Mp board class 10 sanskrit paper 2022 Full solution

Mp board class 10 sanskrit paper 2022 Full solution

Mp board class 10 sanskrit paper 2022 Full solution

निर्देशा:-

(i) सर्व प्रश्नाः अनिवार्याः सन्ति ।

(ii) प्रश्नानां सम्मुखे अड्डाः प्रदत्ताः ।

(iii) सर्वेषां प्रश्नानाम् उत्तराणि संस्कृतभाषायां देयानि ।

Screenshot 2023 08 17 16 06 21 78 compress45

1- उचित विकल्प चित्वा लिखत

(i) ‘रामस्य’ इत्यस्य पदे वचनम् अस्ति

(अ) एकवचनम्
(ब) द्विवचनम्
(स) बहुवचनम्
(द) अन्यवचनम्

उत्तर – (अ) एकवचनम्

(ii) ‘लतायाम् इत्यस्मिन् पदे का विभक्ति अस्ति ?

(ब) द्वितीया
(अ) प्रथमा
(स) चतुर्थी
(द) सप्तमी

उत्तर –

(iii) नद्या इत्यस्य पदे वचनम् अस्ति

(ब) द्विवचनम्
(अ) एकवचनम्
(स) बहुवचनम्
(द) अन्यवचनम्

उत्तर –

(iv) ‘रमा’ इत्यस्य पदे का विभक्ति अस्ति ?

(अ) प्रथमा
(ब) चतुर्थी
(स) पञ्चमी
(द) सप्तमी

उत्तर –

(v) ‘अहं श्वः ग्रामं गमिष्यामि । इत्यस्मिन् वाक्ये अव्ययम् अस्ति ।

(अ) अहं
(ब) श्वः
(स) ग्रामं
(द) गमिष्यामि

उत्तर – (ब) श्वः

(vi) ‘सदाचारः एव परमो धर्मः । अस्मिन् वाक्ये अव्ययम् अस्ति

(अ) सदाचारः
(ब) एव
(स) परमः
(द) धर्मः

उत्तर – (ब) एव

2 – शुद्धवाक्यानां समक्षम् आम् अशुद्धवाक्यानां समक्षम् न इति लिखत

(क) ‘भविष्यति’ इत्यस्मिन् पदे मध्यमपुरुषः अस्ति ।

(ख) ‘अगच्छत्’ इत्यस्मिन् पदे एकवचनम् अस्ति ।

(ग) पठति’ इत्यस्मिन् पदे लट्लकारः अस्ति ।

(घ) ‘गच्छन्तु’ इत्यस्मिन् पदे लृट्लकारः अस्ति ।

(ङ) ‘प्राचार्यः’ इत्यस्मिन् पदे प्र उपसर्गः अस्ति

(च) ‘निर्धन’ इत्यस्मिन् पदे निस् उपसर्गः अस्ति ।

उत्तर – (क) न (ख ) आम् (ग ) आम् (घ ) न (ङ) आम् (च ) न

3 – युग्ममेलनं कुरूत –

(क) विद्यालयः _______(i) द्वन्द्वसमासः
(ख) चौरात् भयम् _______(ii) विसर्गसन्धिः
(ग) मनोरथ: _______(iii) दीर्घस्वरसन्धिः
(घ) रामकृष्णी_______(iv) पञ्चमी तत्पुरुषः
(ङ) जगदीशः _______(v) बहुव्रीहि समासः
(च) पीताम्बरः ________ (vi) व्यञ्जनसन्धिः

उत्तर –

4- एकपदेन उत्तरं लिखत

(क) ‘पठितवान्’ इत्यस्मिन् पदे कः प्रत्ययः अस्ति ?

उत्तर –

(ख) ‘गन्तुम्’ इत्यस्मिन् पदे कः प्रत्ययः अस्ति ?

उत्तर –

(ग) ‘वर्तमानः’ इत्यस्मिन् पदे कः प्रत्ययः अस्ति ?

उत्तर –

(घ) ‘सर्वदा’ सर्वकार्येषु का बलवती ?

उत्तर –

(ङ) ‘अत्र’ जीवितं कीदृशं जातम् ?

उत्तर –

(च) केन सम्बन्धेन वाल्मीकिः लवकुशयोः गुरु ?

