Up board hindi class 10 full solution chapter varanasi वाराणसीः प्रश्न उत्तर

Up board hindi class 10 full solution chapter varanasi वाराणसीः प्रश्न उत्तर प्रश्न 1 – वाराणसी नगरी कुत्र स्थिता अस्ति ?  उत्तर वाराणसी नगरी गङ्गायाः तटे स्थिता अस्ति । प्रश्न 2 – वैदेशिकाः पर्यटकाः कस्याः शोभाम् अवलोक्य वाराणस्ययाः प्रशंसन्ति। उत्तर वैदेशिकाः पर्यटका: गङ्गायाः घट्टानां शोभां विलोक्य वाराणस्याः प्रशंसन्ति। प्रश्न 3 – वैदेशिकाः किमर्थम् वाराणसीम् आगच्छन्ति … Read more

Up board hindi class 10 full solution sanskrit khand chapter-2

Up board hindi class 10 full solution sanskrit khand Chapter 2 अन्योक्तविलासः श्लोक का हिन्दी अनुवाद नितरां नीचोऽस्मीति त्वं खेदं कूप ! कदापि मा कृथाः । अत्यन्तसरसहृदयो यतः परेषां गुणग्रहीतासि ।।  [नितरां = अत्यधिक। नीचोऽस्मीति (नीचः + अस्मि + इति) = मैं नीचा (गहरा) हूँ। खेदं = दु:ख। कदापि (कदा + अपि) = कभी भी। … Read more