Bhaswati class 12 solutions chapter 5 दौवारिकस्य निष्ठा full solution

Bhaswati Class 12th Sanskrit Bhaswati Chapter 3 मातुराञा गरीयसी full solution

Bhaswati class 12 solutions chapter 5 दौवारिकस्य निष्ठा full solution

1 (क) .प्रतापदुर्गदौवारिकः कस्य ध्वनिम्‌ इव अश्रौषीत्‌?

उत्तर–प्रतापदुर्गदौवारिकः गौरसिंहस्य ध्वनिम् इव अश्रौषीत् ।

(ख) .काषायवासाः धृततुम्बीपात्रः भव्यमूर्तिः इति एते शब्दाः कस्य विशेषणानि सन्ति?

उत्तर–काषायवासाः धृततुम्बीपात्रः भव्यमूर्तिः इति एते शब्दाः संन्यासिनः विशेषणानि सन्ति ।

(ग) . कः तुरीयाश्रमसेवी अस्ति?

उत्तर–संन्यासी तुरीयाश्रमसेवी अस्ति ।

(घ) . महाराजस्य सन्ध्योपासनसमयः कदा भवति?

उत्तर–महाराजस्य सन्ध्योपासनसमयः प्राह्णे भवति ।

(ङ) .के उत्कोचलोभेन स्वामिनं वञ्चयन्ति?

उत्तर–नीचा: उत्कोचलोभेन स्वामिनं वञ्चयन्ति ।

(च) . त्यज! नाहं पुनरायास्यामि. नाहं पुनरेवं कथयिष्यामि. महाशयोऽसि. दयस्व इति कः अवदत्‌?

उत्तर–त्यज ! नाहं पुनरायास्यामि, नाहं पुनरेवं कथयिष्यामि, महाशयोऽसि, दयस्व इति संन्यासी अबदत ।

(छ) . दौवारिकस्य निष्ठा केन परीक्षिता?

उत्तर– दौवारिकस्य निष्ठा गौरसिंहेन परीक्षिता ।

2. पूर्ण वाक्येन उत्तरत

(क) रात्रौ के के प्रविशन्ति?

उत्तर–रात्रौ परिचिताः, प्राप्तपरिचयपत्राः, आहूताः वा प्रविशन्ति ।

(ख) .दीपस्य समीपमागत्य सन्यासिना किम्‌ उक्तम्‌?

उत्तर– दीपस्य समीपमागत्य संन्यासिना उक्तम्-“दौवारिक ! न मा प्रत्यभिजानासि” इति ।

(ग) .महाराजं प्रत्यभिज्ञाय दौवारिकः किम्‌ अवदत्‌?

उत्तर–महाराज प्रत्यभिज्ञाय दौवारिकः अवदत्-“कथं श्रीमान् गौरसिंहः ? आर्य ! क्षम्यताम्, अनुचितव्यवहार एतस्य ग्राम्यवराकस्य” इति ।


(घ) .कः कम्‌ कदठोरभाषणैः तिरस्करोति?

उत्तर–दौवारिकः संन्यासिनं कठोरभाषणैः तिरस्करोति ।

(ङ) .“दौवारिकस्य निष्ठा” अयम्‌ पाठः कस्मात्‌ ग्रन्थात्‌ गृहीतः?

उत्तर– ‘दौवारिकस्य निष्ठा’ अयं पाठः ‘शिवराजविजयः’ इति ग्रन्थात् गृहीतः ।

(च) .शिवगणाः कीदशाः आसन्‌?

उत्तर–शिवगणा: लोभिनः न आसन् न च स्वामिवञ्चकाः आसन् ।

(छ) .दौवारिकः संन्यासिनम्‌ कम्‌ अमन्यत?

उत्तर–दौवारिकः संन्यानिवम् कस्यापि देशद्रोहिणः गूढचरम् अमन्यत् ।

३- प्रश्न निर्माण कुरु

(क) .महाराजशिक्वीरस्य ओरज्ञां वयं शिरसा वहामः ।

उत्तर–कस्य आज्ञा वयं शिरसा वहाम: ?

(ख) .नीवा उत्कोवलोभेन स्वामिनं वञ्चयित्वा आत्मानम्‌ अन्धतमसे पातयन्ति ।

उत्तर–के उत्कोचलोभेन स्वामिनं वञ्चयित्वा आत्मानम् अन्धतमसि पातयन्ति ?

(ग) .दुर्गाभ्यक्षः एव यथोचितम्‌ व्यवहरिष्यति ।

उत्तर–कः एव यथोचितं व्यवहरिष्यति ?

3 (घ) .दौवारिकः सन्यासिनम्‌ आकृष्य नयनेव प्रचलितः ।

उत्तर–दौवारिक: कम् आकृष्य नयन्नेव प्रचलितः ?

3 (ङ) .दौवारिकस्य पृष्ठे हस्तं विन्यस्यन्‌ संन्यासिरूपो गौरसिहः अवदत्‌ ।

उत्तर–कस्य पृष्ठे हस्तं विन्यस्यन् संन्यासिरूपो गौरसिंहः अवदत् ?