उत्तर –

5 – प्रदत्तैः शब्दः रिक्तस्थानानि पूरयत् –

( बालकः सुन्दरः, निर्थकम् तनुः, रसालम्, गीतानि दुर्लभः)


(क) मधुराभिः गीतानि इत्यस्मिन् पदयोः विशेष्यम्____________ अस्ति

(ख) सुन्दरः बालकः इत्यस्मिन् पदयोः विशेषणम् ___________अस्ति

(ग) आम्रम्’ इत्यस्य पदस्य पर्यायः___________ भवति ।

(घ) ‘शरीरम्’ इत्यस्य पदस्य पर्यायः___________ भवति ।

(ङ) ‘सुलभः’ इत्यस्य पदस्य विलोमपदं ___________भवति ।

(च) ‘सार्थकम्’ इत्यस्य पदस्य विलोमपदं___________ भवति

6- अस्माकं पर्यावरणे किं किं दूषितम् अस्ति ?

अथवा

व्याघ्रः किं विचार्य पलायितः ?

7- रामाय कुशलवयोः कण्ठाश्लेषस्य स्पर्शः कीदृशः आसीत् ?

अथवा

मातुः अधिका कृपा कस्मिन् भवति ?

13 अधोलिखितेषु अशुद्धकारकवाक्यानां शुद्धिः करणीयाः (कोऽपि द्वे)


(i) श्री गणेशः नमः ।

(ii) वृक्षस्य पत्र पतति ।

(iii) सीता रामस्य सह वनं गच्छति

14 प्रदत्तैः शब्दैः रिक्तस्थानानि पूरयत – (कोऽपि चत्वारि)

( स्थितप्रज्ञ यथासमयम्, अहिभुकः सदा, अत्र भृशम्)

(i) समयस्य सदुपयोगः करणीयः ।

(ii) जीवनं दुर्वहम् अस्ति

(iii) इदानीं वायुमण्डलं प्रदूषितमस्ति ।

(iv) सर्वेषामेव महत्त्वं विद्यते

(v) मयूरः इति नाम्नाऽपि ज्ञायते ।

(vi) वक: अविचलः इव तिष्ठति ।

15- अधोलिखितानि वाक्यानि घटनाक्रमानुसारेण लिखत-

(i) व्याघ्रः व्याघ्रमारीइयमिति मत्वा पलायितः ।
(ii) व्याघ्रं दृष्ट्वा सा पुत्री ताडयन्ती उवाच अधुना एकमेव व्याघ्रः विभज्य भुज्यताम् ।
(iii) मार्गे सा एक व्याघ्रम् अपश्यत्

(iv) बुद्धिमती पुत्रद्वयेन उपेता पितुर्गृहं प्रति चलिता ।

16- वाच्य परिवर्तन कुरुत (कोऽपि द्वे)

(i) सः रोटिका खादति । (कर्मवाच्ये)

(ii) गायकेन गीत गीयते । ( कर्तृवाच्ये)

(iii) छात्र ग्रन्थ पठति । (कर्मवाच्ये )

17 – प्रश्नपत्र समागतान् श्लोकान् विहाय स्वपाठ्यपुस्तकस्य एकं सुभाषितं लिखत .

18 – अधोलिखितम् गद्यांशं सम्यक् पठित्वा प्रश्नानाम् उत्तराणि लिखत-

कश्चित् कृषकः बलीवर्दाभ्यां क्षेत्रकर्षणं कुर्वन्नासीत् । तयोः बलीवर्दयोः एकः शरीरेण दुर्बलः जवेन गन्तुमशक्तश्चासीत् । अतः कृषकः तं दुर्बलं वृषभं तोदनेन नुदन् अवर्तत । सः वृषभ: हलमूवा गन्तुमशक्तः क्षेत्रे पपात क्रुद्धः कृषीवलः तमुत्थापयितुं बहुवारम् यत्नमकरोत् । तथापि वृषः नोत्थितः । भूमौ पतितं स्वपुत्रं दृष्ट्वा सर्वधेनूनां मातुः सुरभे: नेत्राभ्याम् श्रूणि आविरासन् ।

प्रश्नाः –

(i) कृषकः काभ्यां क्षेत्रकृर्षणं कुर्वन्नासीत् ?
(ii) तयोः बलीवर्दयोः एकः कीदृशः आसीत् ?
(iii) मातुः सुरभे: नेत्राभ्यां कानि आविरासन् ?

