UP Board Solution for Class 8 Sanskrit Chapter 12 प्रियं भारतम्

UP Board Solution for Class 8 Sanskrit Chapter 1 aashram आश्रमः
UP Board Solution for Class 8 Sanskrit

UP Board Solution for Class 8 Sanskrit Chapter 12 प्रियं भारतम्


प्रिय छात्रों, यहां पर हमने यूपी बोर्ड कक्षा 8 की संस्कृत पीयूषम् का हल उपलब्ध कराय दिया हैं ।। यह solutions स्टूडेंट के लिए परीक्षा में बहुत सहायक होगा | up board solutions for Class 8 Sanskrit Chapter 12 प्रियं भारतम् pdf Download कैसे करे| up board solutions for Class 8 Sanskrit Chapter 12 प्रियं भारतम् solution will help you. up board Solutions for Class 8 Sanskrit Chapter 12 प्रियं भारतम्: pdf download, up board solutions for Class 8 Sanskrit All Chapter

यूपी बोर्ड कक्षा 8 Sanskrit के सभी पाठ के सभी प्रश्नों के उत्तर को विस्तार से समझाया गया है जिससे सभी छात्र सभी उत्तरों को आसानी से समझ सके | सभी प्रश्न उत्तर Latest UP board Class 8 Sanskrit syllabus के आधार पर उपलब्ध कराए गए है | यह सोलूशन हिंदी मीडियम के स्टूडेंट्स को ध्यान में रख कर तैयार किए गए है |

संस्कृत पीयूषम् कक्षा 8 प्रियं भारतम् पाठ का सम्पूर्ण हल

प्रकृत्या सुरम्यं विशालं प्रकामम्,

सरित्तारहारैः ललामं निकामम् ।

हिमाद्रिर्ललाटे, पदे चैव सिन्धुः,

प्रियं भारतं सर्वथा दर्शनीयम् ।।1।।

हिन्दी अनुवाद-प्रकृति ने हमारे प्रिय भारत को सुन्दर और विशाल बनाया है। यह नदी रूपी उज्ज्वल हारों से सुशोभित है। हमारा प्रिय भारत, जिसके माथे पर हिमालय और पैरों में समुद्र है, हमेशा दर्शन करने योग्य है।

धनानां निधानं धरायां प्रधानम्,

इदं भारतं देवलोकेन तुल्यम्।

यशो यस्य शुभ्रं विदेशेषु गीतम्,

प्रियं भारतं तत् सदा पूजनीयम् ॥2॥

हिंन्दी अनुवाद-हमारा प्रिय भारत धन का खजाना और पृथ्वी पर प्रधान देश है। यह भारत (स्वर्ग) देवलोक के समान है। इसका स्वच्छ उज्ज्वल यश संसार में गाया जाता है। प्रिय भारत सदा पूजा करने योग्य है।

अनेके प्रदेशाः अनेके च वेषाः,

अनेकानि रूपाणि भाषा अनेकाः

परं यत्र सर्वे वयं भारतीयाः,

प्रियं भारतं तत् सदा रक्षणीयम् ||3||

हिन्दी अनुवाद-हमारे इस प्रिय भारत में अनेक प्रदेश (राज्य) और अनेक वेश (वेशभूषा) हैं, अनेक रूप हैं और लोगों की अनेक भाषाएँ हैं, परन्तु फिर भी सब एक रूप में भारतीय हैं। हमारा प्रिय भारत हमेशा रक्षा किए जाने योग्य है।

वयं भारतीयाः स्वदेशं नमामः,

परं धर्ममेकं सदा मानयामः ।

तदर्थं धनं जीवनं चार्पयामः,

प्रियं भारतं मे सदा वन्दनीयम् ॥4॥

हिन्दी अनुवाद-हम सब भारतीय अपने भारत को नमस्कार करते हैं। हम इस एक परम धर्म को मानने वाले हैं। इसके लिए हम अपना धन और जीवन अर्पित करते हैं। हमारा प्रिय, भारत हमेशा वन्दना करने योग्य है।

