Mp Board Class 10 Sanskrit Solution Chapter 5

Mp Board Class 10 Sanskrit Solution Chapter 5

Mp Board Class 10 Sanskrit Solution Chapter 5 कुटुम्बानुरक्तिः पाठ का हिंदी अनुवाद प्रश्न और उत्तर खली स्थान संधि विच्छेद समास आदि

Mp Board Class 10 Sanskrit Solution Chapter 5

पञ्चमः पाठः कुटुम्बानुरक्तिः


संस्कृतनाटककारेषु प्रमुखेन महाकविभासेन “नाटकान्तं कवित्वम्” इति उक्तिं चरितार्थं कृत्वा त्रयोदशनाटकानि विरचितानि।तानि च दूतवाक्यम्, कर्णभारम्, दूतघटोत्कचः, मध्यमव्यायोगः, पञ्चरात्रम्, उरुभङ्गम्, अभिषेकनाटकम्, बालचरितम्, अविमारकम्, प्रतिमानाटकम्, प्रतिज्ञायौगन्धरायणम्, स्वप्नवासवदत्तम्, चारुदत्तश्चेति।

अंशोऽयं भासप्रणीतात् “मध्यमव्यायोगः” इति ग्रन्थात् गृहीतः।

अंशेऽस्मिन् प्रस्तुतं यत्-यदा घटोत्कचेन वधार्थम् एक: ब्राह्मणपरिवार: समासादित: तदा परिवारस्य सर्वे सदस्याः स्वपारिवारिकान् अन्यान् सदस्यान् मोक्तुं स्वप्राणोत्सर्ग कर्तुं च कथम् उद्यता: भवन्ति।

स्वपरिवारं प्रति समर्पणं प्रेमभावं च प्रकटयति अयमंशः ।

Mp Board Class 10 Sanskrit Solution Chapter 5

वृद्धः – हन्त निराशा:स्मः । भवतु पुत्र! व्यपाश्रयिष्ये तावदेनम् ।
प्रथमः (पुत्रः)- अलमलं परिश्रमेण ।
वृद्धः – पुत्र ! निर्वेदप्रत्यर्थिनी खलु प्रार्थना । भवतु पश्यामस्तावत्। |
भो भोः पुरुष ! अस्त्यस्माकं मोक्ष: ?
घटोत्कचः – मोक्षोऽस्ति समयत:।
वृद्धः – क: समय: ?
घटोत्कचः – अस्ति मे तत्रभवती जननी । तयाऽहमाज्ञप्तः । पुत्र !
ममोपवासनिसर्गार्थमस्मिन्वनप्रदेशे कश्चिन्मानुषः प्रतिगृह्यानेतव्य इति । ततो मयाऽऽसादितो भवान् ।

                            पल्या चारित्रशालिन्या द्विपुत्रो मोक्षमिच्छसि । 
                            बलाबलं परिज्ञाय पुत्रमेकं विसर्जय ॥१॥ 

वृद्धः – हं भो राक्षसापसद ! किमहमब्राह्मण: ?

                                           ब्राह्मणः श्रुतवान्वृद्धः पुत्रं शीलगुणान्वितम् ।                               
                                           पुरुषादस्य दत्त्वाहं कथं निर्वृत्तिमाप्नुयाम् ॥२॥ 

घटोत्कचः –
यद्यर्थितो द्विजश्रेष्ठ ! पुत्रमेकं न मुञ्चसि ।
सकुटुम्बः क्षणेनैव विनाशमुपयास्यसि ॥३॥

वृद्धः – एष एव मे निश्चयः।

                                                   कृतकृत्यं शरीरं मे परिणामेन जर्जरम् । 
                                             राक्षसाग्नौ सुतापेक्षी होष्यामि विधिसंस्कृतम् ॥४॥ 

ब्राह्मणी – आर्य, मा मैवम् । पतिमात्रधर्मिणी पतिव्रतेति नाम । गृहीतफलेनैतेन शरीरेणार्य कुलं च रक्षितुमिच्छामि।