उत्तर –

1- बलीवर्दाभ्याम् क्षेत्रकर्षणं कुर्वन्नासीत्।

2- तयोः बलीवर्दयोः एकः शरीरेण दुर्बलः आसीत्।

3- मातुः सुरभे: नेत्राम्याम् अश्रूणि अविरासन् ।

अथवा

विचित्रा दैवगतिः । तस्यामेव रात्रौ तस्मिन् गृहे कश्चन चौरः गृहाभ्यन्तरं प्रविष्टः । तत्र निहितामेकां मज्जूषाम् आदाय पलायितः । चौरस्य पादध्वनिना प्रबुद्धोऽतिथिः चौरशङ्कया तमन्वधावत् अगृह्णाच्च, परं तदानीमेव किञ्चिद् विचित्रमघटत चौरः एव उच्चैः क्रोशितुमारभत “चौरोऽयं चौरोऽयम्” इति । तस्य तारस्वरेण प्रबुद्धाः ग्रामवासिनः स्वगृहाद् निष्क्रम्य तत्रागच्छन् वराकमतिधिमेव च चौरं मत्वाऽभर्त्सयन् । यद्यपि ग्रामस्य आरक्षी एवं चौरः आसीत् । तत्क्षणमेव रक्षापुरुषः तम् अतिथिं चौररोऽयम इति प्रख्याव्य कारागृहे प्राक्षिपत्


प्रश्नाः –

(i) गृहाभ्यान्तरं कः प्रविष्टः ?

(ii) देवगतिः कीदृशी अस्ति ?

(iii) ग्रामवासिनः किम् अकुर्वन्

उत्तर – (i) चौर :

(ii) विचित्रा

(iii) तस्य तारस्वरेण प्रबुद्धाः ग्रामवासिनः स्वगृहाद् निष्क्रम्य तत्रागच्छन् वराकमतिधिमेव च चौरं मत्वाऽभर्त्सयन्

अथवा

अधोलिखितम् पद्यांशं सम्यकः पठित्वा प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत ।

आलस्यं हि मनुष्याणां शरीरस्यो महान् रिपुः ।

नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति ॥

प्रश्नाः –

(i) महान रिपुः कः अस्ति ?
(ii) केन समः बन्धुः न अस्ति ?
(iii) के कृत्वा नरः न अवसीदति ?

अथवा

एक एव खगो मानी वने वसति चातकः ।

पिपासितो वा प्रियते याचते या पुरन्दरम् ॥


प्रश्नाः –

(i) कः वने वसति ?
(ii) चातकः कीदृशः खगः वर्तते ?
(iii) कीदृशः चातकः प्रियते ?

20 – अधोलिखितम् नाट्यांश पठित्वा प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत

सिंह: (क्रोधेन गर्जन्) भोः ! अहं वनराजः किं भयं न जायते ? किमर्थं मावेवं तुदन्ति सर्वे मिलित्वा ?
एकः वानरः मतः त्वं वनराजः भवितुं तु सर्वथाऽयोग्यः । राजा तु रक्षकः भवति परं भवान् तु भक्षकः । अपि च स्वरक्षायामपि समर्थः नासि तर्हि कथमस्मान् रक्षिष्यसि ?

अन्यः वानरः किं न श्रुता त्वया पञ्चतन्त्रोक्तिः – यो न रक्षति वित्रस्तान् पीड्यमाना परैः सदा ।
जन्तून् पार्थिवरूपेण स कृतान्तो न संशयः ॥

प्रश्नाः –
(i) कः कथयति अहं वनराजः अस्मि ?
(ii) सिंहः किं कुर्वम् अवदत् ?
(iii) वानरः सिंहम् किं कथयति ?

