Up board hindi class 10 full solution chapter varanasi वाराणसीः प्रश्न उत्तर

Up board class 10 hindi solution chapter 5 : अजंता

Up board hindi class 10 full solution chapter varanasi वाराणसीः प्रश्न उत्तर

प्रश्न 1 – वाराणसी नगरी कुत्र स्थिता अस्ति ? 

उत्तर

वाराणसी नगरी गङ्गायाः तटे स्थिता अस्ति ।

प्रश्न 2 – वैदेशिकाः पर्यटकाः कस्याः शोभाम् अवलोक्य वाराणस्ययाः प्रशंसन्ति।

उत्तर

वैदेशिकाः पर्यटका: गङ्गायाः घट्टानां शोभां विलोक्य वाराणस्याः प्रशंसन्ति।

प्रश्न 3 – वैदेशिकाः किमर्थम् वाराणसीम् आगच्छन्ति ?

उत्तर

वैदेशिका: संस्कृतस्य अध्ययनाय वाराणसीम् आगच्छन्ति ।

प्रश्न 4 – वाराणस्यां कति विश्वविद्यालयाः सन्ति ?

वाराणस्यां कति विश्वविद्यालयाः सन्ति ?

उत्तर

वाराणस्यां हिन्दू विश्वविद्यालयः, संस्कृत विश्वविद्यालयः, काशीविद्यापीठम् इत्येते त्रयः विश्वविद्यालयाः सन्ति।

प्रश्न 5 – वाराणसी कस्याः भाषायाः केन्द्रम् अस्ति? 

वाराणसी नगरी कस्य केन्द्रस्थली अस्ति ?

वाराणसी कस्य केन्द्रस्थलम् अस्ति ?

वाराणसी नगरी केषां संगमस्थली अस्ति?

उत्तर:-

वाराणसी भारतीयसंस्कृते: संस्कृतभाषायाश्च केन्द्रम् अस्ति।

प्रश्न 6 – कः मुगलयुवराजः वाराणस्याम् आगत्य भारतीय दर्शनशास्त्राणाम् अध्ययनम् अकरोत् ?

उत्तर

मुगलयुवराज: दाराशिकोह: वाराणस्याम् आगत्य भारतीय दर्शनशास्त्राणाम् अध्ययनम् अकरोत्।

प्रश्न 7 – दाराशिकोहः कुत्र गत्वा भारतीयशास्त्राणाम् अध्ययनम् अकरोत् ? 

उत्तर

दाराशिकोह: वाराणस्यां गत्वा भारतीयशास्त्राणाम् अध्ययनम् अकरोत्।

प्रश्न 8 – दाराशिकोहः कस्यां भाषायाम् उपनिषदाम् अनुवादम् अकारयत् ? 

उत्तर

दाराशिकोह: पारसीभाषायाम् उपनिषदाम् अनुवादम् अकारयत्।।

प्रश्न 9 – वाराणसी नगरी केषां सङ्गमस्थली अस्ति?

का नगरी विविधधर्माणां सङ्गमस्थली अस्ति ?

वाराणसी कस्य सङ्गमस्थली अस्ति ?

उत्तर

वाराणसी नगरी विविधधर्माणां  सङ्गमस्थली अस्ति।

प्रश्न 10 – वाराणसी किमर्थं प्रसिद्धा ? 

वाराणसी कथं प्रसिद्धा अस्ति ?

उत्तर

वाराणसी विविधानां शिल्पानां कलानां, संस्कृतभाषायाः संस्कृतेश्च कृते प्रसिद्धा अस्ति ।

प्रश्न 10 – वाराणसी किमर्थं प्रसिद्धा ? 

वाराणसी कथं प्रसिद्धा अस्ति ?

उत्तर:-

वाराणसी विविधानां शिल्पानां कलानां, संस्कृतभाषायाः संस्कृतेश्च प्रसिद्धा अस्ति।

प्रश्न 11 – कुत्र मरणं मङ्गलं भवति ? 

उत्तर:-

वाराणस्यां (काशी)मरणं मङ्गलं भवति।

प्रश्न 12 – सम्पूर्णानन्द संस्कृत विश्वविद्यालयः कस्यां नगर्यां विद्यते ?

उत्तर:-

सम्पूर्णानन्द संस्कृत विश्वविद्यालयः वाराणस्यां नगर्यां विद्यते।

प्रश्न 13 – दाराशिकोहः किमर्थम् अत्रागतः ?

उत्तर:-

मुगलयुवराजः दाराशिकोहः भारतीय दर्शनशास्त्राणाम् अध्ययनाय अत्र आगच्छत् ।

प्रश्न 14 – दाराशिकोहः वाराणसी आगत्य किमकरोत् ?

उत्तर:-

दाराशिकोह: वाराणसीं आगत्य भारतीय दर्शनशास्त्राणाम् अध्ययनम् अकरोत्।

प्रश्न 15

वाराणस्याः कानि वस्तूनि प्रसिद्धाः सन्ति ?

उत्तर:-

वाराणस्याः कौशेयशाटिका: प्रस्तरमूर्तयः च प्रसिद्धाः सन्ति।

प्रश्न 16 – वाराणसी नगरी कस्याः कूले स्थिता ? 

उत्तर

वाराणसी नगरी गङ्गायाः कूले स्थिता।

प्रश्न 17 – वाराणसी नगरी केषां कृते लोके विश्रुता अस्ति ?

उत्तर

विविधानां कलानां शिल्पानां च कृते वाराणसी नगरी लोके विश्रुता।

प्रश्न 18 – कस्याः शोभां विलोक्य पर्यटकाः बहु प्रशंसन्ति ?

उत्तर

गङ्गायाः घट्टानांं शोभां विलोक्य पर्यटका: बहु प्रशंसन्ति।

प्रश्न 19 – वाराणस्यां गेहे-गेहे किं द्योतते ?

उत्तर

वाराणस्यां गेहे-गेहे विद्यायाः दिव्यं ज्योति: द्योतते

HOME PAGE

Up board result kab aayega 2024 जानिए कब तक आएगा यूपी बोर्ड का रिजल्ट

संस्कृत अनुवाद कैसे करें – संस्कृत अनुवाद की सरलतम विधि – sanskrit anuvad ke niyam-1

Garun Puran Pdf In Hindi गरुण पुराण हिन्दी में

Bhagwat Geeta In Hindi Pdf सम्पूर्ण श्रीमद्भगवद्गीता हिन्दी में

MP LOGO

Leave a Comment