Mp Board Class 10 Sanskrit Solution Chapter 4 सुभाषितानि

चतुर्थ पाठ: – सुभाषितानि Mp Board Class 10 Sanskrit Solution Chapter 4
“सुभाषितम्” इत्यस्य अर्थ: ‘सु’-सुष्ठु ‘भाषितम्’-कथितम् इति। सम्यक् भाषितं सुभाषितं भवति। शोभनं वचनंसुभाषितम्इति कथ्यते। सुभाषिते महापुरुषाणाम् अनुभव: छन्दोबद्धेन श्लोकेनप्रस्तूयते। तादृशानि कानिचित् सुभाषितानि अत्र वर्तन्ते।
(सज्जन-प्रशंसा)
गङ्गा पापं शशी तापं दैन्यं कल्पतरुस्तथा।
पापं तापं च दैन्यं च घ्नन्ति सन्तो महाशयाः ॥॥
अन्वयः – गङ्गा पापं (हन्ति), शशी तापं (हन्ति), कल्पतरुः च दैन्यं (हन्ति) तथा सन्तः महाशया: पापं तापं दैन्यं च (त्रीणि
अपि) घ्नन्ति।
शब्दार्थः – शशी
दीनता/गरीबी घ्नन्ति- नाश करते हैं | कल्पतरु:- देववृक्ष/कल्पवृक्ष (जो सभी की कल्पित कामनाओं को पूर्ण करता है )
(दान-प्रशंसा)
दानेन भूतानि वशीभवन्ति दानेन वैराण्यपि यान्ति नाशम् । परोऽपि बन्धुत्वमुपैति दानै
निं हि सर्वव्यसनानि हन्ति ॥2॥
अन्वयः – दानेन भूतानि वशीभवन्ति, दानेन वैराणि अपि नाशं यान्ति, दानै: पर: अपि बन्धुत्वम् उपैति, हि दानं सर्वव्यसनानि
दैन्यम् हन्ति ।
Mp Board Class 10 Sanskrit Solution Chapter 4
अस्मद के रूप संस्कृत में यहाँ पर देखे
शब्दार्थः –
भूतानि – प्राणी | वैराणि – शत्रुभाव
उपैति पराया/दूसरा बन जाता है/प्राप्त हो जाता है बुरी आदतें
व्यसनानि |
(उद्यम- प्रशंसा)
नात्युच्चशिखरो मेनातिनीचं रसातलम् ।
व्यवसायद्वितीयानां नाप्यपारो महोदधिः ॥3॥
अन्वयः – व्यवसायद्वितीयानां कृते मेरु: शिखर: अत्युच्च: न, रसातलम् अतिनीचं न, महोदधिः अपि अपार: न।
शब्दार्थः – व्यवसायद्वितीयानाम् – उद्यमशील लोगों के लिए अत्युच्चः-अत्यन्त ऊँचा |
रसातलम्- पृथ्वी के नीचे का रसातल नामक छठा लोक, अपारः – अगम्य |
(वीरपुरुष-प्रशंसा)
विनाप्यर्थैर्वीरः स्पृशति बहुमानोन्नतिपदं, समायुक्तोऽप्यथैः परिभवपदं याति कृपणः । स्वभावादुद्भूतां गुणसमुदयावाप्तिविषयां, झुर्ति सैंही श्वा किं धृतकनकमालोऽपि लभते ॥4॥
अन्वयः – वीर: अर्थैः विना अपि बहुमानोन्नतिपदं स्पृशति, कृपणः अर्थैः समायुक्तः अपि परिभवपदं याति,
गुणसमुदयावाप्तिविषयां स्वभावाद् उद्भूतां सैंहीं द्युतिं धृतकनकमालो श्वा अपि किं लभते ?
