UP Board Solution for Class 8 Sanskrit Chapter 10 शत्बुद्धि – सहस्रबुद्धि – कथा

UP Board Solution for Class 8 Sanskrit Chapter 1 aashram आश्रमः
UP Board Solution for Class 8 Sanskrit

UP Board Solution for Class 8 Sanskrit Chapter 10 शत्बुद्धि – सहस्रबुद्धि – कथा


प्रिय छात्रों, यहां पर हमने यूपी बोर्ड कक्षा 8 की संस्कृत पीयूषम् का हल उपलब्ध कराय दिया हैं ।। यह solutions स्टूडेंट के लिए परीक्षा में बहुत सहायक होगा | up board solutions for Class 8 Sanskrit Chapter 10 शत्बुद्धि – सहस्रबुद्धि – कथा: pdf Download कैसे करे| up board solutions for Class 8 Sanskrit Chapter 10 शत्बुद्धि – सहस्रबुद्धि – कथा: solution will help you. up board Solutions for Class 8 Sanskrit Chapter 10 शत्बुद्धि – सहस्रबुद्धि – कथा: pdf download, up board solutions for Class 8 Sanskrit All Chapter

यूपी बोर्ड कक्षा 8 Sanskrit के सभी पाठ के सभी प्रश्नों के उत्तर को विस्तार से समझाया गया है जिससे सभी छात्र सभी उत्तरों को आसानी से समझ सके | सभी प्रश्न उत्तर Latest UP board Class 8 Sanskrit syllabus के आधार पर उपलब्ध कराए गए है | यह सोलूशन हिंदी मीडियम के स्टूडेंट्स को ध्यान में रख कर तैयार किए गए है |

शत्बुद्धि – सहस्रबुद्धि – कथा पाठ का सम्पूर्ण हल

कस्मिंश्चिद् जलाशये शत्बुद्धिः शत्बुद्धि – सहस्रबुद्धिश्चेति द्वौ मत्स्यौ निवसतः स्म तयोः एकबुद्धिनामकेन मण्डूकेन मित्रताऽभवत कदाचिज्जालहस्ताः धीवराः तं जलाशयमुपगताः तेषु एको धीवरः अवदत् एतस्मिन् जलाशये बहवो मत्स्याः सन्ति, अतः तान् गृहीतुं श्वोऽत्र जालं क्षेप्स्यामः तच्छ्रुत्वा मत्स्याः दुःखिनः अभवन् तेषु मण्डूकः प्राह – भो: शत्बुद्धे! श्रुतं धीवरोक्तं भवता ततः किं कर्तव्यं ? पलायनम् अवष्टम्भो वा . सहस्रबुद्धिः अवदत् -मित्र मा भैषीः केवलं वचन श्रवणादेव न भेतव्यम्

सर्पाणां च खलानां च सर्वेषां दुष्टचेतसाम्

अभिप्राया न सिध्यन्ति तेनेदं वर्तते जगत्

शत्बुद्धिरपि अकथयत् साधु उक्तं त्वया त्वं सहस्रबुद्धिः असि तव सदृशी बुद्धिः कस्यापि नास्ति वचनमात्रेण स्वजन्मस्थानं न त्याज्यम्

अहम् त्वां सुबुद्धि प्रभावेण रक्षयिष्यामि मण्डूक आह भोः ! मम त्वेका एव बुद्धिः अहं तु अन स्थास्यामि अन्यं जलाशयं गमिष्यामि एवमुक्त्वा सः अन्य जलाशयं गतः ततः प्रभाते धीवरैः आगत्य जाल मध्ये मत्स्य कूर्म मण्डूक-कर्कटादयो निगृहीताः . शबुद्धिसहस्रबुद्धिमत्स्यौ अपि निगृहीतौ अपराह्णे सुखं गच्छसु धीवरेषु एकस्य शिरसि आरोपितं शत्बुद्धिम् अपरस्य हस्ते प्रलम्बमानं सहस्रबुद्धिम् चालोक्य मण्डूकः स्वपत्नीम् कथयत्

शत्बुद्धिः शिरस्थोऽयं लम्बते च सहस्रधीः

एकबुद्धिरहं भद्रे ! क्रीड़ामि विमले जले

मत्स्यौ = दो मछलियाँ। मण्डूकेन = मेढक से। जालहस्ताः धीवराः = हाथ में जाल लिये हुए मछुआरे । उपगताः = पहुँचे। श्वः = आने वाला कल । क्षेप्स्यामः = फेकेंगे। पलायनम् = भागना। अवष्टम्भः = रुकना । माभैषीः = मत डरो। न भेतव्यम् नहीं डरना चाहिए। दुष्टचेतसाम् = दुष्ट हृदय वालों का स्थास्यामि रहूँगा। कूर्म मण्डूक-कर्कटादयः कछुआ, मेढक, केकड़े आदि । निगृहीती = (दोनों मछलियाँ) पकड़ ली गयीं है। प्रलम्बमानम् = लटकते हुए। सहस्रधीः = हजार बुद्धि वाला । शिरःस्थः = सिर पर स्थित । लम्बते = लटक = = रहा है।

1- उच्चारणं कुरुत पुस्तिकायां च लिखत

कस्मिंश्चिद् मत्स्यौ

कदाचिज्जालहस्ताः

तच्छ्रुत्वा

अवष्टम्भः

श्वोऽत्र

2- एकपदेन उत्तरत

(क) शतबुद्धिः सहस्रबुद्धिश्च कुत्र निवसतः स्म ?

(ख) जालहस्ताः धीवराः कम् उपगताः ?

(ग) कस्य एका बुद्धिरासीत् ?

(घ) जलाशये बहवः के सन्ति ?

3- कः उक्तवान् इति लिखत- (मण्डूकः शतबुद्धिः सहस्रबुद्धिः / धीवरः)

(क) एतस्मिन् जलाशये बहवः मत्स्याः सन्ति ।………….
(ख) केवल वचनश्रवणादेव न भेतव्यम् ।…………..

(ग) त्वं सहस्रबुद्धिः असि ।………

(घ) भोः! मम तु एका एव बुद्धिः । ………….

4- मञ्जूषातः पदानि चित्वा वाक्यानि पूरयत

क्षेप्स्यामः नास्ति रक्षयिष्यामि निवसतःस्म अवदत्

(क) द्वौ मत्स्यौ

(ख) एको धीवरः

(ग) श्वोऽत्र जालं.

(घ) तव सदृशी बुद्धिः कस्यापि

(ङ) अहं त्वां सुबुद्धिप्रभावेण

5- हिन्दीभाषायाम् अनुवादं कुरुत

(क) तच्छ्रुत्वा मत्स्याः दुःखिनोऽभवन् ।

(ख) अहं त्वां सुबुद्धिप्रभावेण रक्षयिष्यामि ।

(ग) अहं तु अत्र न स्थास्यामि ।

(घ) मण्डूकः स्वपत्नीम् अकथयत् ।

6- समासविग्रहं कृत्वा समासस्य नाम लिखत –

सामासिकपदम् समासविग्रहः समास-नाम

जलाशयः = जलस्य आशयः तत्पुरुषः ।

Leave a Comment