cg board assignment 2021 class 12 sanskrit solution

cg board assignment 2021 class 12 sanskrit solution:

Chhattisgarh Board Assignment 2 Class 12th Sanskrit संस्कृत solution with pdf

शैक्षणिक सत्र 2021-22 माह सितम्बर
असाइनमेंट – 02
कक्षा – बारहवीं
विषय – संस्कृत पूर्णांक-20


निर्देश :- दिए गए सभी प्रश्नों को निर्देशानुसार हल कीजिए।
Instruction :- Attempt all the question as per given instructions.


प्रश्न 1. अधोलिखितं श्लोकं पठित्वा प्रदन्तप्रश्नान् संस्कृतेन उत्तरत (केषांश्चिद् पञ्चानाम्)……………….अंक-5X1=5


प्रजानामेव भत्यर्थं स ताभ्यो बलिमग्रहीत ।
सहस्रगुणभुत्समादन्ते हि रसं रविः ।।
ज्ञाने मौनं क्षमा शक्लौ त्यागे श्लाघाविपर्ययः ।
गुणा गुणानुबन्धित्वात्तस्य सप्रसवा इव।।

प्रश्न: (i) कः प्रजानां भूत्यर्थ ताभ्यो बलिमग्रहीत्?
उत्तर – दिलीप: प्रजानां भूत्यर्थ ताभ्यो बलिमग्रहीत्
(ii) दिलीपस्य शक्तौ का आसीत्?
उत्तर – दिलीपस्य शक्तौ क्षमा आसीत्
(iii) ‘रविः’ इति कर्तृपदस्य क्रियापदं किं प्रयुक्तम्?
उत्तर – ‘रविः’ इति कर्तृपदस्य क्रियापदं अदत्ते प्रयुक्तम्?

(iv) ‘अग्रहीत्’ इति क्रियापदस्य कर्तृपदं किं प्रयुक्तम्?
उत्तर – ‘अग्रहीत्’ इति क्रियापदस्य कर्तृपदं बलिम् प्रयुक्तम्?

(v) ‘दोषाः’ इति पदस्य विपर्ययपदं किं प्रयुक्तम्?
उत्तर ‘दोषाः’ इति पदस्य विपर्ययपदं गुणा: प्रयुक्तम्?

(vi) ‘प्रशंसा’ इति पदस्य विपर्ययपदं किं प्रयुक्तम्?
उत्तर प्रशंसा’ इति पदस्य विपर्ययपदं त्यागे प्रयुक्तम्?

प्रश्न 2. अधोलिखितं गद्यांशं पठित्वा हिन्दी भाषया अनुवादं कुरुत। …………………………………..अंक-5


संवृत्ते किञ्चिदन्धकारे भुशुण्डीं स्कन्धे निधाय निपुणं निरीक्षमाणः, आगत-प्रत्यागतं च विदधानः, प्रतापदुर्गदौवारिकः कस्यापि पादक्षेपध्वनिमिवाश्रौषीत् । ततः स्थिरीभूय पुरतः पश्यन् सत्यपि दीपप्रकाशे कमव्यनवलोकयन् गम्भीरस्वरेणैवम् अवादीत् – “कः कोऽत्रभोः?” इति।


हिंदी अनुवाद — कुछ अंधकार होने पर बन्दूक कंधे पर रखकर अच्छी तरह से देखता हुआ तथा आते जाते हुए को जानते समझते हुए प्रतापदुर्ग के द्वारपाल ने किसी के पैरों की आवाज़ सुनी फिर रुककर सामने देखते हुए दीपक का प्रकाश होने पर भी किसी को न देखते हुए गंभीर स्वर में कहा अरे यहाँ कौन है , कौन है यहाँ?


प्रश्न 3. रुग्णतायाः कारणात् अवकाशप्राप्तये स्वप्राचार्य प्रार्थनापत्रं लिखत। ……………………अंक-5
उत्तर- इस प्रश्न क हल जानने के लिए यहाँ पर क्लिक करे | click here

प्रश्न 4. भवतः नाम रामः अस्ति। भवान् छात्रावासे च वसति। सिरपुरे शैक्षिक-यात्रायै गन्तुम् इच्छति। धनप्रेषणार्थ पितरं प्रति लिखिते पत्रे मश्जूषातः उचित शब्दान चित्वा रिक्तस्थानानि पूरयत
(निवेदयामि, प्रियपुत्रः शैक्षिकयात्रायाः, पश्चाशतं रायपुरतः, शरदवकाशे, सीतापुरं, जनन्यै, उत्तरपत्राणि, पितृमहाभागाः ।)

आजादछात्रावासः
(i)…….


परमादरणीयाः (ii) —-

सादरं प्रणमामि।


सविनयं (iii) ………………यत् मम त्रैमासिकी परीक्षा समाप्तिं गता। मम (iv) …………. शोभनानि अभवन्। अस्मिन् (v) …………………. अहं गृहं न आगमिष्यामि। यतः विद्यालयेन एकस्याः (vi) ……………… प्रबन्धः कृतः । एषा यात्रा सिरपुरस्य दर्शनाय आयोजिता अस्ति। यात्रायै (vii) …………… रुप्यकाणि प्रेषयन्तु भवन्तः ।
शेषं सर्व कुशलम्। मम (viii) ……………. अग्रजाय च सादरं प्रणामाः।


भवदीयः (ix) ……
रामः
डॉ0 कृष्णचन्द्रः 140 वैदेहीकुटीरम् (x) ….
अंक – 2×10 = 5


1- रायपुरतः
2- पितृमहाभागाः
३- निवेदयामि
4- उत्तरपत्राणि
5- शरदवकाशे
6- शैक्षिकयात्रायाः
7- पश्चाशतं
8- जनन्यै
9- प्रियपुत्रः
10- सीतापुरं

Leave a Comment