Up Board Class 10 Hindi Full Solution Chapter 1: वाराणसी

Up Board Class 10 Hindi Full Solution Chapter 1: वाराणसी

Up Board Class 10 Hindi Full Solution Chapter 1: वाराणसी

Up Board Class 10 Hindi Full Solution Chapter 1: प्रथम: पाठ: वाराणसी


लघु उत्तरीय प्रश्न

निम्नलिखित प्रश्नों के उत्तर संस्कृत में लिखिए |

प्रश्न – 1. वाराणसी नगरी कस्याः नद्याः कूले स्थिता? (2016CF,19AB,AD)
अथवा
वाराणसी नगरी कस्य कूले स्थिता ?
उत्तर – वाराणसी नगरी विमलसलिलतरङ्गायाः गङ्गायाः कूले स्थिता |

प्रश्न – 2 वाराणसी कस्याः भाषायाः केन्द्रम् अस्ति?
उत्तर – वाराणसी संस्कृतभाषाया: भाषायाः केन्द्रम् अस्ति ?


प्रश्न – 3 कुत्र मरणं मङ्गलं भवति?
उत्तर- वाराणस्याम मरणं मङ्गलं भवति|
प्रश्न – 4 वाराणसी किमर्थं प्रसिद्धा?
अथवा
प्रश्न -5 वाराणसी नगरी केषां कृते लोके विश्रुता अस्ति?
उत्तर – वाराणसी नगरी विविधानां कलानां, शिल्पानाञ्च कृते लोके विश्रुता|

वाराणसी कस्याः केन्द्रस्थली अस्ति?
उत्तर – वाराणसी नगरी भारतीयसंस्कृतेः संस्कृतभाषायाश्च केन्द्रस्थलम् अस्ति ।

प्रश्न 7.वैदेशिकाः किमर्थं वाराणसीम् आगच्छन्ति?
उत्तर – वैदेशिकाः गीर्वाणवाण्याः अध्ययनाय वाराणसीम् आगच्छन्ति।

UP Board Solution for Class 10 Hindi [ हिंदी ]

प्रश्न 8 वाराणस्यां कति विश्वविद्यालयाः सन्ति?
उत्तर- वाराणस्यां त्रय: विश्वविद्यालयाः सन्ति |

प्रश्न 9 – दाराशिकोहः अत्रागत्य केषाम् अध्ययनं अकरोत्?
उत्तर – दाराशिकोहः अत्रागत्य भारतीय-दर्शन-शास्त्राणाम् अध्ययनं अकरोत्
अथवा
दाराशिकोहः कस्यां भाषायाम् उपनिषदाम् अनुवादम् अकारयत्?
उत्तर – दाराशिकोहः पारसीभाषायाम् उपनिषदाम् अनुवादम् अकारयत् ।

प्रश्न – वाराणसी कस्य संगमस्थली अस्ति?
उत्तर- वाराणसी नगरी विविधधर्माणां संगमस्थली।

वाराणस्याः कानि वस्तूनि प्रसिद्धानि सन्ति?
उत्तर – वाराणस्याः प्रस्तरमूर्तयः प्रसिद्धानि सन्ति |

प्रश्न – वाराणसी नगरी कुत्र स्थिता अस्ति?
उत्तर- वाराणसी नगरी गङ्गायाः कूले स्थिता अस्ति ।

प्रश्न – विविध धर्माणां संगमस्थली कः नगरी अस्ति?
उत्तर- विविध धर्माणां संगमस्थली वाराणसी नगरी नगरी अस्ति।

प्रश्न – कस्याः शोभां विलोक्य पर्यटकाः बहु प्रशंसन्ति?
उत्तर वाराणस्या: घट्टानाम शोभां विलोक्य पर्यटकाः बहु प्रशंसन्ति ।

प्रश्न – सम्पूर्णानन्द संस्कृत विश्वविद्यालयः कस्यां नगर्यां विद्यते?
उत्तर – सम्पूर्णानन्द संस्कृत विश्वविद्यालयः वाराणसी नगर्यां विद्यते ।

प्रश्न – वाराणसी नगरी केषां संगमस्थली अस्ति?
उत्तर- वाराणसी नगरी विविधधर्माणां संगमस्थली ।

प्रश्न – वैदेशिकाः पर्यटकाः कस्याः शोभाम् अवलोक्य वाराणसी प्रशंसति?
उत्तर वैदेशिकाः पर्यटकाः वाराणस्या: घट्टानाम शोभाम् अवलोक्य वाराणसी बहु प्रशंसति?

