Mp Board Class 10 Sanskrit Solution chapter 3

Mp Board Class 10 Sanskrit Solution chapter 3 महर्षिः दयानन्दः पाठ का हिन्दी अनुवाद संस्कृत सहित भारतीया संस्कृति: संसारस्य पुरातनसंस्कृतिषु प्रधानतमा वर्तते । समये-समये अनेके महापुरुषाः भारते अवतीर्य एताम् अस्मद्देशीयां संस्कृति श्रेष्ठताया: चरमसीमां नीतवन्तः। महर्षि दयानन्द: तेषु प्रधानतम: उन्नायक: आसीत्। अस्मिन् पाठे महर्षे: दयानन्दस्य जीवनचरितं प्रस्तूयते। 1. महर्षेः दयानन्दस्य जन्म गुर्जरप्रदेशे ब्राह्मणपरिवारे फरवरीमासे द्वादशे दिनाङ्के … Read more