Up board hindi class 10 full solution chapter 3 वीर: वीरेण पूज्यते प्रश्न और उत्तर

Up board hindi class 10 full solution chapter 3

Up board hindi class 10 full solution chapter 3 (संस्कृत खण्ड ) वीर: वीरेण पूज्यते

Up board hindi class 10 full solution chapter 3 (संस्कृत खंड) वीर: वीरेण पूज्यते -प्रश्न और उत्तर

प्रश्न 1-अलक्षेन्द्रः कः आसीत् ?

अलक्षेन्द्र: यवनराजः आसीत्।

प्रश्न 2-पुरुराजः कः आसीत् ? 

उत्तर

पुरुराजः एकः भारतवीरः आसीत्।

प्रश्न 3-पुरुराजः आत्मानं कीदृशं दर्शयति ?

उत्तर

पुरुराजः आत्मानं वीरं दर्शयति।।

प्रश्न 4-पुरुराजः केन सह युद्धम् अकरोत् ? 

उत्तर

पुरुराज: अलक्षेन्द्रेण सह युद्धम् अकरोत्।

प्रश्न 5-अलक्षेन्द्रः पुरुराजस्य केन भावेन हर्षितः अभवत् ? 

उत्तर

अलक्षेन्द्रः पुरुराजस्य वीरभावेन हर्षितः अभवत् ।

प्रश्न 6-अलक्षेन्द्रः पुरुराजेन सह कथं मैत्री इच्छति ?

उत्तर

अलक्षेन्द्रः भारतीय नृपैः सह मैत्री कृत्वा भारतं विभज्य जेतुम् इच्छति।

प्रश्न 7– पुरुराजः आत्मना सह अलक्षेन्द्रं कथं व्यवहर्तुं कथयति ?

उत्तर

यथा वीर: वीरेण सह व्यवहरति आत्मना सह तथैव व्यवहर्तुं पुरुराजः कथयति।

प्रश्न 8-अस्माकं गीतायाः कः सन्देशः ?

पुरुराजः गीतायाः कः सन्देशम् अकथयत् ?

उत्तर

“युद्धे जयस्य पराजयस्य वा चिन्तां त्यक्त्वा युद्धं करणीयम्।  युद्धे मरणेन स्वर्गप्राप्ति: जयेन च राज्यं प्राप्तिः भवति” इति अस्माकं गीतायाः सन्देशं पुरुराज: अकथयत्।

प्रश्न 9– वीरः केन पूज्यते ?

कः वीरेण पूज्यते ?

www.mpboardinfo.in

उत्तर

वीर: वीरेण पूज्यते।

प्रश्न 10

किं जित्वा भोक्ष्यसे महीम् ? 

उत्तर

युद्धं जित्वा भोक्ष्यसे महीम्।

प्रश्न 11

अलक्षेन्द्रः राज्ञा पुरुणा सह कीदृशं व्यवहारम् अकरोत् ?

उत्तर

अलक्षेन्द्रः राज्ञा पुरुणा सह मित्रवत्  व्यवहारम् अकरोत्।

प्रश्न 12

अलक्षेन्द्र पुरु किं प्रश्नम् अपृच्छत् ?

उत्तर

कस्तावद् गीतायाः सन्देशः? इति अलक्षेन्द्रः पुरु अपृच्छत्।।

प्रश्न 13

भारतविजयः न केवलं दुष्करः असम्भवोऽपि, कस्य उक्तिः ?

उत्तर

भारतविजयः न केवलं दुष्करः असम्भवोऽपि’, इति. पुरुराजस्य उक्तिः।

www.mpboardinfo.in

प्रश्न 14

‘भारतम् एकं राष्ट्रम् इति’ कस्य कथनम ? 

उत्तर

भारतम् एकं राष्ट्रम् इति अलक्षेन्द्रस्य कथनम।

प्रश्न 15– अलक्षेन्द्रः सेनापतिं किम् आदिशत् ? 

उत्तर

अलक्षेन्द्रः सेनापतिम् आदिशत् यत् “वीरस्य पुरुराजस्य बन्धनानि मोचय।

प्रश्न-16- अंते अलक्षेन्द्रः केन सह मैत्री अकरोत्

उत्तर

अंते अलक्षेन्द्रः पुरुराजेन सह मैत्री अकरोत् ।

www.mpboardinfo.in

HOME PAGE

Up board result kab aayega 2024 जानिए कब तक आएगा यूपी बोर्ड का रिजल्ट

संस्कृत अनुवाद कैसे करें – संस्कृत अनुवाद की सरलतम विधि – sanskrit anuvad ke niyam-1

Garun Puran Pdf In Hindi गरुण पुराण हिन्दी में

Bhagwat Geeta In Hindi Pdf सम्पूर्ण श्रीमद्भगवद्गीता हिन्दी में

MP LOGO

Leave a Comment