Up board class 11 hindi sanskrit khand chapter 10 subhashchandra संस्कृत दिग्दर्शिका दशमः पाठः सुभाषचन्द्रः

Up board class 11 hindi sanskrit khand chapter 10 subhashchandra संस्कृत दिग्दर्शिका दशमः पाठः सुभाषचन्द्रः दशमः पाठः सुभाषचन्द्रः निम्नलिखित पद्यावतरणों का ससन्दर्भ हिन्दी में अनुवाद कीजिए | 1 — सप्तनवत्युत्तराष्टादशशततमेऽब्दे ………………. …………..स्वीकृतवान् ।।{शब्दार्थ-सप्तनवत्युत्तराष्टादशशततमेऽब्दे>सप्त+नवति + उत्तर+ अष्टादश-शत-तमे + अब्दे = सन् 1897 ई० में, जनवरीमासस्य = जनवरी महीने की, त्रयोविंशतितिथौ = तेईस तारीख को, अलञ्चकार = … Read more

Up board class 11 hindi sanskrit khand chapter 4 himalaya संस्कृत दिग्दर्शिका चतुर्थः पाठः हिमालयः सम्पूर्ण हल

Up board class 11 hindi sanskrit khand chapter 4 himalaya संस्कृत दिग्दर्शिका चतुर्थः पाठः हिमालयः सम्पूर्ण हल निम्नलिखित पद्यावतरणों का ससन्दर्भ हिन्दी में अनुवाद कीजिए 1 — भारतदेशस्य…………………….तिष्ठति ।। हिमालय: भारतदेशस्य सुविस्तृतायाम् उत्तरस्यां दिशि स्थितो गिरिः पर्वतराजो हिमालय इति नाम्नाभिधीयते जनैः अस्य महोच्चानि शिखराणि जगतः सर्वानपि पर्वतान् जयन्ति । अतएव लोका एनं पर्वतराजं कथयन्ति अस्योत्रतानि … Read more