घटोत्कचः – भवति ! न खलु स्त्रीजनोऽभिमतस्तत्रभवत्या।

Mp Board Class 10 Sanskrit Solution Chapter 5

वृद्धः – अनुगमिष्यामि भवन्तम् ।
घटोत्कचः – आ: वृद्धस्त्वमपसर।
प्रथमः (पुत्रः)- भोस्तात – ब्रवीमि खलु तावत्किञ्चित् ।
वृद्धः – ब्रूहि, ब्रूहि शीघ्रम्।
प्रथमः (पुत्रः)
मम प्राणैर्गुस्प्राणानिच्छामि परिरक्षितुम् ।
रक्षणार्थ कुलस्यास्य मोक्तुमर्हति मां भवान् ॥५॥

द्वितीय: (पुत्रः)-आर्य ! मा मैवम् ।
ज्येष्ठः श्रेष्ठः कुले लोके पितॄणां च सुसंप्रियः ।
ततोऽहमेव यास्यामि गुरुवृत्तिमनुस्मरन् ॥६॥

तृतीयः (पुत्र:)- आर्य ! मा मैवम्।
ज्येष्ठो भ्राता पितृसम: कथितो ब्रह्मवादिभिः ।
ततोऽहं कर्तुमस्म्यौं गुरूणां प्राणरक्षणम् ॥७॥

घटोत्कचः – अहो स्वजनवात्सल्यम्।
(इति निष्क्रान्ता: सर्वे)


श्लोकान्वयः
(1) (हे वृद्ध !) चारित्रशालिन्या पत्न्या (सह) द्विपुत्र: मोक्षम् इच्छसि (तर्हि) बलाबलं परिज्ञाय एकं पुत्रं विसर्जय।
(2) (अहम्) वृद्धः ब्राह्मण: श्रुतवान् शीलगुणान्वितं पुत्रं पुरुषादस्य दत्वा कथं निर्वृत्तिम् आप्नुयाम् ।
(3) द्विजश्रेष्ठ ! यदि अर्थित: एकं पुत्रं न मुञ्चसि (तर्हि) सकुटुम्ब: क्षणेनैव विनाशम् उपयास्यसि ।
(4) सुतापेक्षी (अहम्) परिणामेन जर्जरं विधिसंस्कृतं कृतकृत्यं मे वृद्धस्य शरीरं राक्षसाग्नौ होष्यामि ।
(5) (अहं प्रथमः पुत्रः) मम प्राणैः गुरुप्राणान् परिरक्षितुम् इच्छामि (अतः) भवान् अस्य कुलस्य रक्षणार्थं मां मोक्तुम् अर्हति।
(6) (भो जनक !) कुले, लोके पितॄणां च ज्येष्ठः श्रेष्ठः सुसंप्रियः (भवति) तत: गुरुवृत्तिम् अनुस्मरन् अहमेव यास्यामि ।
(7) ज्येष्ठः भ्राता ब्रह्मवादिभिः पितृसम: कथित: तत: गुरूणां प्राणरक्षणं कर्तुम् अहम् अर्हः अस्मि ।

अस्मद के रूप तीनों लिंगों मे एक समान होते है जानने के लिए यहाँ पर क्लिक करे

                                                                                 `शब्दार्थ: 

हन्त – हाय । व्यपाश्रयिष्ये – निवेदन करते हैं (वि+अप+आ+श्रि+लिट्)। निर्वेदप्रत्यर्थिनी – मुक्ति की/मोक्ष की याचना। मोक्ष: – मुक्ति । समयत: – शर्त से/शर्त पर। आसादित: – पकड़ा है। बलाबलम् – प्रिय और अप्रिय/श्रेष्ठ और हीन । परिज्ञाय – जानकर/विचार करके । राक्षसापसद ! – नीच/क्रूर राक्षस । श्रुतवान् – शास्त्रज्ञ । पुरुषादस्य – (पुरुषं मानुषम् अत्ति खादतीति) मनुष्य को खाने वाले के लिए। निर्वृत्तिम् – शान्ति को । मुञ्चसि – तुम छोड़ते हो। सुतापेक्षी – पुत्र की अपेक्षा वाला। विधिसंस्कृतम् – अनुष्ठानों के द्वारा पवित्र । कृतकृत्यम् – (कृतं कृत्यं येन सः) जिसके द्वारा समस्त कार्यपूर्ण कर लिए गए हों वह। अपसर – दूर हटो। ब्रूहि – कहो । परिरक्षितुम् – रक्षा करने के लिए। ब्रह्मवादिभि: – मनु इत्यादि महर्षियों ने/ब्रह्मज्ञों ने । यास्यामि – जाऊँगा। गुरुवृत्तिम् – पूर्वजों के आदर्श को । अर्हः – योग्य।

अभ्यास: एकपदेन उत्तरं लिखत –
(क) घटोत्कच: कया आज्ञप्त: ?
(ख) ‘किमहमब्राह्मणः’ इति कः उक्तवान् ?
(ग) पुरुषादः कः आसीत् ?
(घ) कुलं का रक्षितुमिच्छति ?
(ङ) ज्येष्ठः पितृसम: इति कैः उक्तम् ?

