Sanskrit essay priyam me bharat प्रियं मे भारतम् निबंध
प्रियं मे भारतम् पर संस्कृत भाषा में निबंध लिखो
अस्माकं प्रियं भारतम् ‘आर्यावर्त: “भारतवर्षम्” हिन्दुस्तान’ ‘इण्डिया’ इति चतुर्भि: नामभि: प्रसिद्धम् परन्तु सम्प्रति जनैः अस्य नाम ‘भारतम्’ इत्येव स्वीकृतम्। भारतं कश्मीरात् कन्याकुमारीपर्यन्तं सुविस्तृतं राजते। अस्य मुकुट इव नगाधिराज: हिमालय: उत्तरस्यां दिशि शोभते । दक्षिणे चास्य हिन्दमहासागर: विद्यते।
अद्यत्वे भारते अष्टाविंशतिः राज्यानि सन्ति तानि सर्वाण्यपि प्रादेशिक विधानसभाभिः सञ्चाल्यन्ते दिल्लीनगर भारतस्य राजधानी केन्द्रं चास्ति। केन्द्रीय शासनं सांसदै: संचाल्यते। सांसदबहुसंख्याकदलेन मन्त्रिमण्डल निर्मीयते । सर्वोपरि राष्ट्रपति: देशस्य शासनं करोति किं बहुना भारतं सर्वोच्चसत्तासम्पन्न प्रजातन्त्रात्मकं गणराज्यमस्ति।
भारते विविधा: जातयः सम्प्रदायाः धर्मा: भाषाश्च परं सर्वे भारतीया: परस्परं प्रेम्णा व्यवहरन्ति । अत्रत्या: गङ्गादिनद्यः सकलं जगत् पुनन्ति। अत्रैव अवतीर्णा: श्रीराम:, श्रीकृष्ण, महात्माबुद्ध: महावीर, शङ्करादिमहामानवाः । अत्रैव रघु: चन्द्रगुप्त:, अशोक, विक्रमादित्य प्रभृतयः महान्त: शासका: अभवन् । आधुनिककाले गान्धि: जवाहरलाल, सुभाष चन्द्रशेखरः, मालवीयादय: महापुरुषा: अजायन्त। स्वकार्यैश्च भारतस्य महत्त्वं वर्धितवन्तः । राष्ट्रभक्ति: अस्माकं प्रथमं कर्त्तव्यम् अस्ति। अस्माभिः सर्वैरपि भारतस्य सेवा मनसा, वाचा कर्मणा च करणीया। सम्प्रदाय जाति-भाषा प्रदेशादिभेदकतत्त्वानि विस्मृत्य ऐक्यं विधाय भारतस्य रक्षा, उन्नतिः च कर्त्तव्या भारतस्य वैशिष्ट्यं प्रतिपादयन्
केनापि सत्यमेवोक्तम् ——
गायन्ति देवाः किल गीतकानि धन्यास्तु ते भारतभूमिभागे।
स्वर्गापवर्गास्पदमार्गभूते भवन्ति भूयः पुरुषाः सुरत्वात् ।