Mp Board Class 10 Sanskrit Solution Chapter 4

Mp Board Class 10 Sanskrit Solution Chapter 4 सुभाषितानि

Mp Board Class 10 Sanskrit Solution Chapter 4


चतुर्थ पाठ: – सुभाषितानि Mp Board Class 10 Sanskrit Solution Chapter 4
“सुभाषितम्” इत्यस्य अर्थ: ‘सु’-सुष्ठु ‘भाषितम्’-कथितम् इति। सम्यक् भाषितं सुभाषितं भवति। शोभनं वचनंसुभाषितम्इति कथ्यते। सुभाषिते महापुरुषाणाम् अनुभव: छन्दोबद्धेन श्लोकेनप्रस्तूयते। तादृशानि कानिचित् सुभाषितानि अत्र वर्तन्ते।


(सज्जन-प्रशंसा)
गङ्गा पापं शशी तापं दैन्यं कल्पतरुस्तथा।
पापं तापं च दैन्यं च घ्नन्ति सन्तो महाशयाः ॥॥

अन्वयः – गङ्गा पापं (हन्ति), शशी तापं (हन्ति), कल्पतरुः च दैन्यं (हन्ति) तथा सन्तः महाशया: पापं तापं दैन्यं च (त्रीणि
अपि) घ्नन्ति।

शब्दार्थः – शशी
दीनता/गरीबी घ्नन्ति- नाश करते हैं | कल्पतरु:- देववृक्ष/कल्पवृक्ष (जो सभी की कल्पित कामनाओं को पूर्ण करता है )

(दान-प्रशंसा)

दानेन भूतानि वशीभवन्ति दानेन वैराण्यपि यान्ति नाशम् । परोऽपि बन्धुत्वमुपैति दानै
निं हि सर्वव्यसनानि हन्ति ॥2॥

अन्वयः – दानेन भूतानि वशीभवन्ति, दानेन वैराणि अपि नाशं यान्ति, दानै: पर: अपि बन्धुत्वम् उपैति, हि दानं सर्वव्यसनानि
दैन्यम् हन्ति ।

Mp Board Class 10 Sanskrit Solution Chapter 4

अस्मद के रूप संस्कृत में यहाँ पर देखे


शब्दार्थः –

भूतानि – प्राणी | वैराणि – शत्रुभाव
उपैति पराया/दूसरा बन जाता है/प्राप्त हो जाता है बुरी आदतें
व्यसनानि |


(उद्यम- प्रशंसा)

नात्युच्चशिखरो मेनातिनीचं रसातलम् ।
व्यवसायद्वितीयानां नाप्यपारो महोदधिः ॥3॥

अन्वयः – व्यवसायद्वितीयानां कृते मेरु: शिखर: अत्युच्च: न, रसातलम् अतिनीचं न, महोदधिः अपि अपार: न।

शब्दार्थः – व्यवसायद्वितीयानाम् – उद्यमशील लोगों के लिए अत्युच्चः-अत्यन्त ऊँचा |
रसातलम्- पृथ्वी के नीचे का रसातल नामक छठा लोक, अपारः – अगम्य |


(वीरपुरुष-प्रशंसा)

विनाप्यर्थैर्वीरः स्पृशति बहुमानोन्नतिपदं, समायुक्तोऽप्यथैः परिभवपदं याति कृपणः । स्वभावादुद्भूतां गुणसमुदयावाप्तिविषयां, झुर्ति सैंही श्वा किं धृतकनकमालोऽपि लभते ॥4॥

अन्वयः – वीर: अर्थैः विना अपि बहुमानोन्नतिपदं स्पृशति, कृपणः अर्थैः समायुक्तः अपि परिभवपदं याति,
गुणसमुदयावाप्तिविषयां स्वभावाद् उद्भूतां सैंहीं द्युतिं धृतकनकमालो श्वा अपि किं लभते ?

शब्दार्थः – अर्थैः विना – धन से रहित/धन के बिना |
बहुमानोन्नतिपदम् – अत्यन्त सम्मान एवं उन्नति के स्थान को | परिभवपदम् – पराजयता को |

गुणसमुदयावाप्तिविषयाम् – गुणों के समुदाय को प्राप्त कराने वाली को |

सैंहीं द्युतिम् -सिंह की कान्ति को
धृतकनकमाल: -स्वर्ण माला को धारण करने वाला | श्वा -कुत्ता |


(गुण-प्रशंसा)

गुणाः कुर्वन्ति दूतत्वं दूरेऽपि वसतां सताम् ।
केतकीगन्धमाघ्राय स्वयमायान्ति षट्पदाः ॥5॥

अन्वयः – दूरे अपि वसतां सतां गुणा: दूतत्वं कुर्वन्ति, षट्पदा: केतकीगन्धम् आघ्राय स्वयम् आयान्ति ।

