up board class 10 hindi full solution chapter 8 sanskrit khand भारतीय संस्कृति:

up board class 10 hindi full solution chapter 8 sanskrit khand भारतीय संस्कृति: प्रश्न और उत्तर

up board class 10 hindi full solution chapter 8 sanskrit khand भारतीय संस्कृति: के सभी संभावित अति लघु उत्तरीय प्रश्न और उत्तर

प्रश्न 1-

संस्कृतिः शब्दस्य किं तात्पर्यम् अस्ति ?

उत्तर=

मानवजीवनस्य संस्करणम् संस्कृतिः इति संस्कृति शब्दस्य तात्पर्यम्।

प्रश्न 2

भारतीयः संस्कृतेः मूलं किम् अस्ति ?

या

भारतीय-संस्कृतेः किं मूलम् ?

उत्तर=

विश्वस्य स्रष्टा ईश्वरः एक एव इति भारतीय-संस्कृते: मूलम् अस्ति।

प्रश्न 3-

अस्माकं संस्कृतेः कः सन्देशः ?
अथवा
अस्माकं संस्कृतेः कः दिव्यः सन्देशः अस्ति ?

उत्तर=

सर्वेषां मतानां समभावः सम्मानश्च अस्माकं संस्कृते: दिव्यः सन्देशः अस्ति।

प्रश्न 4-

भारतीय संस्कृतिः कां सङ्गमस्थली ?

उत्तर=

भारतीया संस्कृतिः सर्वेषां मतावलम्बिन सङ्गमस्थली।

प्रश्न 5-

भारतीया संस्कृतिः कीदृशी अस्ति ?

उत्तर=

अस्माकं भारतीया संस्कृतिः सदा गतिशीला वर्तते ।

प्रश्न 6-

भारतीयसंस्कृत्या: कः विशेषः गुणः अस्ति ?

उत्तर=

भारतीयसंस्कृत्या: “”सर्वेषां मतानां समभावः”” इति विशेष: गुणः अस्ति।

प्रश्न 7-

अस्माकं संस्कृतेः कः नियमः ?

उत्तर=

अस्माकं संस्कृते: नियमः ‘पूर्व कर्म, तदनन्तरं फलम्’ इति अस्ति।

प्रश्न 8-

अस्माकं मुख्यकर्त्तव्यं किम् अस्ति ?

उत्तर=

निरन्तरं कर्मकरणम् अस्माकं मुख्यकर्त्तव्यम् अस्ति।

प्रश्न 9-

विश्वस्य स्रष्टा कः ?

उत्तर=

विश्वस्य स्रष्टा ईश्वरः एक एव अस्ति।

प्रश्न 10-

भारतीयसंस्कृतिः कस्य अभ्युदयाय इति ?

उत्तर=

भारतीयसंस्कृतिः विश्वस्ये अभ्युदयाय इति।

प्रश्न 11-

“मा कश्चित् दुःखभाग्भवेत्”, एषः दिव्यः सन्देशः कस्याः अस्ति ?

उत्तर=

‘मा कश्चित् दु:खभाग्भवेत्,’ एष: भारतीय संस्कृत्याम दिव्यः सन्देशः अस्ति।

3 thoughts on “up board class 10 hindi full solution chapter 8 sanskrit khand भारतीय संस्कृति:”

Leave a Comment