MP board solution for Class 10 Sanskrit Chapter 1 शुचिपर्यावरणम् NCERT Solutions for Class 10 Sanskrit Shemushi Sanskrit
MP board solution for Class 10 Sanskrit Chapter 1 शुचिपर्यावरणम् NCERT Solutions for Class 10 Sanskrit Shemushi Sanskrit पाठ का हिन्दी अनुवाद (क) दुर्वहमत्र जीवितं जातं प्रकृतिरेव शरणम्। महानगरमध्ये चलदनिशं कालायसचक्रम् ।शुचि पर्यावरणम् ।। मनः शोषयत् तनूः पेषयद् भ्रमति सदा वक्रम् ॥दुर्दान्तर्दशनैरमुना स्यान्नैव जनग्रसनम् । शुचि…. अन्वयः- अत्र जीवितम् दुर्वहम् जातं प्रकृतिः एव शरणम् शुचि … Read more