Up board class 10 hindi full solution chapter 5 sanskrit khand

Up board class 10 hindi full solution chapter 5 sanskrit khand देशभक्त: चन्द्रशेखरः प्रश्न उत्तर

Up board class 10 hindi full solution chapter 5 sanskrit khand देशभक्त: चन्द्रशेखर: प्रश्न उत्तर

अध्याय के अति लघु उत्तरीय प्रश्न ओर उत्तर

प्रश्न 1-

न्यायाधीशस्य पीठे कः अतिष्ठत् ?

उत्तर-

न्यायाधीशस्य पीठे (आसने) एकः पारसीकः अतिष्ठत्।।

प्रश्न 2-

चन्द्रशेखरः कः आसीत् ?

उतर-

चन्द्रशेखरः एकः प्रसिद्धः क्रान्तिकारी देशभक्तश्चासीत्।।

प्रश्न 3-

देशभक्त चन्द्रशेखरः कथं बन्दीकृतः ?

www.upboardinfo.in

उत्तर-

चन्द्रशेखरः आङ्ग्लशासकै: राजद्रोही घोषितः ,अत: बन्दीकृतः।

प्रश्न 4-

चन्द्रशेखरस्य कः अपराधः आसीत् ?

उत्तर-

चन्द्रशेखरः एकस्य आरक्षकस्य मस्तके प्रस्तरखण्डेन प्राहरत् । इति देशभक्तः चन्द्रशेखरः अपराधः आसीत् ।।

प्रश्न 5-

चन्द्रशेखरः स्वनाम किम् अकथयत् ?

उत्तर-

चन्द्रशेखरः स्वनाम ‘आजाद’ इति अकथ्यत्।

प्रश्न 6-

चन्द्रशेखरः स्वगृहं किम् अवदत् ?

अथवा

चन्द्रशेखरः स्वगृहं कुत्र किम् अवदत् ?

उत्तर-

चन्द्रशेखर: स्वगृहं कारागारम् अवदत्।

प्रश्न 7-

न्यायाधीशः चन्द्रशेखरं किम् अदण्डयत् ?

उत्तर-

न्यायाधीश: चन्द्रशेखरं पञ्चदश कशाघातान् अदण्डयत् ।

प्रश्न 8-

कशया ताडिते चन्द्रशेखरः किम् अकथयत् ?

अथवा

कशया ताडितः चन्द्रशेखरः पुनः पुनः किम् अवदत् ?

उत्तर-

कशया ताडितः चन्द्रशेखरः पुनः पुनः ‘जयतु भारतम् इति’ अकथयत्।

प्रश्न 9-

यदा चन्द्रशेखरः कारागारात् बहिः आगच्छति तदा बालकाः किं कुर्वन्ति ?

उत्तर

यदा चन्द्रशेखरः कारागारात् बहिः आगच्छति तदा बालकाः तस्य पादयोः पतन्ति, तं मालाभिः । अभिनन्दयन्ति च।।

प्रश्न 10-

“शत्रूणां कृते मदीयाः इमे रक्तबिन्दवः अग्निस्फुलिङ्गा भविष्यन्ति’, इदं कस्य कथनम् अस्ति ?

उत्तर-

इदं चन्द्रशेखरस्य कथनम् अस्ति।।

प्रश्न 11-

‘कारागार एवं मम गृहं इदं कथनम् कस्य के प्रति अस्ति ?

उत्तर-

इदं चन्द्रशेखरस्य कथनं न्यायाधीशं प्रति अस्ति।

प्रश्न 12-

चन्द्रशेखरः स्व पितुः नाम किम् अबदत् ?

उत्तर-

चन्द्रशेखरः स्व पितुः नाम ‘स्वतन्त्र’ इति अकथयत् ।

प्रश्न 13-

‘कारागार एव मम गृहम्’ इति कः अवदत् ?

उत्तर-

‘कारागार एवं मम गृहम्’ इति चन्द्रशेखरः अवदत् ।

प्रश्न 14-

‘स्वतन्त्रः कस्य पितुः नाम ?

उत्तर-

‘स्वतन्त्रः चन्द्रशेखरस्य पितुः नाम आसीत् ।

प्रश्न 15-

चन्द्रशेखरस्य रक्तबिन्दवः अग्निस्फुलिङ्गाः केषां कृते भविष्यन्ति ?

उत्तर-

चन्द्रशेखरस्य रक्तबिन्दवः अग्निस्फुलिङ्गाः भारतमाताया: शत्रूणां कृते भविष्यन्ति।

प्रश्न 16-

दुर्मुखः कः आसीत् ?

उत्तर-

दुर्मुखः चाण्डालः आसीत् ।

प्रश्न 17-

आरक्षकस्य किं नाम आसीत् ?

उत्तर-

आरक्षकस्य नाम दुर्जयसिंहः इति आसीत् ||

प्रश्न 18-

न्यायाधीशः कः आसीत् ?

उत्तर-

न्यायाधीशः एकः दुर्धर्षः पारसीकः आसीत्।

प्रश्न 19-

प्रतिकशाघात पश्चात् चन्द्रशेखरः किम् अकथयत् ?

उत्तर –

पंचदश कशाघात् पश्चात् चन्द्रशेखरः ‘जयतु भारतम्’ इति अकथयत्।

प्रश्न 20-

केन कारणेन चन्द्रशेखरः न्यायालये आनीतः ?

उत्तर-

आरक्षकस्य दुर्जयसिंहस्य मस्तके प्रस्तरखण्डेन प्रहारेण करणेन चन्द्रशेखरः न्यायालये आनीतः।

Leave a Comment