Up board class 11 hindi sanskrit khand chapter 4 himalaya संस्कृत दिग्दर्शिका चतुर्थः पाठः हिमालयः सम्पूर्ण हल

Up board class 11 hindi sanskrit khand chapter 4 himalaya संस्कृत दिग्दर्शिका चतुर्थः पाठः हिमालयः सम्पूर्ण हल निम्नलिखित पद्यावतरणों का ससन्दर्भ हिन्दी में अनुवाद कीजिए 1 — भारतदेशस्य…………………….तिष्ठति ।। हिमालय: भारतदेशस्य सुविस्तृतायाम् उत्तरस्यां दिशि स्थितो गिरिः पर्वतराजो हिमालय इति नाम्नाभिधीयते जनैः अस्य महोच्चानि शिखराणि जगतः सर्वानपि पर्वतान् जयन्ति । अतएव लोका एनं पर्वतराजं कथयन्ति अस्योत्रतानि … Read more