अनुवादात्मक प्रश्न

Up Board Class 10 Hindi Full Solution Chapter 1: वाराणसी

निम्नलिखित संस्कृत गद्यांशों का ससन्दर्भ हिन्दी में अनुवाद कीजिए


(क) वाराणसी सुविख्याता………………………….. इमां बहु प्रशंसन्ति।


वाराणसी सुविख्याता प्राचीना नगरी। इयं विमलसलिलतरङ्गायाः गङ्गायाः कूले स्थिता। अस्याः घट्टानां वलयाकृतिः पंक्तिः धवलायां चन्द्रिकायां बहु राजते। अगणिताः पर्यटकाः सुदूरेभ्यः देशेभ्यः नित्यम् अत्र आयान्ति, अस्याः घट्टानाञ्च शोभां विलोक्य इमां बहु प्रशंसन्ति।


अनुवाद – वाराणसी प्रसिद्ध प्राचीन नगरी है यह निर्मल जल की तरंगों वाली गंगा के किनारे स्थित है इसके घाटों के घुमावदार आकृति सफेद चांदनी में बहुत सुशोभित होती है अनेक पर्यटक दूर देशों से रोजाना यहां आते हैं और इसके घाटों की शोभा को देख करके इसकी बहुत प्रशंसा करते हैं।

UP Board Solution for Class 10 Hindi [ हिंदी ]


(ख) अधुनाऽपि…………………………………………… विश्वविद्यालयाः सन्ति।
अथवा
अधुनाऽपि ………………………………………………. विद्यां ग्रहणन्ति।
अथवा
अत्र अनेके………………………………………… अध्ययनं प्रचलितः।

(ख) वाराणस्यां प्राचीनकालादेव…………………………………. प्रचलितः।
वाराणस्यां प्राचीनकालादेव गेहे गेहे विद्यायाः दिव्यं ज्योतिः द्योतते। अधुनाऽपि अत्र संस्कृतवाग्धारा सततं प्रवहति, जनानां ज्ञानञ्च वर्द्धयति। अत्र अनेके आचार्याः मूर्धन्याः विद्वांसः वैदिकवाङ्मयस्य अध्ययने अध्यापने च इदानीं निरताः। न केवलं भारतीयाः अपितु वैदेशिकाः गीर्वाणवाण्याः अध्ययनाय अत्र आगच्छन्ति, निःशुल्कं च विद्यां गृह्णन्ति। अत्र हिन्दूविश्वविद्यालयः, संस्कृतविश्वविद्यालयः, काशीविद्यापीठम् इत्येते त्रयः विश्वविद्यालयाः सन्ति, येषु नवीनानां प्राचीनानाञ्च ज्ञानविज्ञानविषयाणाम् अध्ययनं प्रचलितः।


अनुवाद – वाराणसी में प्राचीन काल से ही घर-घर में विद्या की दिव्य ज्योति जल रही है आज भी यहां संस्कृत वाणी रूपी धारा निरंतर बह रही है और लोगों के ज्ञान को बढ़ा रही है यहां अनेक आचार्य श्रेष्ठ विद्वान देववाणी के अध्ययन और अध्यापन में इस समय भी लगे निरंतर लगे हुए हैं केवल भारतीय ही नहीं अपितु विदेशी भी गीवार्ण वाणी अर्थात देववाणी के अध्ययन के लिए यहां आते हैं और निशुल्क विद्या ग्रहण करते हैं यहां हिंदू विश्वविद्यालय संस्कृत विश्वविद्यालय और काशी विद्यापीठ यह तीन विश्वविद्यालय हैं जिनमें नवीन और प्राचीन ज्ञान विज्ञान विषयों का अध्ययन प्रचलित है ।


(ग) एषा नगरी……………………………………………..भाषायां कारितः।
एषा नगरी भारतीयसंस्कृतेः संस्कृतभाषायाश्च केन्द्रस्थलम् अस्ति। इत एव संस्कृतवाङ्मयस्य संस्कृतेश्च आलोकः सर्वत्र प्रसृतः। मुगलयुवराजः दाराशिकोहः अत्रागत्य भारतीय-दर्शन-शास्त्राणाम् अध्ययनम् अकरोत्। स तेषां ज्ञानेन तथा प्रभावितः अभवत्, यत् तेन उपनिषदाम् अनुवादः पारसीभाषायां कारितः।


अनुवाद – यह नगरी भारतीय संस्कृत और संस्कृत भाषा की केंद्र स्थली है यहीं से संस्कृत वाणी का और संस्कृतभाषा का प्रकाश सब जगह फैला| मुगल युवराज दाराशिकोह ने यहां आकर भारतीय दर्शन शास्त्रों का अध्ययन किया वह इस ज्ञान से इतना प्रभावित हुआ कि उसने उपनिषदों का अनुवाद फारसी भाषा में करा दिया ।।

