धनेश्वरी सुशीला किशोरी चेति तिस्त्रः भोजन निर्माणं कुर्वन्ति ।

उषा- बहुत्तमम् । तर्हि तव विद्यालयः उत्तमः ।

चेतना-आम्। निश्चयेन मम विद्यालयः उत्तमः। मम विद्यालयस्य परीक्षाफलं प्रतिवर्षं श्रेष्ठं भवति । तत्र पठित्वा अहम् आत्मानं गर्वम् अनुभवामि ।

उषा-सत्यम् । एवंविधाः विद्यालयाः एव देशस्य गौरवं वर्धयन्ति ।

शब्दार्थ :-

कति = कितने । समीचीनम बहुत अच्छा। क्रीडाड़. गणम् खेल का मैदान । संगणककक्षः = कम्प्यूटर कक्ष। नूतनानि नयी। स्यूतः = स्कूल बैग । पादत्राणं = जूता । पादकोशः = मोजा पाकशाला = रसोईघर । आत्मानम् = अपने को। एवं विधा इस प्रकार । ते तुम्हारे। वर्धयन्ति बढ़ाते हैं।

HOME PAGE

How to download online Ayushman Card pdf 2024 : आयुष्मान कार्ड कैसे ऑनलाइन डाउनलोड करें

संस्कृत अनुवाद कैसे करें – संस्कृत अनुवाद की सरलतम विधि – sanskrit anuvad ke niyam-1

Garun Puran Pdf In Hindi गरुण पुराण हिन्दी में

Bhagwat Geeta In Hindi Pdf सम्पूर्ण श्रीमद्भगवद्गीता हिन्दी में

MP LOGO

Leave a Comment

Your email address will not be published. Required fields are marked *

join us
Scroll to Top