शब्दार्थः – दूतत्वम् – दूत के कार्य
सताम्सज्जनों के षट्पदाः

भीरें केतकीगन्धम्
केवड़े के गन्ध को
आघ्राय
सूंघकर
(वाग्भूषणम्)

केयूरा न विभूषयन्ति पुरुषं हारा न चन्द्रोज्ज्वला:, न स्नानं न विलेपनं न कुसुमं नालङ्कता मूर्धजाः । वाण्येका समलकरोति पुरुषं या संस्कृता धार्यते, क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम् ॥6॥

अन्वयः – पुरुष केयूरा: न, चन्द्रोज्ज्वला: हारा: न, स्नानं न, विलेपनं न, कुसुमं न, अलङ्कृता: मूर्धजा: न विभूषयन्ति, एका
वाणी (एव) पुरुषं समलङ्करोति या संस्कृता धार्यते, भूषणानि खलु सततं क्षीयन्ते, वाग्भूषणं भूषणम् (अस्ति)।

शब्दार्थः – विलेपनम्
चन्दनादि – सुगन्धित पदार्थों का लेप | मूर्धजा:- केश समलङ्करोति- सुशोभित करती है संस्कृता -संस्कारमयी | क्षीयन्ते-नष्ट हो जाते हैं/तिरस्कृत हो जाते हैं।


(क्षमा)

क्षमाशस्त्रं करे यस्य दुर्जनः किं करिष्यति।
अतृणे पतितो वह्निः स्वयमेवोपशाम्यति ॥7॥

अन्वयः – यस्य करे क्षमाशस्त्रं (विद्यते), (तस्य) दुर्जन: किं करिष्यति ?,

(यथा) अतृणे पतित: वह्निः स्वयम् एव उपशाम्यति।

शब्दार्थः – अतृणे
तृण (घास) से रहित उपशाम्यति
उपशमित हो जाता है/शान्त हो जाता है। हाथ में
अग्नि (मित्र-स्वरूपम्) मित्रं प्रीतिरसायनं नयनयोरानन्दनं चेतसः पात्रं यत्सुखदुःखयोः सह भवेन्मित्रेण तद् दुर्लभम् । ये चान्ये सुहृदः समृद्धिसमये द्रव्याभिलाषाकुला
स्ते सर्वत्र मिलन्ति तत्त्वनिकषग्रावा तु तेषां विपत् ॥8॥

अन्वयः – मित्रं प्रीतिरसायनं, नयनयो: चेतसः (च) आनन्दनं, यत् मित्रेण सह सुखदुःखयोः पात्रं भवति तदुर्लभम्, ये च
अन्ये सुहृदः समृद्धिसमये द्रव्याभिलाषाकुला: (भवन्ति) ते सर्वत्र मिलन्ति, तेषां (कृते) विपत् तु तत्त्वनिकषग्रावा (इव भवति)।
करे

शब्दार्थः – प्रीतिरसायनम् – प्रेमरूपी रस का आश्रय/ प्रेमरूपी औषधि
चेतसः= चित्त का | आनन्दनम् – आनन्दित करने वाला |
अन्ये= दूसरे | द्रव्याभिलाषाकुला: – धन प्राप्ति की कामना करने वाले | तत्त्वनिकषग्रावा -तत्त्व रूपी कसौटी का पत्थर


(स्वभाव-महिमा)

सर्वस्य हि परीक्ष्यन्ते स्वभावा नेतरे गुणाः ।
अतीत्य हि गुणान्सर्वान्स्वभावो मूर्ध्नि वर्तते ॥9॥

अन्वयः – सर्वस्य स्वभावा: हि परीक्ष्यन्ते, इतरे गुणा: न, हि सर्वान् गुणान् अतीत्य स्वभावः मूर्ध्नि वर्तते।

शब्दार्थः – परीक्ष्यन्ते- परीक्षा की जाती है | इतरे=दूसरे | अतीत्य=छोड़कर | मूर्ध्नि = मस्तक पर (सर्वोच्च)


(अल्पज्ञ-स्वभाव:)
यदा किञ्चिज्ज्ञोऽहं गज इव मदान्धः समभवं, तदा सर्वज्ञोऽस्मीत्यभवदवलिप्तं मम मनः । यदा किञ्चित्-किञ्चिद् बुधजनसकाशादवगतं तदा मूर्योऽस्मीति ज्वर इव मदो मे व्यपगतः ॥10॥

अन्वयः – यदा अहं किञ्चिद् ज्ञः (आसम्) तदा (अहं) गज इव मदान्धः समभवम्, सर्वज्ञ: अस्मि इति मम मन: अवलिप्तम्
अभवत् । यदा किञ्चित्-किञ्चिद् बुधजनसकाशात् अवगतं तदा मूर्खः अस्मि इति मे मद: ज्वर इव व्यपगतः ।

शब्दार्थः – किञ्चिज्ज्ञः__ थोड़ा जानने वाला | मदान्धः – घमण्ड में चूर | अवलिप्तम् – अभिमान में संलग्न
बुधजनसकाशात् – विद्वानों की सङ्गति से
अवगतम् – जाना | व्यपगतः- दूर हो गया

एकपदेन उत्तरं लिखत –

(क) गङ्गा किं हन्ति ?

