up board hindi class 10 full solution chapter 9 जीवन सूत्राणि संस्कृत खण्ड प्रश्न उत्तर

up board hindi class 10 full solution chapter – 9 जीवन सूत्राणि संस्कृत खण्ड प्रश्न उत्तर

up board hindi class 10 full solution chapter 9 संस्कृत खण्ड जीवन सूत्राणि अति लघु उत्तरीय प्रश्न और उनके उत्तर

प्रश्न ~ 1

भूमेः गुरुतरं किम् अस्ति ?

उत्तर =

माता गुरुतरा भूमेः ।

प्रश्न ~ 2

खात् (आकाशात्) उच्चतरं किम् अस्ति ?

पिता कस्मात् उच्चतरः भवति ?

उत्तर =

खात् (आकाशात्) उच्चतरः पिता अस्ति ।

प्रश्न ~ 3

वातात् शीघ्रतरं किम् अस्ति ?

उत्तर=

वातात् शीघ्रतरं मनःअस्ति।।

प्रश्न ~ 4

तृणात् बहुतरं किम् अस्ति ?

तृणात् का बहुतरी अस्ति ?

उत्तर=

तृणात् चिन्ता बहुतरी अस्ति ।

प्रश्न ~ 5

प्रवसतो (विदेशे) मित्रं किम् अस्ति ?

उत्तर =

प्रवसतो (विदेशे) मित्रम् धनम् अस्ति।

up board hindi class 10 full solution chapter 9 जीवन सूत्राणि

प्रश्न ~ 6

गृहे सतः मित्रम् किं अस्ति ?

उत्तर =

भार्या गृहे सत: मित्रम् अस्ति।

प्रश्न ~ 7

मरिष्यतः मित्रं किम् अस्ति ?

उतर =

मरिष्यत: मित्रं दानम् अस्ति ||

प्रश्न ~ 8

धनानाम् उत्तमं धनं किम् अस्ति ?

उत्तर =

धनानाम् उत्तमं श्रुतम् (ज्ञानं) अस्ति ||

प्रश्न ~ 9

लाभानाम् उत्तमं किम् अस्ति ?

उत्तर =

लाभानाम् उत्तमम् आरोग्यम् अस्ति ||

प्रश्न ~ 10

सुखानाम् उत्तमं किं स्यात् ?

उत्तर =

तुष्टि; सुखानाम् उत्तमं स्यात् ।।

प्रश्न ~ 11

किं हित्वा नरः प्रियो भवति ?

उत्तर =

मानं हित्वा नरः प्रियो भवति ।।

प्रश्न ~ 12

मनुष्यः किं हित्वा सुखी भवति ?

उत्तर=

मनुष्यः लोभं हित्वा सुखी भवति।

प्रश्न ~ 13

नरः किं हित्वा न शोचति ?

उत्तर =

नरः क्रोधं हित्वा न शोचति ।

प्रश्न ~ 14

सर्वेषु उत्तमं धनं किम् अस्ति ?

धनानां उत्तमं धनं किम् अस्ति ?

उतर =

श्रुतं सर्वेषु उत्तमं धनम् अस्ति ।

प्रश्न ~ 15

आतुरस्य मित्रं किं अस्ति ?

उत्तर =

आतुरस्य मित्रं भिषक: अस्ति ।

प्रश्न ~ 16

किं त्यक्त्वा नर: न शोचति ?

किं हित्वा नरः न शोचति ?

उत्तर =

क्रोधं त्यक्त्वा नर: न शोचति।।

प्रश्न ~ 17

आतुरस्य मित्रं कः भवति ?

भिषक: कस्य मित्रं भवति ?

उत्तर=

आतुरस्य मित्रं भिषक: भवति ।।

प्रश्न ~ 18

किं नु हित्वा सुखी भवेत् ?

उत्तर =

लोभं हित्वा सुखी भवेत्।।

प्रश्न ~ 19

किंस्वित् शीघ्रतरं वातात् ?

उत्तर =

मनः शीघ्रतरं वातात् |

प्रश्न ~ 20

किंस्विद बहुतरं तृणात् ?

उत्तर =

चिन्ता बहुतरी तृणात् ।।

अन्य महत्वपूर्ण सामग्री

1 thought on “up board hindi class 10 full solution chapter 9 जीवन सूत्राणि संस्कृत खण्ड प्रश्न उत्तर”

Leave a Comment