शब्दार्थः – अर्थैः विना – धन से रहित/धन के बिना |
बहुमानोन्नतिपदम् – अत्यन्त सम्मान एवं उन्नति के स्थान को | परिभवपदम् – पराजयता को |
गुणसमुदयावाप्तिविषयाम् – गुणों के समुदाय को प्राप्त कराने वाली को |
सैंहीं द्युतिम् -सिंह की कान्ति को
धृतकनकमाल: -स्वर्ण माला को धारण करने वाला | श्वा -कुत्ता |
(गुण-प्रशंसा)
गुणाः कुर्वन्ति दूतत्वं दूरेऽपि वसतां सताम् ।
केतकीगन्धमाघ्राय स्वयमायान्ति षट्पदाः ॥5॥
अन्वयः – दूरे अपि वसतां सतां गुणा: दूतत्वं कुर्वन्ति, षट्पदा: केतकीगन्धम् आघ्राय स्वयम् आयान्ति ।
शब्दार्थः – दूतत्वम् – दूत के कार्य
सताम्सज्जनों के षट्पदाः
भीरें केतकीगन्धम्
केवड़े के गन्ध को
आघ्राय
सूंघकर
(वाग्भूषणम्)
केयूरा न विभूषयन्ति पुरुषं हारा न चन्द्रोज्ज्वला:, न स्नानं न विलेपनं न कुसुमं नालङ्कता मूर्धजाः । वाण्येका समलकरोति पुरुषं या संस्कृता धार्यते, क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम् ॥6॥
अन्वयः – पुरुष केयूरा: न, चन्द्रोज्ज्वला: हारा: न, स्नानं न, विलेपनं न, कुसुमं न, अलङ्कृता: मूर्धजा: न विभूषयन्ति, एका
वाणी (एव) पुरुषं समलङ्करोति या संस्कृता धार्यते, भूषणानि खलु सततं क्षीयन्ते, वाग्भूषणं भूषणम् (अस्ति)।
शब्दार्थः – विलेपनम्
चन्दनादि – सुगन्धित पदार्थों का लेप | मूर्धजा:- केश समलङ्करोति- सुशोभित करती है संस्कृता -संस्कारमयी | क्षीयन्ते-नष्ट हो जाते हैं/तिरस्कृत हो जाते हैं।
(क्षमा)
क्षमाशस्त्रं करे यस्य दुर्जनः किं करिष्यति।
अतृणे पतितो वह्निः स्वयमेवोपशाम्यति ॥7॥
अन्वयः – यस्य करे क्षमाशस्त्रं (विद्यते), (तस्य) दुर्जन: किं करिष्यति ?,
(यथा) अतृणे पतित: वह्निः स्वयम् एव उपशाम्यति।
शब्दार्थः – अतृणे
तृण (घास) से रहित उपशाम्यति
उपशमित हो जाता है/शान्त हो जाता है। हाथ में
अग्नि (मित्र-स्वरूपम्) मित्रं प्रीतिरसायनं नयनयोरानन्दनं चेतसः पात्रं यत्सुखदुःखयोः सह भवेन्मित्रेण तद् दुर्लभम् । ये चान्ये सुहृदः समृद्धिसमये द्रव्याभिलाषाकुला
स्ते सर्वत्र मिलन्ति तत्त्वनिकषग्रावा तु तेषां विपत् ॥8॥
अन्वयः – मित्रं प्रीतिरसायनं, नयनयो: चेतसः (च) आनन्दनं, यत् मित्रेण सह सुखदुःखयोः पात्रं भवति तदुर्लभम्, ये च
अन्ये सुहृदः समृद्धिसमये द्रव्याभिलाषाकुला: (भवन्ति) ते सर्वत्र मिलन्ति, तेषां (कृते) विपत् तु तत्त्वनिकषग्रावा (इव भवति)।
करे
शब्दार्थः – प्रीतिरसायनम् – प्रेमरूपी रस का आश्रय/ प्रेमरूपी औषधि
चेतसः= चित्त का | आनन्दनम् – आनन्दित करने वाला |
अन्ये= दूसरे | द्रव्याभिलाषाकुला: – धन प्राप्ति की कामना करने वाले | तत्त्वनिकषग्रावा -तत्त्व रूपी कसौटी का पत्थर
(स्वभाव-महिमा)
सर्वस्य हि परीक्ष्यन्ते स्वभावा नेतरे गुणाः ।
अतीत्य हि गुणान्सर्वान्स्वभावो मूर्ध्नि वर्तते ॥9॥
अन्वयः – सर्वस्य स्वभावा: हि परीक्ष्यन्ते, इतरे गुणा: न, हि सर्वान् गुणान् अतीत्य स्वभावः मूर्ध्नि वर्तते।
शब्दार्थः – परीक्ष्यन्ते- परीक्षा की जाती है | इतरे=दूसरे | अतीत्य=छोड़कर | मूर्ध्नि = मस्तक पर (सर्वोच्च)
(अल्पज्ञ-स्वभाव:)
यदा किञ्चिज्ज्ञोऽहं गज इव मदान्धः समभवं, तदा सर्वज्ञोऽस्मीत्यभवदवलिप्तं मम मनः । यदा किञ्चित्-किञ्चिद् बुधजनसकाशादवगतं तदा मूर्योऽस्मीति ज्वर इव मदो मे व्यपगतः ॥10॥
अन्वयः – यदा अहं किञ्चिद् ज्ञः (आसम्) तदा (अहं) गज इव मदान्धः समभवम्, सर्वज्ञ: अस्मि इति मम मन: अवलिप्तम्
अभवत् । यदा किञ्चित्-किञ्चिद् बुधजनसकाशात् अवगतं तदा मूर्खः अस्मि इति मे मद: ज्वर इव व्यपगतः ।
शब्दार्थः – किञ्चिज्ज्ञः__ थोड़ा जानने वाला | मदान्धः – घमण्ड में चूर | अवलिप्तम् – अभिमान में संलग्न
बुधजनसकाशात् – विद्वानों की सङ्गति से
अवगतम् – जाना | व्यपगतः- दूर हो गया
एकपदेन उत्तरं लिखत –
(क) गङ्गा किं हन्ति ?