UP Board Solution for Class 10 Hindi [ हिंदी ]


(घ) इयं नगरी …………………………………………सर्वत्र स्पृह्यन्ते।
(ङ) महात्मा बुद्धः …………………………………….लोके विश्रुता।
इयं नगरी विविधधर्माणां संगमस्थली। महात्मा बुद्धः, तीर्थङ्करः पार्श्वनाथः, शङ्कराचार्यः, कबीरः, गोस्वामी तुलसीदासः, अन्ये च बहवः महात्मानः अत्रागत्य स्वीयान् विचारान् प्रासारयन्। न केवलं दर्शने, साहित्ये, धर्मे, अपितु कलाक्षेत्रेऽपि इयं नगरी विविधानां कलानां, शिल्पानाञ्च कृते लोके विश्रुता। अत्रत्याः कौशेयशाटिकाः देशे देशे सर्वत्र स्पृह्यन्ते।


अनुवाद – यह नगरी विविध धर्मों की संगम स्थली है महात्मा बुद्ध तीर्थकर पार्श्वनाथ शंकराचार्य कबीरदास गोस्वामी तुलसीदास और अन्य बहुत से महात्माओं ने यहां आकर अपने विचारों का प्रसार किया| केवल दर्शन साहित्य और धर्म के क्षेत्र में ही नहीं अपितु कला के क्षेत्र में भी यह नगरी विभिन्न कलाओं और शिल्पों के लिए विश्व में प्रसिद्ध है यहां की रेशमी साड़ियां देश विदेशों में सब पसंद की जाती हैं ||

(च) अत्रत्याः …………………………………………..केनोप मायते।
(छ) मङ्गलम् मरणं ………………………………………….केन मीयते।
अत्रत्याः प्रस्तरमूर्तयः प्रथिता । इयं निजां प्राचीन परंपरां इदानीमपि परिपालयति तथैव गीयते कविभि —
मङ्गलं मरणं यत्र विभूतिर्यत्र भूषणम्।
कौपीनं यत्र कौशेयं काशी केनोपमायते॥


अनुवाद – यहां की पत्थर की मूर्तियां प्रसिद्ध हैं यह अपनी प्राचीन परंपरा का इस समय भी परिपालन कर रही है | जैसा कि कवियों ने गाया है /–
जहां मरना मंगलकारी है जहां राख ही आभूषण हैं, जहां लंगोटी ही रेशमी वस्त्र है, वह काशी किसके द्वारा मापी जा सकती है।

निम्नलिखित वाक्यों का संस्कृत में अनुवाद कीजिए-


(क) अगणित पर्यटक दूर देशों से वाराणसी आते हैं।
अगणिताः पर्यटकाः सुदूरेभ्यः देशेभ्यः वाराणस्यां आयान्ति।


(ख) वे यहाँ निःशुल्क विद्या ग्रहण करते हैं।
ते अत्र निशुल्क: विद्या ग्रहणन्ति ।


(ग) यह नगरी विविध कलाओं के लिए प्रसिद्ध है।
इयं नगरी विविधानां कलानां विश्रुता ।


(घ) वाराणसी की पत्थर की मूर्तियाँ प्रसिद्ध हैं।
वाराणस्याः प्रस्तरमूर्तयः प्रसिद्धा: सन्ति।


(ङ) वाराणसी में मरना मङ्गलमय होता है।
वाराणस्याम मरणं मङ्गलं भवति।


व्याकरणात्मक प्रश्न —

1- निम्नलिखित शब्दों में कारण सहित विभक्ति बताइए
देशेभ्यः = पंचमी बहुवचन
अध्ययनाय = चतुर्थी एकवचन
स्वीयान् = द्वितीय बहुबचन
गङ्गायाः = षष्ठी एकवचन
कूले = सप्तमी एकवचन

2- निम्नलिखित शब्दों में सन्धि-विच्छेद कीजिए तथा सन्धि-नियम भी लिखिए-
अत्रागत्य = अत्र +आगत्य
वलयाकृतिः = वलय + आकृतिः
वाग्धारा = वाक् + धारा |

इसे भी पढ़ें यूपी बोर्ड कक्षा 10 हिंदी संस्कृत खंड अध्याय 2 अन्योक्तिविलास का संपूर्ण हल

1 thought on “Up Board Class 10 Hindi Full Solution Chapter 1: वाराणसी”

Leave a Comment