Up board hindi class 10 full solution sanskrit khand chapter-2

Up board hindi class 10 full solution sanskrit khand Chapter 2 अन्योक्तविलासः श्लोक का हिन्दी अनुवाद नितरां नीचोऽस्मीति त्वं खेदं कूप ! कदापि मा कृथाः । अत्यन्तसरसहृदयो यतः परेषां गुणग्रहीतासि ।।  [नितरां = अत्यधिक। नीचोऽस्मीति (नीचः + अस्मि + इति) = मैं नीचा (गहरा) हूँ। खेदं = दु:ख। कदापि (कदा + अपि) = कभी भी। … Read more