लोट् लकार संस्कृत रूप अनुवाद

लोट् लकार संस्कृत रूप अनुवाद उदाहरण

लोट् लकार संस्कृत रूप अनुवाद

पठतु पठताम् पठन्तु

पठ पठतम् पठत

पठानि पठाव पठाम

शब्दकोश —

‘लोभी’ के पर्यायवाची शब्द –
१) गर्धनः
२) गृध्नुः
३) लुब्धः
४) अभिलाषुकः
५) तृष्णक्

‘अत्यन्त लोभी’ –
१) लोलुपः

मतवाले व्यक्ति के चार नाम –
१) मत्तः
२) शौण्डः
३) उत्कटः
४) क्षीबः

ये सभी शब्द पुँल्लिंग में प्रयोग किये जाते है ।

________________________________

लोट लकार वाक्य अभ्यास :—

वह लोभी वैद्य मेरे पास नहीं हो ।
अनुवाद– सः गृध्नुः भिषक् मम समीपे मा भवतु।

वे दोनों लोभी पुरुष कार्यालय में न हों।
अनुवाद–तौ गर्धनौ पुरुषौ कार्यालये न भवताम्।

जब मैं यहाँ होऊँ तब वे लोभी यहाँ न हों।
अनुवाद– यदा अहम् अत्र भवानि तदा ते लुब्धाः अत्र न भवन्तु।

तुम लोभी मत बनो।
अनुवाद– त्वम् अभिलाषुकः मा भव।

धन से मतवाले मत होओ।
अनुवाद– धनेन मत्तः मा भव।

तुम दोनों महालोभियों को तो महालोभियों के बीच ही होना चाहिए।
अनुवाद– युवां लोलुपौ तु लोलुभानां मध्ये एव भवतम्।

तुम सब प्रसन्नता से मतवाले मत होओ।
अनुवाद–यूयं प्रसन्नतया उत्कटाः मा भवत।

हे भगवान् ! मैं आपकी कथा का लोभी होऊँ।
अनुवाद–हे भगवन् ! अहं भवतः कथायाः लोलुपः भवानि।

हम सब आपके सौन्दर्य का लोलुप होऊँ।
अनुवाद–वयं भवतः सौन्दर्यस्य लोलुभः भवाम।

हम दोनों धन के लोभी न हों।
अनुवाद– आवां धनस्य अभिलाषुकौ न भवाव।

धन पाकर हम सब मतवाले न हों।
अनुवाद–धनं लब्ध्वा वयं शौण्डाः न भवाम।

www.upboardinfo.in

वे मतवाले हमारे पास कभी न हों।
अनुवाद–ते क्षीबाः अस्माकं समीपे कदापि न भवन्तु ।

इस प्रकार के अन्य शब्दो का अनुवाद अपने आप करें ।

Screenshot 2020 11 22 15 15 47 13 1cdbe7dded7ec259ed1024b4ff1ae8db
पठ धातु लोट लकार
  • Up board solution for class 7 chapter 14
    Up board solution for class 7 chapter 14 संस्कृत कक्षा 7 पाठ 14 का सम्पूर्ण हल वैदिकयुगे कश्चित् ‘खेलः’ इति नाम्ना प्रसिद्धः राजा आसीत्। सः क्रीडायाम् अतीव कुशलः आसीत्, अतएव तस्य नाम ‘खेलः’ इति अभवत् । तस्य पत्नी अतीव युद्धनिपुणा वीराङ्गना आसीत्, यस्या नाम ‘विश्पला’ इति आसीत्। एकस्मिन् युद्धे सा युद्धं कुर्वती शत्रुभिः परिवेष्टिता अभवत्, … Read more
  • Up board solution for class 7 sanskrit chapter 13
    Up board solution for class 7 sanskrit chapter 13 यक्ष उवाच किंस्विद् गुरुतरं भूमेः किंस्विदुच्चतरं च खात् । किंस्विच्छीघ्रतरं वायोः किंस्विद् बहुतरं तृणात्।।1।। युधिष्ठिर उवाच माता गुरुतरा भूमेः खात् पितोच्चतरस्तथा ।मनः शीघ्रतरं वाताच्चिन्ता बहुतरी तृणात् ।। 2।। यक्ष उवाच कः शत्रुर्दुर्जयः पुंसां कश्च व्याधिरनन्तकः । कीदृशश्च स्मृतः साधुरसाधुः कीदृशः स्मृतः ।।3। युधिष्ठिर उवाच क्रोधः सुदुर्जयः … Read more
  • up board solution for class 7 sanskrit chapter 12 आदिकविः वाल्मीकिः
    up board solution for class 7 sanskrit chapter 12 आदिकविः वाल्मीकिः पूरा वाल्मीकिः ………………………………………………………… काममोहितम्॥ पुरा वाल्मीकिः नाम एकः ऋषिः आसीत्। एकदा सः शिष्यैः सह स्नातुं तमसानद्याः तीरम् अगच्छत् । मार्गे सः व्याधेन विद्धम् एकं क्रौंचपक्षिणमपश्यत्। सहचरस्य वियोगेन व्याकुलितायाः क्रौ च्याः उच्चैः क्रन्दनम् अशृणोत्। तत् श्रुत्वा तस्याः दयनीयां दशां दृष्ट्वा कारुणिकः ऋषिः द्रवितोऽभवत्। क्रौ चीक्रन्दनात् … Read more
  • Up board result 2024 declared जानिए कैसा रहा रिजल्ट
    Up board result 2024 declared जानिए कैसा रहा रिजल्ट Up board result 2024 declared: यूपी बोर्ड कक्षा 10 और कक्षा 12 का रिजल्ट जारी हो गया है । माध्यमिक शिक्षा निदेशक डॉक्टर महेंद्र देव और यूपी बोर्ड सचिव दिव्याकांत शुक्ला ने बोर्ड मुख्यालय से दोपहर 2:00 बजे परिणाम जारी किया है । कक्षा 10 में … Read more
  • up board result 2024 out top 10 topers
    up board result 2024 out top 10 topers यूपी बोर्ड रिजल्ट 2024 आउट – उत्तर प्रदेश माध्यमिक शिक्षा परिषद UPMSP की ओर से यूपी बोर्ड कक्षा 10वीं और कक्षा 12वीं का रिजल्ट जारी कर दिया गया है सभी छात्र अपना रिजल्ट ऑफिशल वेबसाइट UPMSP.EDU.IN के साथ-साथ अन्य वेबसाइट पर भी देख सकते हैं । कक्ष … Read more

Leave a Comment