Up board hindi class 10 full solution chapter – varanasi upboard hindi class 10 sanskrit khand chapter -1 वाराणसीः प्रश्न उत्तर
प्रश्न 1
वाराणसी नगरी कुत्र स्थिता अस्ति ?
उत्तर
वाराणसी नगरी गङ्गायाः तटे स्थिता अस्ति ।
प्रश्न 2
वैदेशिकाः पर्यटकाः कस्याः शोभाम् अवलोक्य वाराणस्ययाः प्रशंसन्ति।
उत्तर
वैदेशिकाः पर्यटका: गङ्गायाः घट्टानां शोभां विलोक्य वाराणस्याः प्रशंसन्ति।
प्रश्न 3
वैदेशिकाः किमर्थम् वाराणसीम् आगच्छन्ति ?
उत्तर
वैदेशिका: संस्कृतस्य अध्ययनाय वाराणसीम् आगच्छन्ति ।
प्रश्न 4
वाराणस्यां कति विश्वविद्यालयाः सन्ति ?
वाराणस्यां कति विश्वविद्यालयाः सन्ति ?
उत्तर
वाराणस्यां हिन्दू विश्वविद्यालयः, संस्कृत विश्वविद्यालयः, काशीविद्यापीठम् इत्येते त्रयः विश्वविद्यालयाः सन्ति।
प्रश्न 5
वाराणसी कस्याः भाषायाः केन्द्रम् अस्ति?
वाराणसी नगरी कस्य केन्द्रस्थली अस्ति ?
वाराणसी कस्य केन्द्रस्थलम् अस्ति ?
वाराणसी नगरी केषां संगमस्थली अस्ति?
उत्तर
वाराणसी भारतीयसंस्कृते: संस्कृतभाषायाश्च केन्द्रम् अस्ति।
प्रश्न 6
कः मुगलयुवराजः वाराणस्याम् आगत्य भारतीय दर्शनशास्त्राणाम् अध्ययनम् अकरोत् ?
उत्तर
मुगलयुवराज: दाराशिकोह: वाराणस्याम् आगत्य भारतीय दर्शनशास्त्राणाम् अध्ययनम् अकरोत्।
प्रश्न 7
दाराशिकोहः कुत्र गत्वा भारतीयशास्त्राणाम् अध्ययनम् अकरोत् ?
उत्तर
दाराशिकोह: वाराणस्यां गत्वा भारतीयशास्त्राणाम् अध्ययनम् अकरोत्।
प्रश्न 8
दाराशिकोहः कस्यां भाषायाम् उपनिषदाम् अनुवादम् अकारयत् ?
उत्तर
दाराशिकोह: पारसीभाषायाम् उपनिषदाम् अनुवादम् अकारयत्।।
प्रश्न 9
वाराणसी नगरी केषां सङ्गमस्थली अस्ति?
का नगरी विविधधर्माणां सङ्गमस्थली अस्ति ?
वाराणसी कस्य सङ्गमस्थली अस्ति ?
उत्तर
वाराणसी नगरी विविधधर्माणां सङ्गमस्थली अस्ति।
upboardinfo.in
प्रश्न 10
वाराणसी किमर्थं प्रसिद्धा ?
वाराणसी कथं प्रसिद्धा अस्ति ?
उत्तर
वाराणसी विविधानां शिल्पानां कलानां, संस्कृतभाषायाः संस्कृतेश्च कृते प्रसिद्धा अस्ति ।
प्रश्न 10
वाराणसी किमर्थं प्रसिद्धा ?
वाराणसी कथं प्रसिद्धा अस्ति ?
उत्तर
वाराणसी विविधानां शिल्पानां कलानां, संस्कृतभाषायाः संस्कृतेश्च प्रसिद्धा अस्ति।
प्रश्न 11
कुत्र मरणं मङ्गलं भवति ?
उत्तर
वाराणस्यां (काशी)मरणं मङ्गलं भवति।
प्रश्न 12
सम्पूर्णानन्द संस्कृत विश्वविद्यालयः कस्यां नगर्यां विद्यते ?
उत्तर
सम्पूर्णानन्द संस्कृत विश्वविद्यालयः वाराणस्यां नगर्यां विद्यते।
प्रश्न 13
दाराशिकोहः किमर्थम् अत्रागतः ?
उत्तर
मुगलयुवराजः दाराशिकोहः भारतीय दर्शनशास्त्राणाम् अध्ययनाय अत्र आगच्छत् ।
प्रश्न 14
दाराशिकोहः वाराणसी आगत्य किमकरोत् ?
उत्तर
दाराशिकोह: वाराणसीं आगत्य भारतीय दर्शनशास्त्राणाम् अध्ययनम् अकरोत्।
प्रश्न 15
वाराणस्याः कानि वस्तूनि प्रसिद्धाः सन्ति ?
उत्तर
वाराणस्याः कौशेयशाटिका: प्रस्तरमूर्तयः च प्रसिद्धाः सन्ति।
प्रश्न 16
वाराणसी नगरी कस्याः कूले स्थिता ?
उत्तर
वाराणसी नगरी गङ्गायाः कूले स्थिता।
प्रश्न 17
वाराणसी नगरी केषां कृते लोके विश्रुता अस्ति ?
उत्तर
विविधानां कलानां शिल्पानां च कृते वाराणसी नगरी लोके विश्रुता।
प्रश्न 18
कस्याः शोभां विलोक्य पर्यटकाः बहु प्रशंसन्ति ?
उत्तर
गङ्गायाः घट्टानांं शोभां विलोक्य पर्यटका: बहु प्रशंसन्ति।
प्रश्न 19
वाराणस्यां गेहे-गेहे किं द्योतते ?
उत्तर
वाराणस्यां गेहे-गेहे विद्यायाः दिव्यं ज्योति: द्योतते