Mp Board Class 10 Sanskrit Solution Chapter 4

Mp Board Class 10 Sanskrit Solution Chapter 4 सुभाषितानि चतुर्थ पाठ: – सुभाषितानि Mp Board Class 10 Sanskrit Solution Chapter 4“सुभाषितम्” इत्यस्य अर्थ: ‘सु’-सुष्ठु ‘भाषितम्’-कथितम् इति। सम्यक् भाषितं सुभाषितं भवति। शोभनं वचनंसुभाषितम्इति कथ्यते। सुभाषिते महापुरुषाणाम् अनुभव: छन्दोबद्धेन श्लोकेनप्रस्तूयते। तादृशानि कानिचित् सुभाषितानि अत्र वर्तन्ते। (सज्जन-प्रशंसा)गङ्गा पापं शशी तापं दैन्यं कल्पतरुस्तथा।पापं तापं च दैन्यं च घ्नन्ति सन्तो … Read more