शब्दार्थः

सुरम्यम् = सुन्दर, रमणीय। प्रकामम् = अत्यन्त ललामम् सुन्दर । निकामम् =अत्यधिक । सरित्तारहारैः = नदी रूपी उज्ज्वल हारों से | हिमाद्रि = हिमालय हिम का अद्रि (पर्वत) । ललाटे= भाल पर। पदे = पद तल में। सिन्धुः = समुद्र। सर्वथा = हर तरह से। दर्शनीयम् = देखने योग्य।निधानम् = भाण्डार| धरायाम् = पृथ्वी पर शुभ्रम् = उज्ज्वल । अनेके = बहुत से । नमामः= (हम) प्रणाम करते हैं । तदर्थम् = उसके लिए ।

संस्कृत पीयूषम् पाठ 12 प्रियं भारतम् के सभी अभ्यास प्रश्न और उत्तर

1-उच्चारणं कुरुत पुस्तिकायां च लिखत

प्रकृत्या सरित्तारहारैः हिमाद्रिर्ललाटे

शुभ्रम् रक्षणीयम् चार्पयामः

2– एकपदेन उत्तरत

(क) भारतस्य ललाटे किमस्ति ?

उत्तर – हिमाद्रिः।

(ख) कस्य शुभ्रं यशः विदेशेषु गीतम् अस्ति ?

उत्तर – भारतस्य।

(ग) भारते कियन्तः वेषाः सन्ति ?

उत्तर – अनेके।

(घ) वयं भारतीयाः कं नमामः ?

उत्तर – स्वदेशं ।

3 – पूर्णवाक्येन उत्तरत

(क) भारते कियन्तः प्रदेशाः कियत्यश्च भाषाः सन्ति ?

उत्तर – भारते अनेके प्रदेशाः अनेकानि भाषाः सन्ति ।

(ख) इदं भारतं कस्य निधानं केन च तुल्यम् ?

उत्तर – इदं भारतं धनानां निधानं देवलोकेन च तुल्यम्।

(ग) वयं भारतीयाः किं किम् अर्पयामः ?

उत्तर – वयं भारतीयाः धनं-जीवनं अर्पयामः।

(घ) वयं सदा कं धर्मं मानयामः ?

उत्तर – वयं सदा परं धर्म मानयामः।।

4 – संस्कृते अनुवादं कुरुत

(क) प्रिय भारत सर्वथा दर्शनीय है।

उत्तर – अनुवादप्रियं भारतं सर्वथा दर्शनीयम्।

(ख) भारत देवलोक के समान है।

उत्तर –भारतं देवलोकेन तुल्यम्।


(ग) इसमें बहुत से प्रदेश हैं।

उत्तर – अस्मिन् अनेके प्रदेशाः सन्ति।

(घ) हम भारतीय अपने देश को प्रणाम करते हैं।

अनुवाद-वयं भारतीयाः स्वदेशं नमामः।

5 – मञ्जूषातः पदानि चित्वा वाक्यानि पूरयत

अर्पयामः देवलोकेन स्वदेशम् अनेकाः सर्वथा

(क) प्रियं भारतं दर्शनीयम् ।

उत्तर – प्रियं भारतं सर्वथा दर्शनीयम् ।

(ख) इदं भारतं ________ तुल्यम

उत्तर – इदं भारतं देवलोकेन तुल्यम् ।

(ग) अनेकानि रूपाणि, भाषा ________

उत्तर – अनेकानि रूपाणि, भाषा अनेकाः ।

(घ) वयं भारतीयाः ___________ नमामः ।

उत्तर – वयं भारतीयाः स्वदेशम् नमामः ।

(ङ) तदर्थं धनं जीवनं च ..__________

उत्तर – तदर्थं धनं जीवनं च अर्पयामः ।

6 – विशेष्यैः सह यथायोग्यं विशेषणानि योजयत –

विशेष्यम् विशेषणम्

यथा भारतम् = प्रियम्

यशः = शुभ्रम्

अनेके = प्रदेशाः-

भाषाः = अनेकाः

7 – अनीयर् (अनीय) प्रत्ययं योजयित्वा पदानि लिखत

धातुः प्रत्ययः पदम्

यथा दृश् + अनीयर् = दर्शनीयम्

पूज् + अनीयर् = पूजनीयम्

पठ् + अनीयर् = पठनीयम्

वन्द् + अनीयर् = वंदनीयम्

कथ्+ अनीयर् = कथनीयम्

Leave a Comment