(ख) केतकीगन्धम् आघ्राय के स्वयम् आयान्ति ?
(ग) सर्वोत्तमं भूषणं किम् अस्ति ?
(घ) प्रीतिरसायनं किम् अस्ति ?
(ङ) सर्वस्य के परीक्ष्यन्ते ?
एकवाक्येन उत्तरं लिखत –
(क) केषां कृते महोदधिः अपारो नास्ति ?
(ख) अर्थैः समायुक्तोऽपि कः परिभवपदं याति ?
(ग) सन्त: कानि घ्नन्ति ?
(घ) कान् अतीत्य कः मूर्ध्नि वर्तते ?
(ङ) कीदृशो वह्निः स्वयम् उपशाम्यति ?
अधोलिखितप्रश्नानाम् उत्तराणि लिखत –
(क) दानेन कानि भवन्ति ? (
ख) पुरुष के न विभूषयन्ति ?
(ग) बुधजनसकाशात् मे किमभवत् ? रिक्तस्थानानि पूरयत –
(क) दानेन … …………………. वशी भवन्ति । (भूतानि/प्रेता:)
(ख) द्युतिं सैंही ………………………… किं धृतकनकमालोऽपि लभते । (श्वा/अश्वा:)
(ग) केतकीगन्धमाघ्राय स्वयमायान्ति ……………………….. । (आपदाः/षट्पदाः)
(घ) क्षमाशस्त्रं करे यस्य ….. ……………. किं करिष्यति । (सज्जनः/दुर्जनः) (ङ) अतीत्य हि गुणान्सर्वान्
…. मूर्ध्नि वर्तते। (स्वभावो/दुर्भावो)
यथायोग्यं योजयत –
(क) शशी
भूषणम् (ख) वाग्भूषणम्
तापम् (ग) गज इव
मदो मे व्यपगतः (घ) मित्रम्
मदान्धः (ङ) ज्वर इव
प्रीतिरसायनम्
17
शुद्धवाक्यानां समक्षम् “आम्” अशुद्धवाक्यानां समक्षं “न” इति लिखत – (क) अलङ्कृता: मूर्धजा: पुरुषं विभूषयन्ति। (ख) संस्कृता वाणी पुरुषं समलङ्करोति। ।।
तृणे पतितो वह्निः स्वयमेवोपशाम्यति। (घ) दानेन परोऽपि बन्धुत्वमुपैति। (ङ) धृतकनकमाल: श्वा सैंही द्युतिं लभते।
अधोलिखितक्रियापदानां लकारं पुरुषं वचनं च लिखत –
क्रियापदम् | धातुः । लकारः । पुरुषः । वचनम् यथा – अस्मि
लट्लकार: उत्तमपुरुषः । एकवचनम् (क) अन्ति (ख) हन्ति (ग) क्षीयन्ते | (घ) करिष्यति
उदाहरणानुसारं पर्यायशब्दं लिखत –
यथा -गङ्गा – देवनदी (क) सन्तः
असू
शिखर:
(ग) वीरः – (घ) षट्पदा: – (ङ) नयनयोः – रेखातिपदान्याधृत्य प्रश्ननिर्माणं कुरुत – (क) ते सर्वत्र मिलन्ति।
दानेन वैराण्यपि नाशं यान्ति।
(ग)कृपणः परिभवपदं याति।
(घ) (ङ)
मे मद: ज्वर इव व्यपगतः। केयूरा: पुरुषं न विभूषयन्ति।- श्लोकपूर्ति कुरुत –
(क) गङ्गा पापं शशी तापं ……………………………………………..|
………………………………………………………….घ्नन्ति सन्तो महाशयाः॥ - (ख ) ……………………………………………………नातिनीचं रसातलम्।
- व्यवसायद्वितीयानां… ……………………. ………….
………………………………॥
गुणाः कुर्वन्ति दूतत्वं.
…………..
स्वयमायान्ति षट्पदाः॥
किं करिष्यति।
…………..
…….॥
(ङ)
अतृणे पतितो वह्निः सर्वस्य हि परीक्ष्यन्ते.
…………. ……………….. स्वभावो मूर्ध्नि वर्तते॥
………।
योग्यताविस्तार: –
• पाठे समागतान् श्लोकान् कण्ठस्थं कुरुत ।
• पाठ्यपुस्तकेतराणि सुभाषिता