एकवाक्येन उत्तरं लिखत –
(क) ब्राह्मणपरिवार: केन समासादित: ?
(ख) सुतापेक्षी कः आसीत् ?
(ग) पितॄणां सुसम्प्रिय: क: भवति ?
(घ) घटोत्कचः कति पुत्रान् विसर्जयितुं कथयति ?
(ङ) घटोत्कचः अन्ते किं कथयति ?

  1. अधोलिखितप्रश्नानाम् उत्तराणि लिखत –
    (क) ब्राह्मणी वृद्धं किं कथयति ?
    (ख) द्वितीयः पुत्रः स्वभ्रातरं किं कथयति ?
    (ग) तृतीयः पुत्रः स्वभ्रातरौ किं कथयति ?
  2. प्रदत्तशब्दैः रिक्तस्थानानि पूरयत –
    (परिणामेन, पतिव्रतेति, बलाबलं, श्रेष्ठः, पितृसम:)
    (क) पतिमात्रधर्मिणी.. …………… नाम।
    (ख) ज्येष्ठः .. ……………………… कुले लोके।
    (ग) कृतकृत्यं शरीरं मे ………………… जर्जरम् ।
    (घ) ज्येष्ठो भ्राता ……………………….!
    (ङ) ……………………. परिज्ञाय पुत्रमेकं विसर्जय।
  3. यथायोग्यं योजयत –
    ‘अ’ ‘आ’
    (क) द्विजश्रेष्ठः प्रार्थना
    (ख) पुरुषादः पितृसमः
    (ग) निर्वेदप्रत्यर्थिनी घटोत्कचः
    (घ) जर्जरम् वृद्धः
    (ङ) ज्येष्ठः शरीरम्
  4. शुद्धवाक्यानां समक्षम् “आम्” अशुद्धवाक्यानां समक्षं “न” इति लिखत –
    (क) घटोत्कच: जनन्या आज्ञप्तः।
    (ख) किमहमब्राह्मणः इति प्रथमः पुत्रः कथयति ।
    (ग) कुले लोके च अनुजः श्रेष्ठः भवति ।
    (घ) ज्येष्ठो भ्राता पितृसमः इति ब्रह्मवादिभिः कथितः ।
    (ङ) ब्राह्मणी पतिमात्रधर्मिणी आसीत् ।
  5. अधोलिखितशब्दानां मूलशब्दं विभक्तिं वचनं च लिखत –
    शब्दः । मूलशब्दः । विभक्तिः ।
    यथा – शरीरेण शरीर तृतीयाविभक्तिः ।
    (क) गुरूणाम्
    (ख) तया
    (ग) पत्न्या
    (घ) भवन्तम्
    (ङ) पितॄणाम्
  6. निम्नलिखितक्रियापदानां धातुं लकारं पुरुष वचनं च लिखत –
    क्रियापदम् धातुः लकारः पुरुषः वचनम्
    यथा – इच्छसि इच्छु लट्लकार: मध्यमपुरुषः एकवचन
    (क) यास्यामि
    (ख) मुञ्चसि
    (ग) होष्यामि
    (घ) गमिष्यामि
    (ङ) इच्छामि
    1. उदाहरणानुसारं पदानां धातुं प्रत्ययं च पृथक् कुरुत –
      यथा – कथितः = कथ् + क्त
      (क) मोक्तुम्
      (ख) दत्वा
      (ग) परिज्ञाय
      (घ) कर्तुम्
      (ङ) आनेतव्यः
      (च) प्रतिगृह्य
    2. अधोलिखितपदानां विग्रहं कृत्वा समासनाम लिखत –
      (क) ज्येष्ठपुत्रः
      (ख) अब्राह्मण:
      (ग) द्विजश्रेष्ठः
      (घ) कृतकृत्यम्
      (ङ) प्राणरक्षणम्

Leave a Comment