MP board solution for Class 10 Sanskrit Chapter 1 शुचिपर्यावरणम् NCERT Solutions for Class 10 Sanskrit Shemushi Sanskrit

MP board solution for Class 10 Sanskrit Chapter 1 शुचिपर्यावरणम् NCERT Solutions for Class 10 Sanskrit Shemushi Sanskrit

पाठ का हिन्दी अनुवाद

(क) दुर्वहमत्र जीवितं जातं प्रकृतिरेव शरणम्। महानगरमध्ये चलदनिशं कालायसचक्रम् ।
शुचि पर्यावरणम् ।।

मनः शोषयत् तनूः पेषयद् भ्रमति सदा वक्रम् ॥
दुर्दान्तर्दशनैरमुना स्यान्नैव जनग्रसनम् । शुचि….

अन्वयः- अत्र जीवितम् दुर्वहम् जातं प्रकृतिः एव शरणम् शुचि पर्यावरणम्। महानगरमध्ये अनिशं चलत् कालायसचक्रम् मनः शोषयत् तनूः पेषयद् सदा वक्रम भ्रमति अमुना दुर्दान्तः दशनै जनग्रसनम् न एव स्यात्। शब्दार्थ- शोषयत् सुखाते हुए, तनूः शरीर, दुर्वहमत्र कठिन यहाँ, चलदनिशं दिन-रात चलता हुआ, शुचि पवित्र, जातम् हो गया है, दशनैः दाँतों से, अमुना इसके द्वारा, पेषयद् पीसते हुए दुर्दान्त कठोर

अनुवाद – महानगरों में जीवन कठिन हो गया है, पवित्र पर्यावरण से युक्त प्रकृति ही शरण का उपयुक्त साधन है। महानगरों में प्रति दिन-रात मशीनी लौहपहिये चल रहे हैं। मन को सुखाता, शरीर को पीसता सदैव टेड़ा घूमता है, इसके भयानक दाँतों से मानव का नाश न हो, इसलिए शुद्ध पर्यावरण ही हमारा आश्रय है।

(ख) कज्जलमलिनं धूमं मुञ्चति शतशकटीयानम्। वाष्पयानमाला संधावति वितरन्ती ध्वानम्।।
यानानां पङ्क्तयो ह्यनन्ताः कठिनं संसरणम्। शुचि…

अन्वयः शतशकटीयानम् कज्जलमलिनं धूमं मुञ्चति ध्यानम् वितरन्ती वाष्पयानमाला संघावति हि यानानां अनन्ताः पङ्क्तयः संसरणं कठिनम्। शब्दार्थ- धूमः धुआँ, अनन्ताः अनंत, वितरन्ती देती हुई, संघावति दौड़ रही, हि= निश्चय,

संसरणम् चलना, ध्वानम् शोर। अनुवाद- आज देश में सैकड़ों मोटरगाड़ियों काजल की तरह (काला) गंदा धुँआ छोड़ती हैं, कोलाहल करती हैं, अनेक रेलगाड़ियों ध्वनि करती हुई दौड़ रही हैं, वाहनों की पंक्तियाँ अनंत हैं जिससे इन महानगरों में चलना कठिन हो गया है, इसलिए शुद्ध पर्यावरण ही हमारा आश्रय है।

(ग) वायुमण्डलं भृशं दूषितं न हि निर्मलं जलम् । कुत्सितवस्तुमिश्रितं भक्ष्यं समलं धरातलम् ।।
करणीयं बहिरन्तर्जगति तु बहु शुद्धीकरणम्। शुचि…

अन्वयः – हि भृशं दूषित वायुमण्डलं निर्मल जलं न, कुत्सितवस्तुमिश्रितं भक्ष्यं, समलम् धरातलम् बहिः
करणीयम् जगति अन्तः तु बहु शुद्धिकरणम्।। शब्दार्थ- भक्ष्यं भोज्य पदार्थ, दूषितम् प्रदूषित जगति संसार में, कुत्सितम्= मैली, बहिः बाहर। गलत, समलम्

अनुवाद – निश्चित ही वायुमण्डल पूर्णरूपेण प्रदूषित हो गया है, जल भी निर्मल नहीं रहा है। कुत्सित वस्तुओं से मिश्रित विषैले भोज्य पदार्थ, संपूर्ण धरातल अशुद्ध हो चुका है, बाहर व अंतर्जगत (मन व बुद्धि) को
बहुत अधिक शुद्ध किया जाना चाहिए। कञ्चित् कालं नय मामस्मान्नगराद् बहुदुरम् । प्रपश्यामि ग्रामान्ते निर्झर नदी पयःपूरम् ।।
एकान्ते कान्तारे क्षणमपि मे स्यात् सञ्चरणम्। शुचि

