Up board class 10 sanskrit chapter 3 किं किम् उपादेयम्

Up board class 10 sanskrit chapter 3 किं किम् उपादेयम्

किं किम् उपादेयम्

  1. भगवन्किमुपादेयम्? गुरुवचनम्, हेयमपि च किम्? अकार्यम्। को गुरुः ? अधिगततत्त्वः शिष्यहितायोद्यतः सततम् ॥1॥

हिंदी अनुवाद (Hindi Translation)

भगवन! ग्रहण करने योग्य क्या है? गुरु के वचन । त्यागने योग्य क्या है? बुरा कार्य। गुरु कौन है? तत्त्वों को जानने वाला तथा निरन्तर शिष्यहित में तैयार रहने वाला।

अन्वयं कुरुत

भगवन्किमुपादेयम्? गुरुवचनम्, हेयमपि च किम्? अकार्यम् । को गुरुः ? अधिगततत्त्वः शिष्यहितायोद्यतः सततम् ॥ 1 ॥

भगवन्! (i)……………… किम्? गुरुवचनम्। अपि च

(ii)……………….. किम्? अकार्यम्।

(iii)…………… क: ? सततम् शिष्यहिताय

(iv)………….. अधिगततत्त्वः ।

उत्तराणि- (i) उपादेयम् (ii) हेयम् (iii) गुरु: (iv) उद्यतः ।

शब्दार्था: (Word-meanings Sanskrit to Sanskrit, Hindi and English )

उपादेयम् = ग्रायम् ग्रहण करने योग्य (Acceptable) । हेयम् = त्याज्यम् त्यागने योग्य (Disposable ) । सततम् = – निरन्तरम्, लगातार (Perpetual)। अधिगततत्त्वः = तत्त्वानां ज्ञातारः, तत्त्वों को जानने वाला (Learned) ।

समासाः (Compounds )

  • शिष्यहिताय शिष्याणाम् हिताय (षष्ठी तत्पुरुष: ) ।
  • गुरुवचनम् गुरो: वचनम् (षष्ठी तत्पुरुष: ) ।
  • अकार्यम् न कार्यम् (नज् तत्पुरुषः) ।
  • अधिगततत्त्व – अधिगतम् तत्त्वं येन सः (बहुव्रीहिः)

सन्धि-विच्छेदः (Disjoin Sandhi)

हितायोद्यतः हिताय + उद्यत: ( गुणसन्धिः) ।

| को गुरुः = कः + गुरु: ( उत्व विसर्ग)

प्रत्ययाः (Suffixes)

1 भगवन् भग + मतुप् ।

हेयम् = हा + यत्। –

Leave a Comment

Your email address will not be published. Required fields are marked *

join us
Scroll to Top