अथवा

भयाकुलं व्याघ्रं दृष्ट्वा कश्चित् धूर्तः शृगालः हसन्नाह “भवान् कुतः भयात् पलायितः ?”
व्याघ्रः – गच्छ गच्छ जम्बुक ! त्वमपि कञ्चिद् गूढप्रदेशम् । यतो व्याघ्रमारीति या शास्त्रे श्रूयते तयाहं हन्तुमारब्धः परं गृहीतकरजीवितो नष्टः शीघ्रं तदग्रतः ।

शृगालः – व्याघ्र ! त्वया महत्कौतुकम् आवेदितं यन्मानुषादपि विभेषि ?
व्याघ्रः – प्रत्यक्षमेव मया सात्मपुत्रावेकैकशो मामत्तुं कलहायमानौ चपेटया प्रहरन्ती दृष्टा ।
जम्बुकः – स्वामिन् ! यत्रास्ते सा धूर्ता तत्र गम्यताम् व्याघ्र ! तव पुनः तत्र गतस्य सा सम्मुखमपीक्षते यदि, तर्हि त्वया अहं हन्तव्यः इति ।
प्रश्ना –

(i) मृगालः कीदृशः आसीत् ?

(ii) व्याघ्रः कया प्रहरन्ती दृष्टा ?

(iii) व्याघ्रेन किं कुर्वन्ती सा दृष्टश: ?

21- स्वप्राचार्यस्यकृतं अवकाशार्थम् एकं प्रार्थनापत्रम् संस्कृतभाषायां लिखत ।

उत्तर –

सेवायाम्,

माननीयः प्राचार्यमहोदयः,
शासकीय उच्चतर-माध्यमिक विद्यालय:
भोपाल नगरम्, मध्यप्रदेशः

विषयः-अवकाशार्थं प्रार्थनापत्रम्

महोदयः,
सविनयं निवेदनम् अस्ति यद् अहम् अद्य सहसा ज्वरपीड़ितो अस्मि । अतः विद्यालयम् आगन्तुम् असमर्थो अस्मि । कृपया मम पञ्चदिवसाना अवकाशं स्वीकुर्वन्तु । भवताम् महति कृपा भविष्यति ।

सधन्यवादम्

भवदीया शिष्य
मुकुल:
कक्षा-दशमी ‘अ’

अथवा

स्वभगिन्याः विवाहे आमन्त्रयितुं स्वमित्र प्रति पत्र लिखत ।

22 – अधोलिखितम् अपठितगद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत –

कस्मिंश्चित् प्रदेशे काचित् नदी प्रवहति स्म । नदीतीरे कश्चन संन्यासी स्वशिष्यैः सह आश्रमं निर्माय वसति स्म । एकदा संन्यासी शिष्यैः सह नद्याः अपरं तीरं गन्तुम् एकां नौकाम् आरुढवान् । येगेन प्रवहन्त्यां नद्याम् अकस्मात् एका अपरा नौका शिलायाः घट्टनेन निमग्ना अभवत् । तेन तस्यां नौकायां स्थिताः सर्वे जनाः मरणं प्राप्तवन्तः । संन्यासी अकथयत् तस्यां नौकायां स्थितेषु कश्चित् दुष्टः आसीत् इति मन्ये । अतः ते सर्वे मरणं प्राप्तवन्तः । –

(i) संन्यासी कुत्र वसति स्म ?

(ii) नौका कस्याः घटेन निमग्ना अभवत् ?

(iii) एकदा संन्यासी कैः सह नद्याः अपर तीरं गतवान् ?

(iv) सन्यासी किम् अकथत् ?

23 – अधोलिखितेषु एकं विषयं स्वीकृत्य शतशब्देषु संस्कृतभाषायां निबन्धं लिखत-

(i) संस्कृतभाषायाः महत्वम् ।

(ii) कविः कालिदासः ।

(iii) छात्रजीवनम् ।

(iv) दूरदर्शनम्

यदि आप इस पेपर को डाउनलोड करना चाहते हो तो नीचे बटन पर क्लिक करें

Up Board Solution for Class 7 English All Chapter

HOME PAGE

Up board result kab aayega 2024 जानिए कब तक आएगा यूपी बोर्ड का रिजल्ट

संस्कृत अनुवाद कैसे करें – संस्कृत अनुवाद की सरलतम विधि – sanskrit anuvad ke niyam-1

Garun Puran Pdf In Hindi गरुण पुराण हिन्दी में

Bhagwat Geeta In Hindi Pdf सम्पूर्ण श्रीमद्भगवद्गीता हिन्दी में

MP LOGO

Leave a Comment