अन्वयः – अस्मात् नगरात बहुदूरम् कञ्चित् कालं मामू नय प्रामान्ते निर्झर नदी पयः पूरम् प्रपश्यामि। एकान्ते कान्तरे क्षणम् अपि मे सञ्चरणम् स्यात्। शब्दार्थ-नय ले जाओ, सञ्चरणम् चलना, कान्तारे वन में, क्षणमपि क्षणभर भी, बहुदूरम् बहुत दूर, प्रपश्यामि देखता हूँ, ग्रामान्ते गाँव की सीमा, पयः पूरम् जल से पूर्ण अनुवाद- कुछ समय के लिए मुझे इस नगर से दूर ले चलिए। गाँव की उस सीमा पर जहाँ जल से भरी हुई नदी और झरने को देखें। निर्जन कानून में मेरा पल भर के लिए भ्रमण हो जावे, इसलिए हमें स्वच्छ पर्यावरण की आवश्यकता है।

(ङ) हरिततरूणां ललितलतानां माला रमणीया। कुसुमावलिः समीरचालिता स्यान्मे वरणीया।।
नवमालिका रसाल मिलिता रुचिरं संगमनम्। शुचि…

अन्वयः – हरिततरूणां ललितलतानां माला मे रमणीया समीरचालिता कुसुमावलिः वरणीया स्यात् ।
नवमालिका रसालं रुचिरं संगमनम् मिलिता।

शब्दार्थ- हरिततरुणां हरे पेड़ों के माला पंक्ति, वरणीया चुनने योग्य, समीर वायु, रसालं = आम, नवमालिका नई पंक्ति, मिलिता प्राप्त हो।

अनुवाद- हरे-भरे पेड़ों की सुन्दर लताओं की रमणीय माला, हवा से हिलाई गई फूलों की पंक्ति (कतार) मेरे लिए हो, नवमालिका और आमों का सुंदर संगम हो, ऐसा पवित्र पर्यावरण हमारा आश्रय हो।

(च) अयि चल बन्धो! खगकुलकलरवगुज्जितवनदेशम्।
पुर कलरवसम्भ्रमितजनेभ्यो धृतसुखसन्देशम् ।। चाकचिक्यजालं नो कुर्याज्जीवितरसहरणम् । शुचि…

अन्वयः – अयि बन्यो । खगकुलकलरव गुज्जितवनदेशम् चल। पुर कलरव सम्भ्रमितजनेभ्यो धृतसुखसंदेशम् चाक चिक्यजाल जीवितरसहरणम् नो कुर्यात् ।

शब्दार्थ-बन्धी सखा, नः हमारे, पुर कलरब नगर के कोलाहल से (शोरसराबा), धृतसुख संदेशम् धैर्य के सुख का संदेश, कुर्यात् करे, अधि अरे, खग पक्षी, कलरव चहचहाहट अनुवाद- अरे बंधु। पक्षियों के समूह की ध्वनि से गुंजायमान वन प्रदेश में चलो। महानगरों के कोलाहल से व्यथित लोगों को धैर्य के सुख का संदेश दो, नगरों की चकाचौंध भरी दुनिया जीवन के आनंदमयी रस को नष्ट न कर दे, ऐसे पर्यावरण का हमें आश्रय मिले।

(छ) प्रस्तरतले लतातरुगुल्मा नो भवन्तु पिष्टाः ।
पाषाणी सभ्यता निसगँ स्थान्न समाविष्टा ।
मानवाय जीवनं कामये नो जीवन्मरणम् । शुचि….

अन्वयः- प्रस्तरतले लतातरूगुल्मा पिष्टाः नो भवन्तु पाषाणी सभ्यता निसर्गे समाविष्टा न स्यात् । मानवाय जीवनं कामये जीवनम् मरणम् न्।

शब्दार्थ प्रस्तरतले पत्थरों के तल में, निसगँ प्रकृति में स्थान नहीं हो, कामये काम करता हूँ, पाषाणी पथरीली, लतातरुगुल्मा बेलें, पेड़ और झाड़ियाँ, समाविष्टा मिली।

अनुवाद – पत्थर के तल पर लताएँ पेड़ और झाड़ियाँ पिसें नहीं, प्रकृति में पाषाणी सभ्यता समाहित न हो, मैं मानव के लिए जीवन की कामना करता हूँ, न कि जीते हुए मरण की हमें ऐसा पवित्र पर्यावरण का आश्रय प्राप्त हो।

अभ्यास प्रश्ना:

प्रश्न 1. एकपदेन उत्तरं लिखत

( क) अत्र जीवितं कीदृशं जातम् ?
उत्तरम् – दुर्वहम् ।

(ख) अनिशं महानगरमध्ये किं प्रचलति ?
उत्तरम् – कालायसचक्रम् ।

(ग) कुत्सितवस्तुमिश्रितं किमस्ति ?
उत्तरम् – भक्ष्यम् ।

(घ) अहं कस्मै जीवनं कामये ?
उत्तरम् – मानवाय

(ङ) केषां माला रमणीया ?
उत्तरम् – ललितलतानाम् ।

प्रश्न 2. अधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया लिखत

(क) कविः किमर्थं प्रकृतेः शरणम् इच्छति ?
उत्तरम् – कविः सुजीवनार्थं प्रकृतेः शरणम् इच्छति ।

