Up board class 10 sanskrit chapter 3 किं किम् उपादेयम्
किं किम् उपादेयम्
- भगवन्किमुपादेयम्? गुरुवचनम्, हेयमपि च किम्? अकार्यम्। को गुरुः ? अधिगततत्त्वः शिष्यहितायोद्यतः सततम् ॥1॥
हिंदी अनुवाद (Hindi Translation)
भगवन! ग्रहण करने योग्य क्या है? गुरु के वचन । त्यागने योग्य क्या है? बुरा कार्य। गुरु कौन है? तत्त्वों को जानने वाला तथा निरन्तर शिष्यहित में तैयार रहने वाला।
अन्वयं कुरुत
भगवन्किमुपादेयम्? गुरुवचनम्, हेयमपि च किम्? अकार्यम् । को गुरुः ? अधिगततत्त्वः शिष्यहितायोद्यतः सततम् ॥ 1 ॥
भगवन्! (i)……………… किम्? गुरुवचनम्। अपि च
(ii)……………….. किम्? अकार्यम्।
(iii)…………… क: ? सततम् शिष्यहिताय
(iv)………….. अधिगततत्त्वः ।
उत्तराणि- (i) उपादेयम् (ii) हेयम् (iii) गुरु: (iv) उद्यतः ।
शब्दार्था: (Word-meanings Sanskrit to Sanskrit, Hindi and English )
उपादेयम् = ग्रायम् ग्रहण करने योग्य (Acceptable) । हेयम् = त्याज्यम् त्यागने योग्य (Disposable ) । सततम् = – निरन्तरम्, लगातार (Perpetual)। अधिगततत्त्वः = तत्त्वानां ज्ञातारः, तत्त्वों को जानने वाला (Learned) ।
समासाः (Compounds )
- शिष्यहिताय शिष्याणाम् हिताय (षष्ठी तत्पुरुष: ) ।
- गुरुवचनम् गुरो: वचनम् (षष्ठी तत्पुरुष: ) ।
- अकार्यम् न कार्यम् (नज् तत्पुरुषः) ।
- अधिगततत्त्व – अधिगतम् तत्त्वं येन सः (बहुव्रीहिः)
सन्धि-विच्छेदः (Disjoin Sandhi)
हितायोद्यतः हिताय + उद्यत: ( गुणसन्धिः) ।
| को गुरुः = कः + गुरु: ( उत्व विसर्ग)
प्रत्ययाः (Suffixes)
1 भगवन् भग + मतुप् ।
हेयम् = हा + यत्। –