Mp board class 10 sanskrit solution chapter 2

Mp board class 10 sanskrit solution chapter 2 Mp board class 10 sanskrit solution chapter 2 न्यग्रोधवृक्षः पाठ का हिंदी अनुवाद संस्कृत सहित 1 . न्यग्रोधवृक्षकस्मिंश्चित् ग्रामे एक: प्राचीन: विशाल: च न्यग्रोधवृक्षः आसीत् । स: पशुपक्षिभ्य: बहुविधेभ्य: जीवजन्तुभ्य: मनुष्येभ्यः अपि नित्यं बहूपकारकः आसीत् । पथिका: तस्य वृक्षस्य छायायां पाथेयं भक्षयित्वा मार्गायासं परिहरन्ति स्म । पशव: … Read more