( ख ) कस्मात् कारणात् महानगरेषु संसरणं कठिनं वर्तते ?
उत्तरम् मार्गेषु यानानां अनन्ता पङ्क्तयः सन्ति, अतः महानगरेषु संसरणं कठिनं वर्तते

(ग) अस्माकम् पर्यावरणे किं किं दूषितम् अस्ति ?
उत्तरम् – अस्माकम् पर्यावरणे वायुमण्डलं, जलं, भक्ष्यं धरातलम् च दूषितम् अस्ति।

(घ) कविः कुत्र सञ्चरणं कर्तुम् इच्छति ?
उत्तरम् – कविः ग्रामान्ते एकान्ते कान्तारे सञ्चरणम् कर्तुम् इच्छति ।

(ङ) स्वस्थजीवनाय कीदृशे वातावरणे भ्रमणीयम् ?
उत्तरम् – स्वस्थजीवनाय खगकुलकलरव गुग्जितवनदेशे शुद्धपर्यावरणे भ्रमणीयम्।

(च) अन्तिमे पद्यांशे कर्वे का कामना अस्ति ?
उत्तरम् – अन्तिमे पद्यांशे कवेः मान्वेभ्यः शान्तिप्रियजीवनस्य कामना अस्ति

प्रश्न 3. संधि संधिविच्छेदं कुरुत

प्रश्न 4. अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत्
(भृशम्, यत्र तत्र, अत्र, अपि, एव, सद्रा, बहिः )

( क ) इदानीं वायुमण्डलं. प्रदूषितमस्ति ।
…….. जीवनं दुर्वहम् अस्ति ।
(ग) प्राकृतिक वातावरणे क्षणं सञ्चरणम्..

लाभदायकं भवति ।
( घ) पर्यावरणस्य संरक्षणम्. प्रकृते: आराधना ।
(ङ) ….. …… समयस्य सदुपयोगः करणीयः ।
(च) भूकम्पित समये. गमनमेव उचितं भवति ।
(छ) हरीतिमा शुचि पर्यावरणम् ।

उत्तरम् – (क) भृशम्, (ख) अत्र, (ग) अपि, (घ) एव, (ङ) सदा,
(च) बहिः, (छ) यत्र तत्र ।

प्रश्न 5. ( अ ) अधोलिखितानां पदानां पर्यायपदं लिखत
(क) सलिलम्, (ख) आम्रम्, (ग) वनम्, (घ) शरीरम् (ङ) कुटिलम्, (च) पाषाणः
उत्तरम् – (क) जलम् (ख) रसालम्, (ग) कान्तारम् (घ) तनू, (ङ) वक्रम्, (च) प्रस्तरम् ।

(आ) अधोलिखितपदानां विलोमपदानि लिखत –
(क) सुकरम्, (ख) दूषितम्, (ग) गृह्णन्ती, (घ) निर्मलम् (ङ) दानवाय, (च) सान्ताः उत्तरम् – (क) दुर्वहनम् (दुस्करम्), (ख) निर्मलं (शुद्धम्), (ग) मुञ्चति, (घ) दूषितम्, (ङ) मानवाय, (च) ध्यावनम् (अनन्ताः)

प्रश्न 6. उदाहरणमनुसृत्य पाठात् चित्वा च समस्तपदानि समासनाम च लिखत यथा — विग्रह पदानि

प्रश्न 7. रेखाङ्कित पद्माधृत्य प्रश्ननिर्माणम् कुरुत

( क ) शकटीयानम् कज्जलमलिनं धूमं मुञ्चति ।
(ख) उद्याने पक्षिणां कलरवं चेतः प्रसादयति ।
( ग ) पाषाणीसभ्यतायां लतातरुगुल्मा प्रस्तरतले पिष्टाः सन्ति ।
(घ ) महानगरेषु वाहनानाम् अनन्ताः पङ्क्तयः धावन्ति ।
(ङ) प्रकृत्याः सन्निधौ वास्तविकं सुखं विद्यते।

उत्तरम् – (क) शकटीयानम् कीदृशं धूमं मुञ्चति ?
(ख) उद्याने केषाम् कलरवं चेतः प्रसादयति ?
(ग) पाषाणीसभ्यतायां के प्रस्तरतले पिष्टाः सन्ति ?
(घ) केषु / कुत्र वाहनानाम् अनन्ताः पङ्क्तयः धावन्ति ?
(ङ) कस्याः सन्निधौ वास्तविकं सुखं विद्यते

WWW.MPBOARDINFO.IN

MP Ladli Behna Yojana Certificate Download 2023: लाडली बहना योजना का सर्टिफिकेट ऐसे करें डाउनलोड

MP Board Half yearly exam time table 2023: इस दिन आएगा अर्धवार्षिक परीक्षा का टाइम टेबल, यहां देखे जानकारी 

MP Board 11th Result Date 2023: इस दिन आएगा 11वीं परीक्षा रिजल्ट, ऐसे करें चेक

Leave a Comment