(च) .दीपस्य समीपमागत्य संन्यासिना उक्तम्‌ ।

उत्तर–दीपस्य समीपमागत्य केन उक्तम् ?

(छ) .संन्यासी तुरीयाश्रमसेवी इति प्रणमग्यते ।

उत्तर–क: तुरीयाश्रमसेवी इति प्रणम्यते ?

(ज) .प्रतापदुर्गदौवारिकः कस्यापि पादक्षेपध्वनिम्‌ अश्रौषीत्‌ ।

उत्तर–प्रतापदुर्गदौवारिकः कस्यापि काम् अश्रौषीत् ?

4- समासविग्रहः क्रियताम्‌-

(क) प्रतापदुर्गदौवारिकः (ख) दीपप्रकाशे

(ग) श्षणानन्तरम्‌ (घ) पादध्वनिः

(ड) दाःस्थेन (च) कटोरभाषणैः

(छ) गम्भीरस्वरेण

उत्तर:
(क) प्रतापदुर्गदौवारिकः → प्रतापस्य दुर्गः इति तस्य प्रतापदुर्गस्य दौवारिकः ।

(ख) दीपप्रकाशे → दीपस्य प्रकाशः, तस्मिन् दीपप्रकाशे ।

(ग) क्षणानन्तरम् → क्षणेन अनन्तरम् इति क्षणानन्तरम् ।

(घ) पादध्वनिः → पादस्योः ध्वनिः इति पादध्वनिः ।

(ङ) द्वा:स्थेन → द्वारि स्थितः यः सः तेन द्वा:स्थेन ।

(च) कठोरभाषणैः → कठोरम् भाषणम् इति तैः कठोरभाषणैः ।

(छ) गम्भीरस्वरेण → गम्भीरः स्वर इति तेन गम्भीरस्वरेण ।

5 सन्धिच्छेदः क्रियताम्‌-

(क) किञ्चिदन्धकारे (ख) शान्तो भव

(ग) अद्यापि (घ) इत्येवम्‌

(ड) कोऽत्र (च) तदधुनैव

(छ) क्षान्तोऽयमपराधः (ज) बहूक्तम्

उत्तर:
(क) किञ्चिन्थकारे → किञ्चित् + अन्धकारे

(ख) शान्तो भव → शान्त: + पव

(ग) अद्यापि → अद्य + अपि

(घ) इत्येवम् → इति + एवम्

(ङ) कोऽत्र → क: + अत्र

(च) तङ्घनैव → तत् + अधुना + एव

(छ) क्षान्तोऽयमपराध: → क्षान्त: + अयम् + अपराधः

(ज) बहूक्तम् → बहु + उक्तम्

6– अधोनिर्दिष्टेषु पदेषु प्रकृति प्रत्यय – विभागं कुरुत –

(क) निधाय (ख) प्रत्यागतम्‌

(ग) विदधानः (ष) निरीक्षमाणः

(ङ) भाषमाणेन (च) अभिज्ञाय

(छ) पश्यन्‌ (ज) अनुत्तरयन्

उत्तर:
(क) निधाय → नि + धा + ल्यप्

(ख) प्रत्यागतम् → प्रति + आ + गम् + क्तम्

(ग) विदधानः → वि + धा + शानच्

(घ) निरीक्षमाणः → निः + ईक्ष् + शानच्

(ङ) भासमाणेन → भास + शानच्

(च) अभिज्ञाय → अभि + ज्ञा + ल्यप्

(छ) पश्यन् → दृश् + शतृ

(ज) अनुत्तरयन् → अनु + तृ + शतृ

7- विशेषणं विशेष्येन सह योजयत

गम्भीरेण जनः

मुमूर्षुः गूढचरः

कठोरैः पारदभस्म

परिष्कृतम्‌ स्वरेण

कपटी भाषणैः

उत्कोचलोभी अभ्यागताः

देशद्रोहिणः सन्यासिन्‌

आदूताः नीचः

उत्तर:
गम्भीरेण → स्वरेण

मुमूर्षुः → जन:

कठोरैः → भाषणैः

परिष्कृतम् → पारदभस्म

कपटी → संन्यासिन्

उत्कोचलोभी → नीच:

देशद्रोहिणः → गूढचर:

आहूताः → अभ्यागताः

HOME PAGE

How to download online Ayushman Card pdf 2024 : आयुष्मान कार्ड कैसे ऑनलाइन डाउनलोड करें

संस्कृत अनुवाद कैसे करें – संस्कृत अनुवाद की सरलतम विधि – sanskrit anuvad ke niyam-1

Garun Puran Pdf In Hindi गरुण पुराण हिन्दी में

Bhagwat Geeta In Hindi Pdf सम्पूर्ण श्रीमद्भगवद्गीता हिन्दी में

MP LOGO

Leave a Comment

Your email address will not be published. Required fields are marked *

join us
Scroll to Top