Sanskrit vyakaran class 10th उच्चारणस्थान

Sanskrit vyakaran class 10th उच्चारणस्थान कौन सा अक्षर कहाँ से बोला जाता है उच्चारणस्थान — वर्णों के उच्चारण स्थान में मुख के आन्तरिक अवयवों की – सहायता ली जाती है। मुख के जिस अवयव से जिस वर्ण का उच्चारण किया जाता है, वही उसका उच्चारण स्थान कहलाता है – अकुहविसर्जनीयानां कण्ठः (क) अकुहविसर्जनीयानां कण्ठः – … Read more

Bhaswati Class 12th Sanskrit Bhaswati Chapter 2 न त्वं शोचितुमर्हसि full solution

Bhaswati Class 12th Sanskrit Bhaswati Chapter 2 न त्वं शोचितुमर्हसि full solution Bhaswati Class 12th Sanskrit Bhaswati Chapter 2 न त्वं शोचितुमर्हसि full solution 1 — एकपदेन उत्तरत क–अयं पाठ: कस्मात् ग्रन्थात् संकलित:? . उत्तर:अयं पाठः बुद्धचरितात् ग्रन्थात् संकलितः । ख-बुद्धचरितस्य रचयिता कः अस्ति? उत्तर–बुद्धचरितस्य रचयिता अश्वघोषः अस्ति। ग–नृणां वरः कः अस्ति? उत्तर– नृणाः वरः … Read more

LATA KE SHABD ROOP -lata ke roop sanskrit me

लता शब्द के रूप – LATA KE SHABD ROOP -lata ke roop sanskrit me लता शब्द के रूप – आकारांत स्त्रीलिंग संज्ञा के सभी पदों के रूप इसी तरह बनेंगे | बिभक्ति एकवचन द्विवचन बहुवचन प्रथमा लता लते लता: द्वितीया लताम् लते लता: तृतीया लतया लताभ्याम् लताभि: चतुर्थी लतायै लताभ्याम् लताभ्य: पंचमी लताया: लताभ्याम् लताभ्य: … Read more

dhenu ke shabd roop

dhenu ke shabd roop धेनु के शब्द रूप धेनु शब्द – उकारांत स्त्रीलिंग संज्ञा के सभी शब्दों के रूप इसी तरह चलते है | बिभक्ति एकवचन द्विवचन बहुवचन प्रथमा धेनु: धेनू धेनव: द्वितीया धेनुम् धेनू धेनू: तृतीया धेन्वा धेनुभ्याम् धेनुभि: चतुर्थी धेनवे धेनुभ्याम् धेनुभ्य: पंचमी धेनो: धेनुभ्याम् धेनुभ्य: षष्ठी धेनो: धेन्वो: धेनूनाम् सप्तमी धेनौ धेन्वो: … Read more