up board hindi class 10 full solution chapter 4 sanskrit khand

up board hindi class 10 full solution chapter 4 sanskrit khand

up board hindi class 10 full solution chapter 4 sanskrit khand prabuddho gramin चतुर्थ: पाठ: प्रबुद्धो ग्रामीण:

up board hindi class 10 full solution chapter 4 sanskrit khand चतुर्थ: पाठ: प्रबुद्धो ग्रामीण:

चतुर्थ: पाठ: प्रबुद्धो ग्रामीण: अति लघु उत्तरीय प्रश्न और उत्तर

प्रश्न 1-ग्रामीणान् उपहसन् नागरिकम किम् अकथयत् ?

उत्तर- ग्रामीणान् उपहसन् नागरिकम अकथयत्- यत “ग्रामीणः अद्यापि पूर्ववत् अशिक्षिताः अज्ञानश्च सन्ति। न तेषां विकासः अभवत् न च भवितुं शक्नोति”|

प्रश्न 2- समये स्वीकृते प्रथमं कः अवदत् ?

उत्तर- समये स्वीकृते प्रथमं ग्रामीणः अवदत् |

up board hindi class 10 full solution

प्रश्न 3- कः प्रथमं प्रहेलिकाम् अपृच्छत् ?

उत्तर- ग्रामीणः प्रथमं प्रहेलिकाम् अपृच्छत्।

प्रश्न 4- ग्रामीणः नागरिकं कां प्रहेलिकाम् अपृच्छत् ?

उत्तर- ग्रामीण: नागरिकं प्रहेलिकाम् अपृच्छत् – यत् अपदो दूरगामी च साक्षरो न च पण्डितः। अमुखः स्फुटवक्ता च यो जानाति स पण्डितः।।

प्रश्न 5- प्रहेलिकायाः उत्तरं दातुं कः समर्थः न अभवत् ?

उत्तर-

नागरिकः प्रहेलिकाया: उत्तरं दातुं समर्थः न अभवत् ।

प्रश्न 6- ग्रामीणस्य प्रहेलिकायाः किम् उत्तरम् आसीत् ?

उत्तर-

ग्रामीणस्य प्रहेलिकायाः उत्तरं ‘पत्रं’ इति आसीत् ।

प्रश्न 7- ग्रामीणः नागरिकं किम् अपृच्छत्?

उत्तर

ग्रामीण: नागरिकं एकं प्रहेलिकाम् अपृच्छत्

प्रश्न 8- पदेन विना दूरं क: याति ?

उत्तर-

पदेन विना दूरं पत्रम् याति।

प्रश्न 9- नागरिकः प्रहेलिकां कथं न अपृच्छत् ?

उत्तर-

नागरिक: दण्डदानेन खिन्नः अभवत् अत: कामपि प्रहेलिकां न अस्मरत्। अतः सःप्रहेलिका न अपृच्छत् ||

प्रश्न 10- अन्ते नागरिकः किम् अनुभवम् अकरोत् ?

उत्तर-

अन्ते नागरिकः अनुभवम् अकरोत् यत् ज्ञानं सर्वत्र सम्भवति, ग्रामीणा: अपि कदाचित् नागरिकेभ्यः प्रबुद्धतराः भवन्ति ||

प्रश्न 11- ज्ञानं कुत्र सम्भवति |

उत्तर- ज्ञानं सर्वत्र सम्भवति।

प्रश्न 12- नागरिकः किं दातुं समर्थः न अभवत् ?

उत्तर-

नागरिक: ग्रामीणस्य प्रहेलिकाया: उत्तरं दातुं समर्थः न अभवत्।

प्रश्न 13- अमुखोऽपि कः स्फुटवक्ता भवति ?

उत्तर-

अमुखोऽपि पत्रं स्फुटवक्ता भवति ।

प्रश्न 14- ग्रामीणान् कः उपाहसत् ?

उत्तर-

ग्रामीणान् एकः नागरिकः उपाहसत्।

प्रश्न 15- धूमयाने समयः केन जितः ?

उत्तर

धूमयाने समयः एकः ग्रामीणेन जितः।

प्रश्न 16- ‘कथयिष्यामि परं पूर्वं समयः विधातव्यम्’ इति केन उक्तम् ?

उत्तर-

‘कथयिष्यामि’ परं पूर्वं समय: विधातव्यम् इति नागरिकेन उक्तम्।

प्रश्न 17- धूमयानम आरुह्य के गच्छन्ति स्म ?

उत्तर-

धूमयानम् आरुह्य बहवः जनाः नगरं प्रति गच्छन्ति स्म।

प्रश्न 18- ‘ज्ञानं सर्वत्र सम्भवति’ इति कः अनुभवत् ?

उत्तर-

‘ज्ञानं सर्वत्र सम्भवति’ इति नागरिक: अनुभवत्।

प्रश्न 19- नागरिकः किमर्थं लज्जितः अभवत् ?

अथवा

नागरिकः केन अर्थेन खिन्नः अभवत् ?

उत्तर-

नागरिक: ग्रामीणस्य प्रहेलिकायाः उत्तरं दातुं समर्थः न अभवत्, अतः लज्जितः अभवत्।

mpboardinfo.in

इस अध्याय से लगभग हर साल एक प्रश्न पूछा जाता है अत: सभी छात्रो को इस अध्याय के सारे प्रश्न याद् कर लेने चाहिए |

HOME PAGE

Up board result kab aayega 2024 जानिए कब तक आएगा यूपी बोर्ड का रिजल्ट

संस्कृत अनुवाद कैसे करें – संस्कृत अनुवाद की सरलतम विधि – sanskrit anuvad ke niyam-1

Garun Puran Pdf In Hindi गरुण पुराण हिन्दी में

Bhagwat Geeta In Hindi Pdf सम्पूर्ण श्रीमद्भगवद्गीता हिन्दी में

MP LOGO

Leave a Comment