Sanskrit Counting 1 to 100 संस्कृत में गिनती 1 से 100 तक download free pdf

Sanskrit Counting 1 to 100 संस्कृत में गिनती 1 से 100 तक
Sanskrit Counting 1 to 100

Sanskrit Counting 1 to 100 संस्कृत में गिनती 1 से 100 तक

Learn Sanskrit Counting 1 to 100

Sanskrit Counting 1 to 10


One —१— एकः
Two —२ —द्वौ
Three— ३— त्रयः
Four— ४ — चत्वारः
Five — ५ — पञ्च
Six — ६ — षट्
Seven— ७— सप्त
Eight— ८ — अष्ट
Nine— ९— नव
Ten — १॰— दश

Sanskrit Counting 11 to 20


Eleven ११ एकादशन्
Twelve १२ द्वादशन्
Thirteen १३ त्रयोदशन्
Fourteen १४ चतुर्दशन्
Fifteen १५ पञ्चदशन्
Sixteen १६ षोडशन्
Seventeen १७ सप्तदशन्
Eighteen १८ अष्टादशन्
Nineteen १९ नवदशन्, एकोनविंशति, ऊनविंशति, एकान्नविंशति
Twenty २॰ विंशति

Sanskrit Counting 21 to 30


Twenty-one २१ एकाविंशति
Twenty-two २२ द्वाविंशति
Twenty-three २३ त्रयोविंशति
Twenty-four २४ चतुर्विंशति
Twenty-five २५ पञ्चविंशति
Twenty-six २६ षड्विंशति
Twenty-seven २७ सप्तविंशति
Twenty-eight २८ अष्टाविंशति
Twenty-nine २९ नवविंशति, एकोनात्रिंशत्, ऊनत्रिंशत्, एकान्नत्रिंशत्
Thirty ३॰ त्रिंशत्

Sanskrit Counting 31 to 40


Thirty-one ३१ एकत्रिंशत्
Thirty-two ३२ द्वात्रिंशत्
Thirty-three ३३ त्रयत्रिंशत्
Thirty-four ३४ चतुस्त्रिंशत्
Thirty-five ३५ पञ्चत्रिंशत्
Thirty-six ३६ षट्त्रिंशत्
Thirty-seven ३७ सप्तत्रिंशत्
Thirty-eight ३८ अष्टात्रिंशत्
Thirty-nine ३९ एकोनचत्वारिंशत्
Forty ४॰ चत्वारिंशत्

Sanskrit Counting 41 to 50


Forty-one ४१ एकचत्वारिंशत्
Forty-two ४२ द्विचत्वारिंशत्, द्वाचत्वारिंशत्
Forty-three ४३ त्रिचत्वारिंशत्, त्रयश्चत्वारिंशत्
Forty-four ४४ चतुश्चत्वारिंशत्
Forty-five ४५ पञ्चचत्वारिंशत्
Forty-six ४६ षट्चत्वारिंशत्
Forty-seven ४७ सप्तचत्वारिंशत्
Forty-eight ४८ अष्टचत्वारिंशत्, अष्टाचत्वारिंशत्
Forty-nine ४९ एकोनपञ्चाशत्
Fifty ५॰ पञ्चाशत्

Sanskrit Counting 51 to 60


Fifty-one ५१ एकपञ्चाशत्
Fifty-two ५२ द्विपञ्चाशत्
Fifty-three ५३ त्रिपञ्चाशत्
Fifty-four ५४ चतुःपञ्चाशत्
Fifty-five ५५ पञ्चपञ्चाशत्
Fifty-six ५६ षट्पञ्चाशत्
Fifty-seven ५७ सप्तपञ्चाशत्
Fifty-eight ५८ अष्टपञ्चाशत्
Fifty-nine ५९ एकोनषष्ठिः
Sixty ६॰ षष्ठिः

Sanskrit Counting 61 to 70


Sixty-one ६१ एकषष्ठिः
Sixty-two ६२ द्विषष्ठिः
Sixty-three ६३ त्रिषष्ठिः
Sixty-four ६४ चतुःषष्ठिः
Sixty-five ६५ पञ्चषष्ठिः
Sixty-six ६६ षट्षष्ठिः
Sixty-seven ६७ सप्तषष्ठिः
Sixty-eight ६८ अष्टषष्ठिः
Sixty-nine ६९ एकोनसप्ततिः
Seventy ७॰ सप्ततिः

Sanskrit Counting 71 to 80


Seventy-one ७१ एकसप्ततिः
Seventy-two ७२ द्विसप्ततिः
Seventy-three ७३ त्रिसप्ततिः
Seventy-four ७४ चतुःसप्ततिः
Seventy-five ७५ पञ्चसप्ततिः
Seventy-six ७६ षट्सप्ततिः
Seventy-seven ७७ सप्तसप्ततिः
Seventy-eight ७८ अष्टसप्ततिः
Seventy-nine ७९ एकोनाशीतिः
Eighty ८॰ अशीतिः

UP Board Solution for Class 8 Agricultural Science कृषि विज्ञान

Sanskrit Counting 81 to 90


Eighty-one ८१ एकाशीतिः
Eighty-two ८२ द्वशीतिः
Eighty-three ८३ त्र्यशीतिः
Eighty-four ८४ चतुरशीतिः
Eighty-five ८५ पञ्चाशीतिः
Eighty-six ८६ षडशीतिः
Eighty-seven ८७ सप्ताशीतिः
Eighty-eight ८८ अष्टाशीतिः
Eighty-nine ८९ एकोननवतिः
Ninety ९॰ नवतिः

Sanskrit Counting 91 to 100


Ninety-one ९१ एकनवतिः
Ninety-two ९२ द्विनवतिः
Ninety-three ९३ त्रिनवतिः
Ninety-four ९४ चतुर्नवतिः
Ninety-five ९५ पञ्चनवतिः
Ninety-six ९६ षण्णवतिः
Ninety-seven ९७ सप्तनवतिः
Ninety-eight ९८ अष्टनवतिः
Ninety-Nine ९९ एकोनशतम्
Hundred १॰॰ शतम्

संस्कृत भाषा हिंदी की उत्पन्नमूल भाषा है। यह वेदी और वैदिक साहित्य के सबसे प्राचीन रूपों का आधार बनाती है। संस्कृत भाषा को देवनागरी लिपि में लिखा जाता है और इसे “देववाणी” भी कहते हैं। संस्कृत ग्रंथों में विभिन्न विषयों पर ज्ञान, धर्म, वैज्ञानिक और लिंगुष्टिक संस्कृति सहित आध्यात्मिक विचार हैं। संस्कृत भाषा भारतीय सभ्यता, संस्कृति और उद्यम के प्रमुख स्रोतों में से एक है।

HOME PAGE

Up board result kab aayega 2024 जानिए कब तक आएगा यूपी बोर्ड का रिजल्ट

संस्कृत अनुवाद कैसे करें – संस्कृत अनुवाद की सरलतम विधि – sanskrit anuvad ke niyam-1

Garun Puran Pdf In Hindi गरुण पुराण हिन्दी में

Bhagwat Geeta In Hindi Pdf सम्पूर्ण श्रीमद्भगवद्गीता हिन्दी में

MP LOGO

Leave a Comment