(ख) केतकीगन्धम् आघ्राय के स्वयम् आयान्ति ?

(ग) सर्वोत्तमं भूषणं किम् अस्ति ?

(घ) प्रीतिरसायनं किम् अस्ति ?

(ङ) सर्वस्य के परीक्ष्यन्ते ?


एकवाक्येन उत्तरं लिखत –

(क) केषां कृते महोदधिः अपारो नास्ति ?

(ख) अर्थैः समायुक्तोऽपि कः परिभवपदं याति ?

(ग) सन्त: कानि घ्नन्ति ?

(घ) कान् अतीत्य कः मूर्ध्नि वर्तते ?

(ङ) कीदृशो वह्निः स्वयम् उपशाम्यति ?
अधोलिखितप्रश्नानाम् उत्तराणि लिखत –

(क) दानेन कानि भवन्ति ? (

ख) पुरुष के न विभूषयन्ति ?

(ग) बुधजनसकाशात् मे किमभवत् ? रिक्तस्थानानि पूरयत –

(क) दानेन … …………………. वशी भवन्ति । (भूतानि/प्रेता:)

(ख) द्युतिं सैंही ………………………… किं धृतकनकमालोऽपि लभते । (श्वा/अश्वा:)

(ग) केतकीगन्धमाघ्राय स्वयमायान्ति ……………………….. । (आपदाः/षट्पदाः)

(घ) क्षमाशस्त्रं करे यस्य ….. ……………. किं करिष्यति । (सज्जनः/दुर्जनः) (ङ) अतीत्य हि गुणान्सर्वान्
…. मूर्ध्नि वर्तते। (स्वभावो/दुर्भावो)

यथायोग्यं योजयत –
(क) शशी
भूषणम् (ख) वाग्भूषणम्
तापम् (ग) गज इव
मदो मे व्यपगतः (घ) मित्रम्
मदान्धः (ङ) ज्वर इव
प्रीतिरसायनम्


  1. 17

  2. शुद्धवाक्यानां समक्षम् “आम्” अशुद्धवाक्यानां समक्षं “न” इति लिखत – (क) अलङ्कृता: मूर्धजा: पुरुषं विभूषयन्ति। (ख) संस्कृता वाणी पुरुषं समलङ्करोति। ।।
    तृणे पतितो वह्निः स्वयमेवोपशाम्यति। (घ) दानेन परोऽपि बन्धुत्वमुपैति। (ङ) धृतकनकमाल: श्वा सैंही द्युतिं लभते।
    अधोलिखितक्रियापदानां लकारं पुरुषं वचनं च लिखत –
    क्रियापदम् | धातुः । लकारः । पुरुषः । वचनम् यथा – अस्मि
    लट्लकार: उत्तमपुरुषः । एकवचनम् (क) अन्ति (ख) हन्ति (ग) क्षीयन्ते | (घ) करिष्यति
    उदाहरणानुसारं पर्यायशब्दं लिखत –
    यथा -गङ्गा – देवनदी (क) सन्तः
    असू
    शिखर:
    (ग) वीरः – (घ) षट्पदा: – (ङ) नयनयोः – रेखातिपदान्याधृत्य प्रश्ननिर्माणं कुरुत – (क) ते सर्वत्र मिलन्ति।

  3. दानेन वैराण्यपि नाशं यान्ति।
    (ग)कृपणः परिभवपदं याति।
    (घ) (ङ)
    मे मद: ज्वर इव व्यपगतः। केयूरा: पुरुषं न विभूषयन्ति।
  4. श्लोकपूर्ति कुरुत –
    (क) गङ्गा पापं शशी तापं ……………………………………………..|
    ………………………………………………………….घ्नन्ति सन्तो महाशयाः॥
  5. (ख ) ……………………………………………………नातिनीचं रसातलम्।
  6. व्यवसायद्वितीयानां… ……………………. ………….
    ………………………………॥
    गुणाः कुर्वन्ति दूतत्वं.
    …………..
    स्वयमायान्ति षट्पदाः॥
    किं करिष्यति।
    …………..
    …….॥
    (ङ)
    अतृणे पतितो वह्निः सर्वस्य हि परीक्ष्यन्ते.
    …………. ……………….. स्वभावो मूर्ध्नि वर्तते॥
    ………।
    योग्यताविस्तार: –
    • पाठे समागतान् श्लोकान् कण्ठस्थं कुरुत ।
    • पाठ्यपुस्तकेतराणि सुभाषिता

Leave a Comment