As dhatu roop अस् धातु रूप अस् shabd roop, अस का धातु रूप

as dhatu roop अस् धातु रूप अस् shabd roop, अस का धातु रूप

As Dhatu Roop, अस् धातु रूप Sanskrit, As Dhatu Roop in Sanskrit, as shabd roop in sanskrit, as ka shabd roop, as shabd roop,as shabd roop in hindi, as dhatu shabd roop,
अस् (होना) धातु रूप संस्कृत के सभी लकारों में धातु रूप (As Dhatu ke Roop) नीचे दिये गये हैं।

Dhatu Roop of As, अस का धातु रूप

लट् लकार (वर्तमान काल)


पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अस्ति स्तः सन्ति
मध्यम पुरुष असि स्थः स्थ
उत्तम पुरुष अस्मि स्वः स्मः

लङ् लकार (भूतकाल)


पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष आसीत् आस्ताम् आसन्
मध्यम पुरुष आसीः आस्तम् आस्त
उत्तम पुरुष आसम् आस्व आस्म

लृट् लकार (भविष्यत् काल)


पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष भविष्यति भविष्यतः भविष्यन्ति
मध्यम पुरुष भविष्यसि भविष्यथः भविष्यथ
उत्तम पुरुष भविष्यामि भविष्यावः भविष्यामः

लोट् लकार (आज्ञा वाचक )


पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अस्तु स्ताम् सन्तु
मध्यम पुरुष एधि स्तम् स्त
उत्तम पुरुष असानि असाव असाम

विधिलिङ् लकार (चाहिए)


पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष स्यात् स्याताम् स्युः
मध्यम पुरुष स्याः स्यातम् स्यात
उत्तम पुरुष स्याम् स्याव स्याम

as dhatu roop अस् धातु रूप अस् shabd roop, अस का धातु रूप

As Dhatu Roop अस् धातु रूप Sanskrit, As Dhatu Roop in Sanskrit
अस् (होना) धातु रूप संस्कृत के सभी लकारों में धातु रूप (As Dhatu Roop) नीचे दिये गये हैं।

Dhatu Roop of As, अस का धातु रूप

लट् लकार (वर्तमान काल)


पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अस्ति स्तः सन्ति
मध्यम पुरुष असि स्थः स्थ
उत्तम पुरुष अस्मि स्वः स्मः

लङ् लकार (भूतकाल)


पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष आसीत् आस्ताम् आसन्
मध्यम पुरुष आसीः आस्तम् आस्त
उत्तम पुरुष आसम् आस्व आस्म

लृट् लकार (भविष्यत् काल)


पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष भविष्यति भविष्यतः भविष्यन्ति
मध्यम पुरुष भविष्यसि भविष्यथः भविष्यथ
उत्तम पुरुष भविष्यामि भविष्यावः भविष्यामः

लोट् लकार (आज्ञा वाचक )


पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अस्तु स्ताम् सन्तु
मध्यम पुरुष एधि स्तम् स्त
उत्तम पुरुष असानि असाव असाम

विधिलिङ् लकार (चाहिए)


पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष स्यात् स्याताम् स्युः
मध्यम पुरुष स्याः स्यातम् स्यात
उत्तम पुरुष स्याम् स्याव स्याम

Leave a Comment