up board class 10 sanskrit solution chapter 2 brakshanam chetanatv द्वितीयः पाठः वृक्षाणां चेतनत्वम्

up board class 10 sanskrit solution chapter 2 brakshanam chetanatv द्वितीयः पाठः वृक्षाणां चेतनत्वम्

द्वितीयः पाठः वृक्षाणां चेतनत्वम्

(वृक्षों की चेतनता)

[यह पाठ महाभारत से लिया गया है। इस पाठ में दर्शाया गया है कि “वृक्षों में भी इतर प्राणियों के समान चेतनता है, वे भी सुख-दुःख का अनुभव करते हैं, अत: उनके साथ भी मनुष्यों को सद्व्यवहार करना चाहिए। इसमें महर्षि भरद्वाज प्रश्नकर्ता और महर्षि भृगु समाधानकर्ता हैं।

भृगुरुवाच- अमितानां महाशब्दो यान्ति भूतानि सम्भवम्।ततस्तेषां महाभूतशब्दोऽयमुपपद्यते।। 1 ।।

चेष्टा वायुः खमाकाशमूष्माग्निः सलिलं द्रवः। पृथिवी चात्र संघातः शरीरं पाञ्चभौतिकम्।।2।।

इत्येतैः पञ्चभिभूतैर्युक्तं स्थावर-जङ्गमम्।

श्रोतं घ्राणं रसः स्पर्शो दृष्टिश्चेन्द्रियसंज्ञिता।।3।।

भरद्वाज उवाच- पञ्चभिर्यदि भूतैस्तु युक्ताः स्थावरजङ्गमाः।

स्थावराणां न दृश्यन्ते शरीरे पञ्च धातवः।।4।।

अनूष्माणामचेष्टानां घनानां चैव तत्त्वतः। वृक्षाणां नोपलभ्यन्ते शरीरे पञ्च धातवः।।5।।

न शृण्वन्ति न पश्यन्ति न गन्धरससेविनः। न च स्पर्श विजानन्ति ते कथं पाञ्चभौतिकाः।।6।।

अद्रवत्वादनग्नित्वादभूमित्वादवायुतः ।

आकाशस्याप्रमेयत्वाद् वृक्षाणां नास्ति भौतिकम् ।।7।।

भृगुरुवाच- घनानामपि वृक्षाणामाकाशोऽस्ति न संशयः। तेषां पुष्पफलव्यक्तिनित्यं समुपपाद्यते।।8।।

ऊष्मतो म्लायते पर्णं त्वक् फलं पुष्पमेव च। म्लायते शीर्यते चापि स्पर्शस्तेनात्र विद्यते।।9।।

वाय्वग्न्यशनिनिघोषैः फलं पुष्पं विशीर्यते। श्रोत्रेण गृह्यते शब्दस्तस्माच्छृण्वन्ति पादपाः।।10।।

वल्ली वेष्टयते वृक्षं सर्वतश्चैव गच्छति। न ह्यदृष्टश्च मार्गोऽस्ति तस्मात् पश्यन्ति पादपाः।।11।।

पुण्यापुण्यैस्तथा गंधैधूपैश्च विविधैरपि। अरोगाः पुष्पिताः सन्ति तस्माज्जिघ्रन्ति पादपाः।। 1 2 ।।

पादैः सलिलपानाच्च व्याधीनां चापि दर्शनात्। व्याधिप्रतिक्रियत्वाच्च विद्यते रसनं द्रुमे।। 13।।

वक्त्रेणोत्पलनालेन यथोर्ध्वं जलमाददेत्।

पवनसंयुक्तः पादैः पिबति पादपः।।14।।

सुखदुःखयोश्च ग्रहणाच्छिन्नस्य च विरोहणात् । जीवं पश्यामि वृक्षाणामचैतन्यं न विद्यते।।15।।

तेन तज्जलमादत्तं जरयत्यग्नि-मारुतौ। आहारपरिणामाच्च स्नेहो वृद्धिश्च जायते।।16।।

एतेषां सर्ववृक्षाणां छेदनं नैव कारयेत्। चतुर्मासे विशेषेण विना यज्ञादिकारणम्।। 17।।

एकेनापि सुवृक्षण पुष्पितेन सुगन्धिना। वासितं वै वनं सर्वं सुपुत्रेण कुलं यथा।। 18।।

अभ्यास प्रश्न-

1-निम्नलिखित श्लोकों की ससन्दर्भ हिन्दी में व्याख्या कीजिए

(क) चेष्टा वायुः……………….. पाञ्चभौतिकम्।

(ख) न शृण्वन्ति …………….… पाञ्चभौतिकाः।

(ग) पादैः…………………..………. द्रुमे।

(घ) एकेनापि………………… कलं यथा।

(ङ) पञ्चभिर्यदि………………………………… पञ्च धातवः।

(च) वल्ली वेष्टयते…………………..पश्यन्ति पादपाः।

(छ) अनूष्माणामचेष्टानां …………. …………. पञ्च धातवः।

(ज) एतेषां सर्व वृक्षाणी ………………….. यज्ञागिदकारणम्।

2. निम्नलिखित सूक्तियों की सन्दर्भ सहित हिन्दी में व्याख्या कीजिए

(क) शरीरं पाञ्चभौतिकम्।

(ख) पादैः पिबति पादपः।

(ग) वासितं वै वनम् सर्वं सुपुत्रेण कुलं यथा।

(घ) एतेषां सर्ववृक्षाणां छेदनं नैव कारयेत्।

(ङ) अमितानां महाशब्दो यान्ति भूतानि सम्भवम्।

(च) एकेनापि सुवृक्षेण पुष्पितेन सुगन्धिना।

3. निम्नलिखित श्लोकों का संस्कृत में अर्थ लिखिए

(क) अनूष्माणाम्……. धातवः।

(ख) घनानामपि …………..…………….. समुपपाद्यते।

(ग) सुखदु:खयोश्च …………. विद्यते।

(घ) एकेनापि ……………… कुलं यथा।

(ङ) …………. नात्र विद्यते।

(च) एतेषां सर्ववृक्षाणां……………….”यज्ञादिकारणम्

(छ) चेष्टा वायुः……………पाञ्चभौतिकम्।

Leave a Comment